Changes

Jump to navigation Jump to search
93 bytes added ,  10:54, 29 September 2018
Line 926: Line 926:     
ग्रहणीमाश्रितं दोषं विदग्धाहारमूर्च्छितम्|  
 
ग्रहणीमाश्रितं दोषं विदग्धाहारमूर्च्छितम्|  
सविष्टम्भप्रसेकार्तिविदाहारुचिगौरवैः||७३||  
+
सविष्टम्भप्रसेकार्तिविदाहारुचिगौरवैः||७३||
 +
 
आमलिङ्गान्वितं दृष्ट्वा सुखोष्णेनाम्बुनोद्धरेत्|  
 
आमलिङ्गान्वितं दृष्ट्वा सुखोष्णेनाम्बुनोद्धरेत्|  
 
फलानां वा कषायेण पिप्पलीसर्षपैस्तथा||७४||  
 
फलानां वा कषायेण पिप्पलीसर्षपैस्तथा||७४||  
 +
 
Grahaṇī māśritaṁ dōṣaṁ vidagdhāhāramūrcchitam|  
 
Grahaṇī māśritaṁ dōṣaṁ vidagdhāhāramūrcchitam|  
 
saviṣṭambhaprasēkārtividāhārucigauravaiḥ||73||  
 
saviṣṭambhaprasēkārtividāhārucigauravaiḥ||73||  
 +
 
āmaliṅgānvitaṁ dr̥ṣṭvā sukhōṣṇēnāmbunōddharēt|  
 
āmaliṅgānvitaṁ dr̥ṣṭvā sukhōṣṇēnāmbunōddharēt|  
phalānāṁ vā kaṣāyēṇa pippalīsarṣapaistathā||74||  
+
phalānāṁ vā kaṣāyēṇa pippalīsarṣapaistathā||74||
 +
 
grahaNImAshritaM doShaM vidagdhAhAramUrcchitam|  
 
grahaNImAshritaM doShaM vidagdhAhAramUrcchitam|  
 
saviShTambhaprasekArtividAhArucigauravaiH||73||  
 
saviShTambhaprasekArtividAhArucigauravaiH||73||  
 +
 
Amali~ggAnvitaM dRuShTvA sukhoShNenAmbunoddharet|  
 
Amali~ggAnvitaM dRuShTvA sukhoShNenAmbunoddharet|  
 
phalAnAM vA kaShAyeNa pippalIsarShapaistathA||74||  
 
phalAnAM vA kaShAyeNa pippalIsarShapaistathA||74||  
   −
When the dōṣhas are located in grahaṇī and are associated with incomplete digested food then viṣṭambha (constipation), excessive salivation, bodyache, burning sensation, anorexia and heaviness is felt by patient which are symptoms of ama and in such a condition vamana (emetic therapy) with lukewarm water or with decoction of madanphala (Randia spinosa), pippalī (Piper longum) and sarshapa (Brassica campestris) should be administered (73-74).
+
When the ''doshas'' are located in ''grahani'' and are associated with incomplete digested food then ''vishtambha'' (constipation), excessive salivation, bodyache, burning sensation, anorexia and heaviness is felt by patient which are symptoms of ''ama'' and in such a condition ''vamana'' (emetic therapy) with lukewarm water or with decoction of ''madanaphala'' (Randia spinosa), ''pippali'' (Piper longum) and ''sarshapa'' (Brassica campestris) should be administered [73-74]
 +
 
 +
==== Treatment of ''leena dosha'' ====
   −
Treatment of līna dōṣha:
   
लीनं पक्वाशयस्थं वाऽऽप्यामं स्राव्यं सदीपनैः|  
 
लीनं पक्वाशयस्थं वाऽऽप्यामं स्राव्यं सदीपनैः|  
 
शरीरानुगते सामे रसे लङ्घनपाचनम्||७५||  
 
शरीरानुगते सामे रसे लङ्घनपाचनम्||७५||  
 +
 
līnaṁ pakvāśayasthaṁ vā''pyāmaṁ srāvyaṁ sadīpanaiḥ|  
 
līnaṁ pakvāśayasthaṁ vā''pyāmaṁ srāvyaṁ sadīpanaiḥ|  
 
śarīrānugatē sāmē rasē laṅghanapācanam||75||  
 
śarīrānugatē sāmē rasē laṅghanapācanam||75||  
 +
 
lInaM pakvAshayasthaM vA~a~apyAmaM srAvyaM sadIpanaiH|  
 
lInaM pakvAshayasthaM vA~a~apyAmaM srAvyaM sadIpanaiH|  
 
sharIrAnugate sAme rase la~gghanapAcanam||75||  
 
sharIrAnugate sAme rase la~gghanapAcanam||75||  
   −
If the ama is in pakvāśaya and in anutkliṣṭa (stuck, not ready to come out) condition then stravan (increasing secretion) with dīpana dravyas should be administered whereas if ama gets absorbed along with rasa dhātu and if it pervades throughout the body then laṅghana and pāchana should be advised (75).
+
If the ''ama'' is in ''pakvashaya'' and in ''anutklishtha'' (stuck, not ready to come out) condition then ''stravana'' (increasing secretion) with ''deepana dravyas'' should be administered whereas if ama gets absorbed along with ''rasa dhatu'' and if it pervades throughout the body then ''langhana'' and ''pachana'' should be advised [75]
Pañcakōlādi sr̥tam peyā:
+
 
 +
==== ''Panchakoladi sritam peya'' ====
 +
 
 
विशुद्धामाशयायास्मै पञ्चकोलादिभिः शृतम्|  
 
विशुद्धामाशयायास्मै पञ्चकोलादिभिः शृतम्|  
 
दद्यात् पेयादि लघ्वन्नं पुनर्योगांश्च दीपनान्||७६||  
 
दद्यात् पेयादि लघ्वन्नं पुनर्योगांश्च दीपनान्||७६||  
 +
 
viśuddhāmāśayāyāsmai pañcakōlādibhiḥ śr̥tam|  
 
viśuddhāmāśayāyāsmai pañcakōlādibhiḥ śr̥tam|  
 
dadyāt pēyādi laghvannaṁ punaryōgāṁśca dīpanān||76||  
 
dadyāt pēyādi laghvannaṁ punaryōgāṁśca dīpanān||76||  
 +
 
vishuddhAmAshayAyAsmai pa~jcakolAdibhiH shRutam|  
 
vishuddhAmAshayAyAsmai pa~jcakolAdibhiH shRutam|  
 
dadyAt peyAdi laghvannaM punaryogAMshca dIpanAn||76||  
 
dadyAt peyAdi laghvannaM punaryogAMshca dIpanAn||76||  
After cleansing of amāśhaya, liquid gruel of rice (peyā) fortified with panchakola etc. drugs should be administered. Light and easy to digest food along with dīpana drugs may be given (76).
+
 
 +
After cleansing of ''amashaya'', liquid gruel of rice (''peya'') fortified with ''panchakola'' etc. drugs should be administered. Light and easy to digest food along with ''deepana'' drugs may be given [76]
    
ज्ञात्वा तु परिपक्वामं मारुतग्रहणीगदम्|  
 
ज्ञात्वा तु परिपक्वामं मारुतग्रहणीगदम्|  
 
दीपनीययुतं सर्पिः पाययेताल्पशो भिषक्||७७||  
 
दीपनीययुतं सर्पिः पाययेताल्पशो भिषक्||७७||  
 +
 
jñātvā tu paripakvāmaṁ mārutaGrahaṇī gadam|  
 
jñātvā tu paripakvāmaṁ mārutaGrahaṇī gadam|  
 
dīpanīyayutaṁ sarpiḥ pāyayētālpaśō bhiṣak||77||  
 
dīpanīyayutaṁ sarpiḥ pāyayētālpaśō bhiṣak||77||  
 +
 
j~jAtvA tu paripakvAmaM mArutagrahaNIgadam|  
 
j~jAtvA tu paripakvAmaM mArutagrahaNIgadam|  
 
dIpanIyayutaM sarpiH pAyayetAlpasho bhiShak||77||  
 
dIpanIyayutaM sarpiH pAyayetAlpasho bhiShak||77||  

Navigation menu