Changes

Jump to navigation Jump to search
91 bytes added ,  15:57, 11 February 2018
Line 1,064: Line 1,064:  
पञ्चमूलाभयाव्योषपिप्पलीमूलसैन्धवैः|  
 
पञ्चमूलाभयाव्योषपिप्पलीमूलसैन्धवैः|  
 
रास्नाक्षारद्वयाजाजीविडङ्गशटिभिर्घृतम्||८८||  
 
रास्नाक्षारद्वयाजाजीविडङ्गशटिभिर्घृतम्||८८||  
 +
 
शुक्तेन मातुलुङ्गस्य स्वरसेनार्द्रकस्य च|  
 
शुक्तेन मातुलुङ्गस्य स्वरसेनार्द्रकस्य च|  
 
शुष्कमूलककोलाम्बुचुक्रिकादाडिमस्य च||८९||  
 
शुष्कमूलककोलाम्बुचुक्रिकादाडिमस्य च||८९||  
 +
 
तक्रमस्तुसुरामण्डसौवीरकतुषोदकैः|  
 
तक्रमस्तुसुरामण्डसौवीरकतुषोदकैः|  
 
काञ्जिकेन च तत् पक्वमग्निदीप्तिकरं परम्||९०||  
 
काञ्जिकेन च तत् पक्वमग्निदीप्तिकरं परम्||९०||  
 +
 
शूलगुल्मोदरश्वासकासानिलकफापहम्|  
 
शूलगुल्मोदरश्वासकासानिलकफापहम्|  
 
सबीजपूरकरसं सिद्धं वा पाययेद्घृतम्||९१||  
 
सबीजपूरकरसं सिद्धं वा पाययेद्घृतम्||९१||  
 +
 
सिद्धमभ्यञ्जनार्थं च तैलमेतैः प्रयोजयेत्|  
 
सिद्धमभ्यञ्जनार्थं च तैलमेतैः प्रयोजयेत्|  
 
एतेषामौषधानां वा पिबेच्चूर्णं सुखाम्बुना||९२||  
 
एतेषामौषधानां वा पिबेच्चूर्णं सुखाम्बुना||९२||  
 +
 
वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते|  
 
वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते|  
 
दद्याच्चूर्णं पाचनार्थमग्निसन्दीपनं परम्||९३||  
 
दद्याच्चूर्णं पाचनार्थमग्निसन्दीपनं परम्||९३||  
 +
 
इति पञ्चमूलाद्यं घृतं चूर्णं च
 
इति पञ्चमूलाद्यं घृतं चूर्णं च
 +
 
pañcamūlābhayāvyōṣapippalīmūlasaindhavaiḥ|  
 
pañcamūlābhayāvyōṣapippalīmūlasaindhavaiḥ|  
 
rāsnākṣāradvayājājīviḍaṅgaśaṭibhirghr̥tam||88||  
 
rāsnākṣāradvayājājīviḍaṅgaśaṭibhirghr̥tam||88||  
 +
 
śuktēna mātuluṅgasya svarasēnārdrakasya ca|  
 
śuktēna mātuluṅgasya svarasēnārdrakasya ca|  
 
śuṣkamūlakakōlāmbucukrikādāḍimasya ca||89||  
 
śuṣkamūlakakōlāmbucukrikādāḍimasya ca||89||  
 +
 
takrāmastusurāmaṇḍasauvīrakatuṣōdakaiḥ|  
 
takrāmastusurāmaṇḍasauvīrakatuṣōdakaiḥ|  
 
kāñjikēna ca tat pakvāmAgnidīptikaraṁ param||90||  
 
kāñjikēna ca tat pakvāmAgnidīptikaraṁ param||90||  
 +
 
śūlagulmōdaraśvāsakāsānilakaphāpaham|  
 
śūlagulmōdaraśvāsakāsānilakaphāpaham|  
 
sabījapūrakarasaṁ siddhaṁ vā pāyayēdghr̥tam||91||  
 
sabījapūrakarasaṁ siddhaṁ vā pāyayēdghr̥tam||91||  
 +
 
siddhāmabhyañjanārthaṁ ca tailamētaiḥ prayōjayēt|  
 
siddhāmabhyañjanārthaṁ ca tailamētaiḥ prayōjayēt|  
 
ētēṣāmauṣadhānāṁ vā pibēccūrṇaṁ sukhāmbunā||92||  
 
ētēṣāmauṣadhānāṁ vā pibēccūrṇaṁ sukhāmbunā||92||  
 +
 
vātē ślēṣmāvr̥tē sāmē kaphē vā Vātanōddhatē|  
 
vātē ślēṣmāvr̥tē sāmē kaphē vā Vātanōddhatē|  
 
dadyāccūrṇaṁ pācanārthāmAgnisandīpanaṁ param||93||  
 
dadyāccūrṇaṁ pācanārthāmAgnisandīpanaṁ param||93||  
 +
 
iti pañcamūlādyaṁ ghr̥taṁ cūrṇaṁ ca
 
iti pañcamūlādyaṁ ghr̥taṁ cūrṇaṁ ca
 +
 
pa~jcamUlAbhayAvyoShapippalImUlasaindhavaiH|  
 
pa~jcamUlAbhayAvyoShapippalImUlasaindhavaiH|  
 
rAsnAkShAradvayAjAjIviDa~ggashaTibhirghRutam||88||  
 
rAsnAkShAradvayAjAjIviDa~ggashaTibhirghRutam||88||  
 +
 
shuktena mAtulu~ggasya svarasenArdrakasya ca|  
 
shuktena mAtulu~ggasya svarasenArdrakasya ca|  
 
shuShkamUlakakolAmbucukrikAdADimasya ca||89||  
 
shuShkamUlakakolAmbucukrikAdADimasya ca||89||  
 +
 
takramastusurAmaNDasauvIrakatuShodakaiH|  
 
takramastusurAmaNDasauvIrakatuShodakaiH|  
 
kA~jjikena ca tat pakvamagnidIptikaraM param||90||  
 
kA~jjikena ca tat pakvamagnidIptikaraM param||90||  
 +
 
shUlagulmodarashvAsakAsAnilakaphApaham|  
 
shUlagulmodarashvAsakAsAnilakaphApaham|  
 
sabIjapUrakarasaM siddhaM vA pAyayedghRutam||91||  
 
sabIjapUrakarasaM siddhaM vA pAyayedghRutam||91||  
 +
 
siddhamabhya~jjanArthaM ca tailametaiH prayojayet|  
 
siddhamabhya~jjanArthaM ca tailametaiH prayojayet|  
 
eteShAmauShadhAnAM vA pibeccUrNaM sukhAmbunA||92||  
 
eteShAmauShadhAnAM vA pibeccUrNaM sukhAmbunA||92||  
 +
 
vAte shleShmAvRute sAme kaphe vA vAyunoddhate|  
 
vAte shleShmAvRute sAme kaphe vA vAyunoddhate|  
 
dadyAccUrNaM pAcanArthamagnisandIpanaM param||93||  
 
dadyAccUrNaM pAcanArthamagnisandIpanaM param||93||  
 +
 
iti pa~jcamUlAdyaM ghRutaM cUrNaM ca
 
iti pa~jcamUlAdyaM ghRutaM cUrNaM ca
 +
 
Make paste of pañchamūlā [bilva, shyonaka, gambhari, patala and gambharika], abhayā. trikatu, pippalīmūla, saindhava, rāsnā, two kṣāra [sarjika and yavakṣāra], ajājī,  viḍaṅga and saṭi,  and prepare medicated ghee with sukta, juice of mātuluṅga and ardraka, suṣkamūlaka, kōlāmbu, cukrikā, pomengranate, butter milk, mastu (supplement liquid portion in the curd/yoghurt), surāmaṇḍa (indigenous beer beverage prepared from fermented cereals) sauvīraka (acidic fermented liquid obtained from wheat), tuṣōdaka (fermented liquid using the coarse grains of barley) and kāñji (fermented liquid).  
 
Make paste of pañchamūlā [bilva, shyonaka, gambhari, patala and gambharika], abhayā. trikatu, pippalīmūla, saindhava, rāsnā, two kṣāra [sarjika and yavakṣāra], ajājī,  viḍaṅga and saṭi,  and prepare medicated ghee with sukta, juice of mātuluṅga and ardraka, suṣkamūlaka, kōlāmbu, cukrikā, pomengranate, butter milk, mastu (supplement liquid portion in the curd/yoghurt), surāmaṇḍa (indigenous beer beverage prepared from fermented cereals) sauvīraka (acidic fermented liquid obtained from wheat), tuṣōdaka (fermented liquid using the coarse grains of barley) and kāñji (fermented liquid).  
 +
 
The medicated ghee helps in digestion and increase strength of agni and cures colicky pain, gulma, udara, asthāma and cough. It also pacifies vāta and kapha. Bījapūraka svaras can also be used for sneha siddhi.  
 
The medicated ghee helps in digestion and increase strength of agni and cures colicky pain, gulma, udara, asthāma and cough. It also pacifies vāta and kapha. Bījapūraka svaras can also be used for sneha siddhi.  
 +
 
Taila siddhi with above medicine may be used for abhyañga (massage) and the chūrṇa used in above preparation may be taken with lukewarm water.
 
Taila siddhi with above medicine may be used for abhyañga (massage) and the chūrṇa used in above preparation may be taken with lukewarm water.
 +
 
In condition such as kapha Āvr̥tē vāta (vata occluded by kapha), sāma kapha and vāta aggravated due to kapha give the above chūrṇa for digestion and to stimulate agni. The medicine is known as Pañcamūlādyaṁ ghr̥itaṁ chūrṇaṁ (88-93).
 
In condition such as kapha Āvr̥tē vāta (vata occluded by kapha), sāma kapha and vāta aggravated due to kapha give the above chūrṇa for digestion and to stimulate agni. The medicine is known as Pañcamūlādyaṁ ghr̥itaṁ chūrṇaṁ (88-93).
Examination of faeces:
+
 
 +
==== Examination of feces ====
 +
 
 
मज्जत्यामा गुरुत्वाद्विट् पक्वा तूत्प्लवते जले|  
 
मज्जत्यामा गुरुत्वाद्विट् पक्वा तूत्प्लवते जले|  
 
विनाऽतिद्रवसङ्घातशैत्यश्लेष्मप्रदूषणात्||९४||  
 
विनाऽतिद्रवसङ्घातशैत्यश्लेष्मप्रदूषणात्||९४||  
 +
 
majjatyāmā gurutvādviṭ pakvā tūtplavatē jalē|  
 
majjatyāmā gurutvādviṭ pakvā tūtplavatē jalē|  
vinā'tidravasaṅghātaśaityaślēṣmapradūṣaṇāt||94||  
+
vinā'tidravasaṅghātaśaityaślēṣmapradūṣaṇāt||94||
 +
 
majjatyAmA gurutvAdviT pakvA tUtplavate jale|  
 
majjatyAmA gurutvAdviT pakvA tUtplavate jale|  
 
vinA~atidravasa~gghAtashaityashleShmapradUShaNAt||94||  
 
vinA~atidravasa~gghAtashaityashleShmapradUShaNAt||94||  
 +
 
Sāma mala (stools) sinks into water due to gurutva (heaviness) of ama whereas pakva or nirāma mala floats over the water; provided the stools consistency is not watery or not very compact and if not vitiated by sīta guna and kapha (94).
 
Sāma mala (stools) sinks into water due to gurutva (heaviness) of ama whereas pakva or nirāma mala floats over the water; provided the stools consistency is not watery or not very compact and if not vitiated by sīta guna and kapha (94).
 +
 
परीक्ष्यैवं पुरा सामं निरामं चामदोषिणम्|  
 
परीक्ष्यैवं पुरा सामं निरामं चामदोषिणम्|  
 
विधिनोपाचरेत् सम्यक् पाचनेनेतरेण वा||९५||
 
विधिनोपाचरेत् सम्यक् पाचनेनेतरेण वा||९५||
 +
 
parīkṣyaivaṁ purā sāmaṁ nirāmaṁ cāmadōṣiṇam|  
 
parīkṣyaivaṁ purā sāmaṁ nirāmaṁ cāmadōṣiṇam|  
 
vidhinōpācarēt samyak pācanēnētarēṇa vā||95||
 
vidhinōpācarēt samyak pācanēnētarēṇa vā||95||
 +
 
parIkShyaivaM purA sAmaM nirAmaM cAmadoShiNam|  
 
parIkShyaivaM purA sAmaM nirAmaM cAmadoShiNam|  
 
vidhinopAcaret samyak pAcanenetareNa vA||95||
 
vidhinopAcaret samyak pAcanenetareNa vA||95||
 +
 
Patient should be evaluated for amadōṣa whether sāmatā or nirāmtā is present or not and then appropriately treated with pāchana etc. treatment (95).
 
Patient should be evaluated for amadōṣa whether sāmatā or nirāmtā is present or not and then appropriately treated with pāchana etc. treatment (95).
Citrakādyā guṭikā:
+
 
 +
==== Chitrakādyā guṭikā ====
 +
 
 
चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च|  
 
चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च|  
 
व्योषं हिङ्ग्वजमोदां च चव्यं चैकत्र चूर्णयेत्||९६||  
 
व्योषं हिङ्ग्वजमोदां च चव्यं चैकत्र चूर्णयेत्||९६||  
 +
 
गुटिका मातुलुङ्गस्य दाडिमस्य रसेन वा|  
 
गुटिका मातुलुङ्गस्य दाडिमस्य रसेन वा|  
 
कृता विपाचयत्यामं दीपयत्याशु चानलम्||९७||  
 
कृता विपाचयत्यामं दीपयत्याशु चानलम्||९७||  
 +
 
इति चित्रकाद्या गुटिका
 
इति चित्रकाद्या गुटिका
 +
 
citrakaṁ pippalīmūlaṁ dvau kṣārau lavaṇāni ca|  
 
citrakaṁ pippalīmūlaṁ dvau kṣārau lavaṇāni ca|  
 
vyōṣaṁ hiṅgvajamōdāṁ ca cavyaṁ caikatra cūrṇayēt||96||  
 
vyōṣaṁ hiṅgvajamōdāṁ ca cavyaṁ caikatra cūrṇayēt||96||  
 +
 
guṭikā mātuluṅgasya dāḍimasya rasēna vā|  
 
guṭikā mātuluṅgasya dāḍimasya rasēna vā|  
 
kr̥tā vipācayatyāmaṁ dīpayatyāśu cālanam||97||  
 
kr̥tā vipācayatyāmaṁ dīpayatyāśu cālanam||97||  
 +
 
iti citrakādyā guṭikā
 
iti citrakādyā guṭikā
 +
 
citrakaM pippalImUlaM dvau kShArau lavaNAni ca|  
 
citrakaM pippalImUlaM dvau kShArau lavaNAni ca|  
 
vyoShaM hi~ggvajamodAM ca cavyaM caikatra cUrNayet||96||  
 
vyoShaM hi~ggvajamodAM ca cavyaM caikatra cUrNayet||96||  
 +
 
guTikA mAtulu~ggasya dADimasya rasena vA|  
 
guTikA mAtulu~ggasya dADimasya rasena vA|  
 
kRutA vipAcayatyAmaM dIpayatyAshu cAlanam||97||  
 
kRutA vipAcayatyAmaM dIpayatyAshu cAlanam||97||  
 +
 
iti citrakAdyA guTikA
 
iti citrakAdyA guTikA
    
Chitraka, pippalīmūla, two kṣāra (yavakṣāra and sarjikṣāra), salt, trikatu, hiṅgu, ajamōdā and chavya are mixed together and trichurated with either mātuluṅga svarasa or dāḍima svarasa and tablets are prepared. This chitrakādyā guṭi is useful for digestion of ama and stimulation of the agni (96-97).
 
Chitraka, pippalīmūla, two kṣāra (yavakṣāra and sarjikṣāra), salt, trikatu, hiṅgu, ajamōdā and chavya are mixed together and trichurated with either mātuluṅga svarasa or dāḍima svarasa and tablets are prepared. This chitrakādyā guṭi is useful for digestion of ama and stimulation of the agni (96-97).
Recipes for pāchana of ama:
+
 
 +
==== Recipes for pāchana of ama ====
 +
 
नागरातिविषामुस्तक्वाथः स्यादामपाचनः|  
 
नागरातिविषामुस्तक्वाथः स्यादामपाचनः|  
 
मुस्तान्तकल्कः पथ्या वा नागरं चोष्णवारिणा||९८||  
 
मुस्तान्तकल्कः पथ्या वा नागरं चोष्णवारिणा||९८||  
 +
 
nāgarātiviṣāmustakvāthaḥ syādāmapācanaḥ|  
 
nāgarātiviṣāmustakvāthaḥ syādāmapācanaḥ|  
 
mustāntakalkaḥ pathyā vā nāgaraṁ cōṣṇavāriṇā||98||  
 
mustāntakalkaḥ pathyā vā nāgaraṁ cōṣṇavāriṇā||98||  
 +
 
nAgarAtiviShAmustakvAthaH syAdAmapAcanaH|  
 
nAgarAtiviShAmustakvAthaH syAdAmapAcanaH|  
 
mustAntakalkaH pathyA vA nAgaraM coShNavAriNA||98||  
 
mustAntakalkaH pathyA vA nAgaraM coShNavAriNA||98||  
    
Shunthi, ativiṣā and musta decoction helps in pāchana of ama. Kalka (paste) of shunthi, ativiṣā and mustā or haritaki or shunthi alongwith warm water also does ama pāchana (98).
 
Shunthi, ativiṣā and musta decoction helps in pāchana of ama. Kalka (paste) of shunthi, ativiṣā and mustā or haritaki or shunthi alongwith warm water also does ama pāchana (98).
 +
 
देवदारुवचामुस्तनागरातिविषाभयाः|  
 
देवदारुवचामुस्तनागरातिविषाभयाः|  
 
वारुण्यामासुतास्तोये कोष्णे वाऽलवणाः पिबेत्||९९||
 
वारुण्यामासुतास्तोये कोष्णे वाऽलवणाः पिबेत्||९९||
 +
 
वर्चस्यामे सशूले च पिबेद्वा दाडिमाम्बुना|  
 
वर्चस्यामे सशूले च पिबेद्वा दाडिमाम्बुना|  
 +
 
dēvadāruvacāmustanāgarātiviṣābhayāḥ|  
 
dēvadāruvacāmustanāgarātiviṣābhayāḥ|  
 
vāruṇyāmāsutāstōyē kōṣṇē vā'lavaṇāḥ pibēt||99||
 
vāruṇyāmāsutāstōyē kōṣṇē vā'lavaṇāḥ pibēt||99||
 +
 
varcasyāmē saśūlē ca pibēdvā dāḍimāmbunā|
 
varcasyāmē saśūlē ca pibēdvā dāḍimāmbunā|
 +
 
devadAruvacAmustanAgarAtiviShAbhayAH|  
 
devadAruvacAmustanAgarAtiviShAbhayAH|  
 
vAruNyAmAsutAstoye koShNe vA~alavaNAH pibet||99||  
 
vAruNyAmAsutAstoye koShNe vA~alavaNAH pibet||99||  
 +
 
varcasyAme sashUle ca pibedvA dADimAmbunA|  
 
varcasyAme sashUle ca pibedvA dADimAmbunA|  
    +
Soak powder of dēvadāru, vacā, musta, nāgara, ativiṣā and haritaki in vāruṇi (fermented liquid obtained from palm trees like dates) and take with warm water without adding salt or be taken with juice of dāḍima in condition wherein there is colicky pain along with mucus or undigested food in stool (99-99½)
   −
Soak powder of dēvadāru, vacā, musta, nāgara, ativiṣā and haritaki in vāruṇi (fermented liquid obtained from palm trees like dates) and take with warm water without adding salt or be taken with juice of dāḍima in condition wherein there is colicky pain along with mucus or undigested food in stool (99-99½)
   
विडेन [२९] लवणं पिष्टं बिल्वं चित्रकनागरम्||१००||  
 
विडेन [२९] लवणं पिष्टं बिल्वं चित्रकनागरम्||१००||  
 +
 
सामे वा सकफे वाते कोष्ठशूलकरे पिबेत्|  
 
सामे वा सकफे वाते कोष्ठशूलकरे पिबेत्|  
 +
 
viḍēna [29] lavaṇaṁ piṣṭaṁ bilvaṁ citrakanāgaram||100||  
 
viḍēna [29] lavaṇaṁ piṣṭaṁ bilvaṁ citrakanāgaram||100||  
 +
 
sāmē vā sakaphē vātē kōṣṭhaśūlakarē pibēt|  
 
sāmē vā sakaphē vātē kōṣṭhaśūlakarē pibēt|  
 +
 
Paste of bilva, chitraka and nāgara should be added with vida lavana and administered in sāma stool or mucus in stool and pain in abdomen due to vāta aggravation (100).
 
Paste of bilva, chitraka and nāgara should be added with vida lavana and administered in sāma stool or mucus in stool and pain in abdomen due to vāta aggravation (100).
    
कलिङ्गहिङ्ग्वतिविषावचासौवर्चलाभयाः||१०१||  
 
कलिङ्गहिङ्ग्वतिविषावचासौवर्चलाभयाः||१०१||  
 +
 
छर्द्यर्शोग्रन्थिशूलेषु पिबेदुष्णेन वारिणा|  
 
छर्द्यर्शोग्रन्थिशूलेषु पिबेदुष्णेन वारिणा|  
 
पथ्यासौवर्चलाजाजीचूर्णं मरिचसंयुतम्||१०२||  
 
पथ्यासौवर्चलाजाजीचूर्णं मरिचसंयुतम्||१०२||  
 +
 
kaliṅgahiṅgvativiṣāvacāsauvarcalābhayāḥ||101||  
 
kaliṅgahiṅgvativiṣāvacāsauvarcalābhayāḥ||101||  
 +
 
chardyarśōgranthiśūlēṣu pibēduṣṇēna vāriṇā|  
 
chardyarśōgranthiśūlēṣu pibēduṣṇēna vāriṇā|  
 
pathyāsauvarcalājājīcūrṇaṁ maricasaṁyutam||102||  
 
pathyāsauvarcalājājīcūrṇaṁ maricasaṁyutam||102||  
 +
 
viDena [29] lavaNaM piShTaM bilvaM citrakanAgaram||100||  
 
viDena [29] lavaNaM piShTaM bilvaM citrakanAgaram||100||  
 +
 
sAme vA sakaphe vAte koShThashUlakare pibet|  
 
sAme vA sakaphe vAte koShThashUlakare pibet|  
 
kali~ggahi~ggvativiShAvacAsauvarcalAbhayAH||101||  
 
kali~ggahi~ggvativiShAvacAsauvarcalAbhayAH||101||  
 +
 
chardyarshogranthishUleShu pibeduShNena vAriNA|  
 
chardyarshogranthishUleShu pibeduShNena vAriNA|  
 
pathyAsauvarcalAjAjIcUrNaM maricasaMyutam||102||  
 
pathyAsauvarcalAjAjIcUrNaM maricasaMyutam||102||  
    
Kaliṅga, hiṅgu, ativiṣā, vacā, sauvarchala and haritaki with warm water is useful in vomiting, arśōgranthi (analpolyp with pellet stool) and pain in abdomen. Similarly, combination of haritaki, sauvarcala and ajājī alongwith maricha can be used for same condition (101-102).
 
Kaliṅga, hiṅgu, ativiṣā, vacā, sauvarchala and haritaki with warm water is useful in vomiting, arśōgranthi (analpolyp with pellet stool) and pain in abdomen. Similarly, combination of haritaki, sauvarcala and ajājī alongwith maricha can be used for same condition (101-102).
 +
 
Recipe for pitta-kapha grahani:
 
Recipe for pitta-kapha grahani:
 
अभयां पिप्पलीमूलं वचां कटुकरोहिणीम्|  
 
अभयां पिप्पलीमूलं वचां कटुकरोहिणीम्|  

Navigation menu