Changes

Jump to navigation Jump to search
18 bytes added ,  06:40, 28 September 2018
Line 361: Line 361:     
एवमुक्तस्तु शिष्येण गुरुः प्राहेदमुत्तरम्||२७||  
 
एवमुक्तस्तु शिष्येण गुरुः प्राहेदमुत्तरम्||२७||  
 +
 
तेजो रसानां सर्वेषां मनुजानां यदुच्यते|  
 
तेजो रसानां सर्वेषां मनुजानां यदुच्यते|  
 
पित्तोष्मणः स रागेण रसो रक्तत्वमृच्छति||२८||  
 
पित्तोष्मणः स रागेण रसो रक्तत्वमृच्छति||२८||  
 +
 
ēvamuktastu śiṣyēṇa guruḥ prāhēdamuttaram||27||  
 
ēvamuktastu śiṣyēṇa guruḥ prāhēdamuttaram||27||  
 +
 
tējō rasānāṁ sarvēṣāṁ manujānāṁ yaducyatē|  
 
tējō rasānāṁ sarvēṣāṁ manujānāṁ yaducyatē|  
 
pittōṣmaṇaḥ sa rāgēṇa rasō raktatvamr̥cchati||28||  
 
pittōṣmaṇaḥ sa rāgēṇa rasō raktatvamr̥cchati||28||  
 +
 
tathA~asthimadhyamajj~jashca shukraM bhavati dehinAm||26||  
 
tathA~asthimadhyamajj~jashca shukraM bhavati dehinAm||26||  
 +
 
chidraM na dRushyate~asthnAM ca tanniHsarati vA katham|  
 
chidraM na dRushyate~asthnAM ca tanniHsarati vA katham|  
 
evamuktastu shiShyeNa guruH prAhedamuttaram||27||  
 
evamuktastu shiShyeNa guruH prAhedamuttaram||27||  
 +
 
tejo rasAnAM sarveShAM manujAnAM yaducyate|  
 
tejo rasAnAM sarveShAM manujAnAM yaducyate|  
 
pittoShmaNaH sa rAgeNa raso raktatvamRucchati||28||  
 
pittoShmaNaH sa rAgeNa raso raktatvamRucchati||28||  
    
After listening to the query raised by the student, the teacher replied as follows:
 
After listening to the query raised by the student, the teacher replied as follows:
The nourishment fluid formed, known as rasa, undergoes transformation by the uṣmā (heat) of pitta and gets converted into the red colored tissue known as rakta (27-28). 
+
 
 +
The nourishment fluid formed, known as ''rasa'', undergoes transformation by the ''ushma'' (heat) of ''pitta'' and gets converted into the red colored tissue known as ''rakta'' [27-28]
    
==== Formation of ''mamsa dhatu'' ====
 
==== Formation of ''mamsa dhatu'' ====

Navigation menu