Changes

Jump to navigation Jump to search
147 bytes added ,  11:17, 29 September 2018
Line 980: Line 980:  
dIpanIyayutaM sarpiH pAyayetAlpasho bhiShak||77||  
 
dIpanIyayutaM sarpiH pAyayetAlpasho bhiShak||77||  
   −
In patients with vātaja grahaṇī after ascertaining that ama is digested, medicated ghee starting with very minimum quantity prepared from dīpanīya gana be administered [Ca.Su.4/9/6]- (77).
+
In patients with ''vataja grahani'' after ascertaining that ''ama'' is digested, medicated ghee starting with very minimum quantity prepared from ''deepaneeya gana'' be administered [Ca.Su.4/9/6]- [77]
Nirūha basti:
+
 
 +
==== ''Niruha basti'' ====
 +
 
 
किञ्चित्सन्धुक्षिते त्वग्नौ सक्तविण्मूत्रमारुतम्|  
 
किञ्चित्सन्धुक्षिते त्वग्नौ सक्तविण्मूत्रमारुतम्|  
 
द्व्यहं त्र्यहं वा संस्नेह्य स्विन्नाभ्यक्तं निरूहयेत्||७८||  
 
द्व्यहं त्र्यहं वा संस्नेह्य स्विन्नाभ्यक्तं निरूहयेत्||७८||  
 +
 
kiñcitsandhukṣitē tvagnau saktaviṇmūtramārutam|  
 
kiñcitsandhukṣitē tvagnau saktaviṇmūtramārutam|  
 
dvyahaṁ tryahaṁ vā saṁsnēhya svinnābhyaktaṁ nirūhayēt||78||  
 
dvyahaṁ tryahaṁ vā saṁsnēhya svinnābhyaktaṁ nirūhayēt||78||  
 +
 
ki~jcitsandhukShite tvagnau saktaviNmUtramArutam|  
 
ki~jcitsandhukShite tvagnau saktaviNmUtramArutam|  
 
dvyahaM tryahaM vA saMsnehya svinnAbhyaktaM nirUhayet||78||  
 
dvyahaM tryahaM vA saMsnehya svinnAbhyaktaM nirUhayet||78||  
   −
As stimulation of agni is observed and still if patient finds difficulty in passing stool, urine and flatus then in such condition every two or three days nirūha basti should be administered after proper snehan and swedana (78).
+
As stimulation of ''agni'' is observed and still if patient finds difficulty in passing stool, urine and flatus then in such condition every two or three days ''niruha basti'' should be administered after proper ''snehana'' and ''swedana'' [78]
Virechana:
+
 
 +
==== ''Virechana'' ====
 +
 
 
तत एरण्डतैलेन सर्पिषा तैल्वकेन वा|  
 
तत एरण्डतैलेन सर्पिषा तैल्वकेन वा|  
 
सक्षारेणानिले शान्ते स्रस्तदोषं विरेचयेत्||७९||  
 
सक्षारेणानिले शान्ते स्रस्तदोषं विरेचयेत्||७९||  
 +
 
tata ēraṇḍatailēna sarpiṣā tailvakēna vā|  
 
tata ēraṇḍatailēna sarpiṣā tailvakēna vā|  
 
sakṣārēṇānilē śāntē srastadōṣaṁ virēcayēt||79||  
 
sakṣārēṇānilē śāntē srastadōṣaṁ virēcayēt||79||  
 +
 
tata eraNDatailena sarpiShA tailvakena vA|  
 
tata eraNDatailena sarpiShA tailvakena vA|  
 
sakShAreNAnile shAnte srastadoShaM virecayet||79||  
 
sakShAreNAnile shAnte srastadoShaM virecayet||79||  
   −
After nirūha, the strasta dōṣha (dōṣha ready to come out) should be cleaned with purgative drugs like eranda taila (castor oil) or tilvaka ghr̥ita mixed with kṣāra (medicine with alkaline nature) (79).
+
After ''niruha'', the ''strasta dosha'' (''dosha'' ready to come out) should be cleaned with purgative drugs like ''eranda taila'' (castor oil) or ''tilvaka ghrita'' mixed with ''kshara'' (medicine with alkaline nature) [79]
Anuvasana basti:
+
 
 +
==== ''Anuvasana basti'' ====
 +
 
 
शुद्धं रूक्षाशयं बद्धवर्चसं चानुवासयेत्|  
 
शुद्धं रूक्षाशयं बद्धवर्चसं चानुवासयेत्|  
 
दीपनीयाम्लवातघ्नसिद्धातैलेन मात्रया||८०||  
 
दीपनीयाम्लवातघ्नसिद्धातैलेन मात्रया||८०||  
 +
 
śuddhaṁ rūkṣāśayaṁ baddhavarcasaṁ cānuvāsayēt|  
 
śuddhaṁ rūkṣāśayaṁ baddhavarcasaṁ cānuvāsayēt|  
 
dīpanīyāmlaVātaghnasiddhātailēna mātrayā||80||  
 
dīpanīyāmlaVātaghnasiddhātailēna mātrayā||80||  
 +
 
shuddhaM rUkShAshayaM baddhavarcasaM cAnuvAsayet|  
 
shuddhaM rUkShAshayaM baddhavarcasaM cAnuvAsayet|  
 
dIpanIyAmlavAtaghnasiddhAtailena mAtrayA||80||  
 
dIpanIyAmlavAtaghnasiddhAtailena mAtrayA||80||  
   −
After śhodhana of intestine if rūkṣātā and baddha (pellety) stools are seen then anuvāsana basti with taila fortified with dīpana drugs having sour and vāta alleviating action may be administered (80).
+
After ''shodhana'' of intestine if ''rukshata'' and ''baddha'' (pellet-like) stools are seen then ''anuvasana basti'' with ''taila'' fortified with ''deepana'' drugs having sour and ''vata'' alleviating action may be administered [80]
 +
 
 
निरूढं च विरिक्तं च सम्यक् चैवानुवासितम्|  
 
निरूढं च विरिक्तं च सम्यक् चैवानुवासितम्|  
 
लघ्वन्नं प्रतिसम्भुक्तं सर्पिरभ्यासयेत् पुनः||८१||
 
लघ्वन्नं प्रतिसम्भुक्तं सर्पिरभ्यासयेत् पुनः||८१||
 +
 
nirūḍhaṁ ca viriktaṁ ca samyak caivānuvāsitam|  
 
nirūḍhaṁ ca viriktaṁ ca samyak caivānuvāsitam|  
 
laghvannaṁ pratisambhuktaṁ sarpirabhyāsayēt punaḥ||81||
 
laghvannaṁ pratisambhuktaṁ sarpirabhyāsayēt punaḥ||81||
 +
 
nirUDhaM ca viriktaM ca samyak caivAnuvAsitam|  
 
nirUDhaM ca viriktaM ca samyak caivAnuvAsitam|  
 
laghvannaM pratisambhuktaM sarpirabhyAsayet punaH||81||
 
laghvannaM pratisambhuktaM sarpirabhyAsayet punaH||81||
After appropriate administration of nirūha, virechan and anuvāsana, light diet should be taken daily and ghee should be taken repeatedly (81).
+
 
Daśamūlādya ghr̥ita:
+
After appropriate administration of ''niruha, virechana'' and ''anuvasana'', light diet should be taken daily and ghee should be taken repeatedly [81]
 +
 
 +
==== ''Dashamooladya ghrita''====
 +
 
 
द्वे पञ्चमूले सरलं देवदारु सनागरम्|  
 
द्वे पञ्चमूले सरलं देवदारु सनागरम्|  
 
पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्||८२||  
 
पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्||८२||  
 +
 
शणबीजं यवान् कोलन् कुलत्थान् सुषवीं तथा [२७] |  
 
शणबीजं यवान् कोलन् कुलत्थान् सुषवीं तथा [२७] |  
 
पाचयेदारनालेन दध्ना सौवीरकेण वा||८३||  
 
पाचयेदारनालेन दध्ना सौवीरकेण वा||८३||  
 +
 
चतुर्भागावशेषेण पचेत्तेन घृताढकम्|  
 
चतुर्भागावशेषेण पचेत्तेन घृताढकम्|  
 
स्वर्जिकायावशूकाख्यौ क्षारौ दत्त्वा च युक्तितः||८४||  
 
स्वर्जिकायावशूकाख्यौ क्षारौ दत्त्वा च युक्तितः||८४||  
 +
 
सैन्धवौद्भिदसामुद्रबिडानां रोमकस्य च|  
 
सैन्धवौद्भिदसामुद्रबिडानां रोमकस्य च|  
 
ससौवर्चलपाक्यानां भागान्द्विपलिकान् पृथक्||८५||  
 
ससौवर्चलपाक्यानां भागान्द्विपलिकान् पृथक्||८५||  
 +
 
विनीय चूर्णितान् तस्मात् पाययेत् प्रसृतं बुधः|  
 
विनीय चूर्णितान् तस्मात् पाययेत् प्रसृतं बुधः|  
 
करोत्यग्निं बलं वर्णं वातघ्नं भुक्तपाचनम्||८६||  
 
करोत्यग्निं बलं वर्णं वातघ्नं भुक्तपाचनम्||८६||  
 +
 
इति दशमूलाद्यं घृतम्
 
इति दशमूलाद्यं घृतम्
 +
 
dvē pañcamūlē saralaṁ dēvadāru sanāgaram|  
 
dvē pañcamūlē saralaṁ dēvadāru sanāgaram|  
 
pippalīṁ pippalīmūlaṁ citrakaṁ hastipippalīm||82||  
 
pippalīṁ pippalīmūlaṁ citrakaṁ hastipippalīm||82||  
 +
 
śaṇabījaṁ yavān kōlan kulatthān suṣavīṁ tathā [27] |  
 
śaṇabījaṁ yavān kōlan kulatthān suṣavīṁ tathā [27] |  
 
pācayēdāranālēna dadhnā sauvīrakēṇa vā||83||  
 
pācayēdāranālēna dadhnā sauvīrakēṇa vā||83||  
 +
 
caturbhāgāvaśēṣēṇa pacēttēna ghr̥tāḍhakam|  
 
caturbhāgāvaśēṣēṇa pacēttēna ghr̥tāḍhakam|  
 
svarjikāyāvaśūkākhyau kṣārau dattvā ca yuktitaḥ||84||  
 
svarjikāyāvaśūkākhyau kṣārau dattvā ca yuktitaḥ||84||  
 +
 
saindhavaudbhidasāmudrabiḍānāṁ rōmakasya ca|  
 
saindhavaudbhidasāmudrabiḍānāṁ rōmakasya ca|  
 
sasauvarcalapākyānāṁ bhāgāndvipalikān pr̥thak||85||  
 
sasauvarcalapākyānāṁ bhāgāndvipalikān pr̥thak||85||  
 +
 
vinīya cūrṇitān tasmāt pāyayēt prasr̥taṁ budhaḥ|  
 
vinīya cūrṇitān tasmāt pāyayēt prasr̥taṁ budhaḥ|  
 
karōtyAgniṁ balaṁ varṇaṁ Vātaghnaṁ bhuktapācanam||86||  
 
karōtyAgniṁ balaṁ varṇaṁ Vātaghnaṁ bhuktapācanam||86||  
 +
 
iti daśamūlādyaṁ ghr̥tam
 
iti daśamūlādyaṁ ghr̥tam
 +
 
dve pa~jcamUle saralaM devadAru sanAgaram|  
 
dve pa~jcamUle saralaM devadAru sanAgaram|  
 
pippalIM pippalImUlaM citrakaM hastipippalIm||82||  
 
pippalIM pippalImUlaM citrakaM hastipippalIm||82||  
 +
 
shaNabIjaM yavAn kolan kulatthAn suShavIM tathA [27] |  
 
shaNabIjaM yavAn kolan kulatthAn suShavIM tathA [27] |  
 
pAcayedAranAlena dadhnA sauvIrakeNa vA||83||  
 
pAcayedAranAlena dadhnA sauvIrakeNa vA||83||  
 +
 
caturbhAgAvasheSheNa pacettena ghRutADhakam|  
 
caturbhAgAvasheSheNa pacettena ghRutADhakam|  
 
svarjikAyAvashUkAkhyau kShArau dattvA ca yuktitaH||84||  
 
svarjikAyAvashUkAkhyau kShArau dattvA ca yuktitaH||84||  
 +
 
saindhavaudbhidasAmudrabiDAnAM romakasya ca|  
 
saindhavaudbhidasAmudrabiDAnAM romakasya ca|  
 
sasauvarcalapAkyAnAM bhAgAndvipalikAn pRuthak||85||  
 
sasauvarcalapAkyAnAM bhAgAndvipalikAn pRuthak||85||  
 +
 
vinIya cUrNitAn tasmAt pAyayet prasRutaM budhaH|  
 
vinIya cUrNitAn tasmAt pAyayet prasRutaM budhaH|  
 
karotyagniM balaM varNaM vAtaghnaM bhuktapAcanam||86||  
 
karotyagniM balaM varNaM vAtaghnaM bhuktapAcanam||86||  
 +
 
iti dashamUlAdyaM ghRutam
 
iti dashamUlAdyaM ghRutam
 +
 
Boil the svarasa of two pañchamūla (bruhat and laghu), sarala [(trivrita) Operculina turpethum], dēvadāru (Cedrus deodara), nāgara (Zingiber officinale), pippalī (Piper longum), pippalīmula, chitraka [Plumbago zeylanica], gajapippalī (Piper retofractum), saṇabīja (seeds of Crotalaria juncea), barley, kōla, kulatta and susavi [Woodfordia fruticosa] with aranāla, dadhimanda or sauvīraka. After one fourth reductions add one aḍhaka (3.073 kg) of ghee and svarjikākṣāra and yāvaśūkākṣāra as per yukti prāmana i.e. either in small quantity or at the time of ghr̥ita siddhi lakshana alongwith saindhava (rock salt), audbhida (salts derived from plants), sāmudra (table salt), biḍā (red granular salt), rōmaka, sauvarcala and pākya (pakaja) types of salt in two pala quantity each [96 gm each]. After preparation, it may be administered up to one prasr̥ta i.e. 96 gm. It increases agni, strength and complexion and helps in alleviation of vāta and thus digestion of food (82-86).
 
Boil the svarasa of two pañchamūla (bruhat and laghu), sarala [(trivrita) Operculina turpethum], dēvadāru (Cedrus deodara), nāgara (Zingiber officinale), pippalī (Piper longum), pippalīmula, chitraka [Plumbago zeylanica], gajapippalī (Piper retofractum), saṇabīja (seeds of Crotalaria juncea), barley, kōla, kulatta and susavi [Woodfordia fruticosa] with aranāla, dadhimanda or sauvīraka. After one fourth reductions add one aḍhaka (3.073 kg) of ghee and svarjikākṣāra and yāvaśūkākṣāra as per yukti prāmana i.e. either in small quantity or at the time of ghr̥ita siddhi lakshana alongwith saindhava (rock salt), audbhida (salts derived from plants), sāmudra (table salt), biḍā (red granular salt), rōmaka, sauvarcala and pākya (pakaja) types of salt in two pala quantity each [96 gm each]. After preparation, it may be administered up to one prasr̥ta i.e. 96 gm. It increases agni, strength and complexion and helps in alleviation of vāta and thus digestion of food (82-86).
 
Tryūṣaṇādya ghr̥ita:
 
Tryūṣaṇādya ghr̥ita:

Navigation menu