Changes

Jump to navigation Jump to search
55 bytes added ,  10:17, 29 September 2018
Line 857: Line 857:  
गुर्वतिस्निग्धशीतादिभोजनादतिभोजनात्|  
 
गुर्वतिस्निग्धशीतादिभोजनादतिभोजनात्|  
 
भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपितः कफः||६७||  
 
भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपितः कफः||६७||  
 +
 
gurvatisnigdhaśītādibhōjanādatibhōjanāt|  
 
gurvatisnigdhaśītādibhōjanādatibhōjanāt|  
 
bhuktamātrasya ca svapnāddhantyAgniṁ kupitaḥ kaphaḥ||67||  
 
bhuktamātrasya ca svapnāddhantyAgniṁ kupitaḥ kaphaḥ||67||  
 +
 
gurvatisnigdhashItAdibhojanAdatibhojanAt|  
 
gurvatisnigdhashItAdibhojanAdatibhojanAt|  
 
bhuktamAtrasya ca svapnAddhantyagniM kupitaH kaphaH||67||  
 
bhuktamAtrasya ca svapnAddhantyagniM kupitaH kaphaH||67||  
   −
Heavy to digest or excessively unctuous foods, frozen or chilled items or food having cold nature or food which has qualities similar to kapha, excessive intake of food and sleeping just after the meals hamper the function of agni and simultaneously vitiates kapha (67).
+
Heavy to digest or excessively unctuous foods, frozen or chilled items or food having cold nature or food which has qualities similar to ''kapha'', excessive intake of food and sleeping just after the meals hamper the function of ''agni'' and simultaneously vitiates ''kapha'' [67]
Symptoms of kaphaja grahaṇī:
+
 
 +
==== Symptoms of ''kaphaja grahani'' ====
 +
 
 
तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः|  
 
तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः|  
 
आस्योपदेहमाधुर्यकासष्ठीवनपीनसाः||६८||  
 
आस्योपदेहमाधुर्यकासष्ठीवनपीनसाः||६८||  
 +
 
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु|  
 
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु|  
 
दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम्||६९||  
 
दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम्||६९||  
 +
 
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्|  
 
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्|  
 
अकृशस्यापि दौर्बल्यमालस्यं च कफात्मके||७०||  
 
अकृशस्यापि दौर्बल्यमालस्यं च कफात्मके||७०||  
 +
 
tasyānnaṁ pacyatē duḥkhaṁ hr̥llāsacchardyarōcakāḥ|  
 
tasyānnaṁ pacyatē duḥkhaṁ hr̥llāsacchardyarōcakāḥ|  
 
āsyōpadēhamādhuryakāsaṣṭhīvanapīnasāḥ||68||  
 
āsyōpadēhamādhuryakāsaṣṭhīvanapīnasāḥ||68||  
 +
 
hr̥dayaṁ manyatē styānamudaraṁ stimitaṁ guru|  
 
hr̥dayaṁ manyatē styānamudaraṁ stimitaṁ guru|  
 
duṣṭō madhura udgāraḥ sadanaṁ strīṣvaharṣaṇam||69||  
 
duṣṭō madhura udgāraḥ sadanaṁ strīṣvaharṣaṇam||69||  
 +
 
bhinnāmaślēṣmasaṁsr̥ṣṭaguruvarcaḥpravartanam|  
 
bhinnāmaślēṣmasaṁsr̥ṣṭaguruvarcaḥpravartanam|  
 
akr̥śasyāpi daurbalyamālasyaṁ ca kaphātmakē||70||  
 
akr̥śasyāpi daurbalyamālasyaṁ ca kaphātmakē||70||  
 +
 
tasyAnnaM pacyate duHkhaM hRullAsacchardyarocakAH|  
 
tasyAnnaM pacyate duHkhaM hRullAsacchardyarocakAH|  
 
AsyopadehamAdhuryakAsaShThIvanapInasAH||68||  
 
AsyopadehamAdhuryakAsaShThIvanapInasAH||68||  
 +
 
hRudayaM manyate styAnamudaraM stimitaM guru|  
 
hRudayaM manyate styAnamudaraM stimitaM guru|  
 
duShTo madhura udgAraH sadanaM strIShvaharShaNam||69||  
 
duShTo madhura udgAraH sadanaM strIShvaharShaNam||69||  
 +
 
bhinnAmashleShmasaMsRuShTaguruvarcaHpravartanam|  
 
bhinnAmashleShmasaMsRuShTaguruvarcaHpravartanam|  
 
akRushasyApi daurbalyamAlasyaM ca kaphAtmake||70||  
 
akRushasyApi daurbalyamAlasyaM ca kaphAtmake||70||  
Food is digested with difficulty, nausea, vomiting and anorexia are its symptoms. The other symptoms are feeling of coated mouth and sweet taste, has cough, increased tendency to spit, pinasa (nasal discharge), feeling of heaviness in chest, feeling as if there is no movement in abdomen, heavy abdomen, eructation with foul smelling and sweet taste; patient does not feel enthusiastic and there is suppression of libido. Stools are mixed with undigested items and mucous and are heavy; although patient is not emaciated still he feels weakness and laziness (68-70).
+
 
 +
Food is digested with difficulty, nausea, vomiting and anorexia are its symptoms. The other symptoms are feeling of coated mouth and sweet taste, has cough, increased tendency to spit, ''pinasa'' (nasal discharge), feeling of heaviness in chest, feeling as if there is no movement in abdomen, heavy abdomen, eructation with foul smelling and sweet taste; patient does not feel enthusiastic and there is suppression of libido. Stools are mixed with undigested items and mucous and are heavy; although patient is not emaciated still he feels weakness and laziness [68-70]
    
यश्चाग्निः पूर्वमुद्दिष्टो रोगानीके चतुर्विधः|  
 
यश्चाग्निः पूर्वमुद्दिष्टो रोगानीके चतुर्विधः|  
 
तं चापि ग्रहणीदोषं समवर्जं प्रचक्ष्महे||७१||  
 
तं चापि ग्रहणीदोषं समवर्जं प्रचक्ष्महे||७१||  
 +
 
yaścāgniḥ pūrvamuddiṣṭō rōgānīkē caturvidhaḥ|  
 
yaścāgniḥ pūrvamuddiṣṭō rōgānīkē caturvidhaḥ|  
 
taṁ cāpi Grahaṇī dōṣaṁ sāmavarjaṁ pracakṣmahē||71||  
 
taṁ cāpi Grahaṇī dōṣaṁ sāmavarjaṁ pracakṣmahē||71||  
 +
 
yashcAgniH pUrvamuddiShTo rogAnIke caturvidhaH|  
 
yashcAgniH pUrvamuddiShTo rogAnIke caturvidhaH|  
 
taM cApi grahaNIdoShaM samavarjaM pracakShmahe||71||  
 
taM cApi grahaNIdoShaM samavarjaM pracakShmahe||71||  
Four types of agni have been previously explained in Rōgānīkē Adhyāya [Ca. Vi. 6/12]. Except samāgni other three types of agni contribute to the grahaṇīdōṣa (71).
+
 
Sannipätaja grahaṇī:
+
Four types of ''agni'' have been previously explained in Rōgānīkē Adhyāya [Ca. Vi. 6/12]. Except samāgni other three types of agni contribute to the grahaṇīdōṣa (71).
 +
 
 +
==== ''Sannipataja grahani'' ====
 +
 
 
पृथग्वातादिनिर्दिष्टहेतुलिङ्गसमागमे|  
 
पृथग्वातादिनिर्दिष्टहेतुलिङ्गसमागमे|  
 
त्रिदोषं निर्दिशेत्तेषां भेषजं [२४] शृण्वतः परम्||७२||
 
त्रिदोषं निर्दिशेत्तेषां भेषजं [२४] शृण्वतः परम्||७२||

Navigation menu