Changes

151 bytes added ,  15:49, 11 February 2018
Line 736: Line 736:     
तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता||६०||  
 
तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता||६०||  
 +
 
कण्ठास्यशोषः क्षुत्तृष्णा तिमिरं कर्णयोः स्वनः|  
 
कण्ठास्यशोषः क्षुत्तृष्णा तिमिरं कर्णयोः स्वनः|  
 
पार्श्वोरुवङ्क्षणग्रीवारुजोऽभीक्ष्णं विसूचिका||६१||  
 
पार्श्वोरुवङ्क्षणग्रीवारुजोऽभीक्ष्णं विसूचिका||६१||  
 +
 
हृत्पीडा कार्श्यदौर्बल्यं वैरस्यं परिकर्तिका|  
 
हृत्पीडा कार्श्यदौर्बल्यं वैरस्यं परिकर्तिका|  
 
गृद्धिः सर्वरसानां च मनसः सदनं तथा||६२||  
 
गृद्धिः सर्वरसानां च मनसः सदनं तथा||६२||  
 +
 
जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च|  
 
जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च|  
 
स वातगुल्महृद्रोगप्लीहाशङ्की च मानवः||६३||  
 
स वातगुल्महृद्रोगप्लीहाशङ्की च मानवः||६३||  
 +
 
चिरादुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत्|  
 
चिरादुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत्|  
 
पुनः पुनः सृजेद्वर्चः कासश्वासार्दितोऽनिलात्||६४||  
 
पुनः पुनः सृजेद्वर्चः कासश्वासार्दितोऽनिलात्||६४||  
    
tasyānnaṁ pacyatē duḥkhaṁ śuktapākaṁ kharāṅgatā||60||  
 
tasyānnaṁ pacyatē duḥkhaṁ śuktapākaṁ kharāṅgatā||60||  
 +
 
kaṇṭhāsyaśōṣaḥ kṣuttr̥ṣṇā timiraṁ karṇayōḥ svanaḥ|  
 
kaṇṭhāsyaśōṣaḥ kṣuttr̥ṣṇā timiraṁ karṇayōḥ svanaḥ|  
 
pārśvōruvaṅkṣaṇagrīvārujō'bhīkṣṇaṁ visūcikā||61||  
 
pārśvōruvaṅkṣaṇagrīvārujō'bhīkṣṇaṁ visūcikā||61||  
 +
 
hr̥tpīḍā kārśyadaurbalyaṁ vairasyaṁ parikartikā|  
 
hr̥tpīḍā kārśyadaurbalyaṁ vairasyaṁ parikartikā|  
 
gr̥ddhiḥ sarvarasānāṁ ca manasaḥ sadanaṁ tathā||62||  
 
gr̥ddhiḥ sarvarasānāṁ ca manasaḥ sadanaṁ tathā||62||  
 +
 
jīrṇē jīryati cādhmānaṁ bhuktē svāsthyamupaiti ca|  
 
jīrṇē jīryati cādhmānaṁ bhuktē svāsthyamupaiti ca|  
 
sa Vātagulmahr̥drōgaplīhāśaṅkī ca mānavaḥ||63||  
 
sa Vātagulmahr̥drōgaplīhāśaṅkī ca mānavaḥ||63||  
 +
 
cirāduḥkhaṁ dravaṁ śuṣkaṁ tanvāmaṁ śabdaphēnavat|  
 
cirāduḥkhaṁ dravaṁ śuṣkaṁ tanvāmaṁ śabdaphēnavat|  
 
punaḥ punaḥ sr̥jēdvarcaḥ kāsaśvāsārditō'nilāt||64||  
 
punaḥ punaḥ sr̥jēdvarcaḥ kāsaśvāsārditō'nilāt||64||  
 +
 
tasyAnnaM pacyate duHkhaM shuktapAkaM kharA~ggatA||60||  
 
tasyAnnaM pacyate duHkhaM shuktapAkaM kharA~ggatA||60||  
 +
 
kaNThAsyashoShaH kShuttRuShNA timiraM karNayoH svanaH|  
 
kaNThAsyashoShaH kShuttRuShNA timiraM karNayoH svanaH|  
 
pArshvoruva~gkShaNagrIvArujo~abhIkShNaM visUcikA||61||  
 
pArshvoruva~gkShaNagrIvArujo~abhIkShNaM visUcikA||61||  
 +
 
hRutpIDA kArshyadaurbalyaM vairasyaM parikartikA|  
 
hRutpIDA kArshyadaurbalyaM vairasyaM parikartikA|  
 
gRuddhiH sarvarasAnAM ca manasaH sadanaM tathA||62||  
 
gRuddhiH sarvarasAnAM ca manasaH sadanaM tathA||62||  
 +
 
jIrNe jIryati cAdhmAnaM bhukte svAsthyamupaiti ca|  
 
jIrNe jIryati cAdhmAnaM bhukte svAsthyamupaiti ca|  
 
sa vAtagulmahRudrogaplIhAsha~gkI ca mAnavaH||63||  
 
sa vAtagulmahRudrogaplIhAsha~gkI ca mAnavaH||63||  
 +
 
cirAduHkhaM dravaM shuShkaM tanvAmaM shabdaphenavat|  
 
cirAduHkhaM dravaM shuShkaM tanvAmaM shabdaphenavat|  
 
punaH punaH sRujedvarcaH kAsashvAsArdito~anilAt||64||  
 
punaH punaH sRujedvarcaH kAsashvAsArdito~anilAt||64||  
Symptoms of vātika grahani are as follow:  
+
 
 +
Symptoms of vātika grahani are as follows:  
 +
 
 
Food is not easily digested and gets fermented (leading to sourness), roughness of skin, dryness of throat and mouth, craving for food and thirst is increased, timira (blurred vision), tinnitus, continuous pain in flanks, thighs, pelvis, neck region, visūchikā (piercing pain all over the body with vomiting and diarhea), chest pain/discomfort in cardiac region, emaciation, weakness, distaste, cutting pain, craving for sweets, sour and saline food (madhurādi rasa), reduced mental strength, adhmāna (distention of abdomen) occurs during digestion and after completion of digestion whereas the patient feels abdominal comfort just after eating the food.  
 
Food is not easily digested and gets fermented (leading to sourness), roughness of skin, dryness of throat and mouth, craving for food and thirst is increased, timira (blurred vision), tinnitus, continuous pain in flanks, thighs, pelvis, neck region, visūchikā (piercing pain all over the body with vomiting and diarhea), chest pain/discomfort in cardiac region, emaciation, weakness, distaste, cutting pain, craving for sweets, sour and saline food (madhurādi rasa), reduced mental strength, adhmāna (distention of abdomen) occurs during digestion and after completion of digestion whereas the patient feels abdominal comfort just after eating the food.  
 +
 
Patient expresses repeated doubts that he is suffering from vātika disorders, gulma (abdominal tumor), heart disease and splenomegaly.   
 
Patient expresses repeated doubts that he is suffering from vātika disorders, gulma (abdominal tumor), heart disease and splenomegaly.   
 
Stools are evacuated with difficulty and consume time. Feces are either watery, dry, small sized associated with flatus and undigested food. Frequency of stool is increased and patient may suffer from cough and breathing difficulty (60-64).  
 
Stools are evacuated with difficulty and consume time. Feces are either watery, dry, small sized associated with flatus and undigested food. Frequency of stool is increased and patient may suffer from cough and breathing difficulty (60-64).  
Causes of pāittika grahaṇī:
+
 
 +
==== Causes of pāittika grahaṇī ====
 +
 
 
कट्वजीर्णविदाह्यम्लक्षाराद्यैः पित्तमुल्बणम्|  
 
कट्वजीर्णविदाह्यम्लक्षाराद्यैः पित्तमुल्बणम्|  
 
अग्निमाप्लावयद्धन्ति [२३] जलं तप्तमिवानलम्||६५||  
 
अग्निमाप्लावयद्धन्ति [२३] जलं तप्तमिवानलम्||६५||  
 +
 
kaṭvajīrṇavidāhyamlakṣārādyaiḥ Pittamulbaṇam|  
 
kaṭvajīrṇavidāhyamlakṣārādyaiḥ Pittamulbaṇam|  
 
Agnimāplāvayaddhanti [23] jalaṁ taptamivānalam||65||  
 
Agnimāplāvayaddhanti [23] jalaṁ taptamivānalam||65||  
 +
 
kaTvajIrNavidAhyamlakShArAdyaiH pittamulbaNam|  
 
kaTvajIrNavidAhyamlakShArAdyaiH pittamulbaNam|  
 
agnimAplAvayaddhanti [23] jalaM taptamivAnalam||65||  
 
agnimAplAvayaddhanti [23] jalaM taptamivAnalam||65||  
Kaṭu (spicy), ajīrṇa (undigestable food), vidāhi (food causing eructation), amla (sour), kṣāra (alkali) and other food items which aggravate pitta are causes for pittaja grahaṇī. The aggravated pitta hampers the function of agni similar to condition wherein hot water extinguishes fire (65).
+
 
Symptoms of paittika grahaṇī:
+
Kaṭu (spicy), ajīrṇa (undigestable food), vidāhi (food causing eructation), amla (sour), kṣāra (alkali) and other food items which aggravate pitta are causes for pittaja grahaṇī. The aggravated pitta hampers the function of agni similar to condition wherein hot water extinguishes fire (65).
 +
 
 +
==== Symptoms of paittika grahaṇī ====
 +
 
 
सोऽजीर्णं नीलपीताभं पीताभः सार्यते द्रवम्|  
 
सोऽजीर्णं नीलपीताभं पीताभः सार्यते द्रवम्|  
 
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः||६६||  
 
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः||६६||  
 +
 
sō'jīrṇaṁ nīlapītābhaṁ pītābhaḥ sāryatē dravam|  
 
sō'jīrṇaṁ nīlapītābhaṁ pītābhaḥ sāryatē dravam|  
 
pūtyamlōdgārahr̥tkaṇṭhadāhārucitr̥ḍarditaḥ||66||  
 
pūtyamlōdgārahr̥tkaṇṭhadāhārucitr̥ḍarditaḥ||66||  
 +
 
so~ajIrNaM nIlapItAbhaM pItAbhaH sAryate dravam|  
 
so~ajIrNaM nIlapItAbhaM pItAbhaH sAryate dravam|  
 
pUtyamlodgArahRutkaNThadAhArucitRuDarditaH||66||  
 
pUtyamlodgArahRutkaNThadAhArucitRuDarditaH||66||  
 +
 
The stools have undigested food particles having either bluish-yellowish tinge or yellow in colour and are loose/watery. The eructions have foul smell and sour taste, there is burning sensation in the cardiac region (retro sternal) and throat, anorexia and thirst are the symptoms of pittaja grahaṇī (66).
 
The stools have undigested food particles having either bluish-yellowish tinge or yellow in colour and are loose/watery. The eructions have foul smell and sour taste, there is burning sensation in the cardiac region (retro sternal) and throat, anorexia and thirst are the symptoms of pittaja grahaṇī (66).
Causes of kaphaja grahaṇī:
+
 
 +
==== Causes of kaphaja grahaṇī ====
 +
 
 
गुर्वतिस्निग्धशीतादिभोजनादतिभोजनात्|  
 
गुर्वतिस्निग्धशीतादिभोजनादतिभोजनात्|  
 
भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपितः कफः||६७||  
 
भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपितः कफः||६७||  
 +
 
gurvatisnigdhaśītādibhōjanādatibhōjanāt|  
 
gurvatisnigdhaśītādibhōjanādatibhōjanāt|  
 
bhuktamātrasya ca svapnāddhantyAgniṁ kupitaḥ kaphaḥ||67||  
 
bhuktamātrasya ca svapnāddhantyAgniṁ kupitaḥ kaphaḥ||67||  
 +
 
gurvatisnigdhashItAdibhojanAdatibhojanAt|  
 
gurvatisnigdhashItAdibhojanAdatibhojanAt|  
 
bhuktamAtrasya ca svapnAddhantyagniM kupitaH kaphaH||67||  
 
bhuktamAtrasya ca svapnAddhantyagniM kupitaH kaphaH||67||  
    
Heavy to digest or excessively unctuous foods, frozen or chilled items or food having cold nature or food which has qualities similar to kapha, excessive intake of food and sleeping just after the meals hamper the function of agni and simultaneously vitiates kapha (67).
 
Heavy to digest or excessively unctuous foods, frozen or chilled items or food having cold nature or food which has qualities similar to kapha, excessive intake of food and sleeping just after the meals hamper the function of agni and simultaneously vitiates kapha (67).
Symptoms of kaphaja grahaṇī:
+
 
 +
==== Symptoms of kaphaja grahaṇī ====
 +
 
 
तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः|  
 
तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः|  
 
आस्योपदेहमाधुर्यकासष्ठीवनपीनसाः||६८||  
 
आस्योपदेहमाधुर्यकासष्ठीवनपीनसाः||६८||  
 +
 
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु|  
 
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु|  
 
दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम्||६९||  
 
दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम्||६९||  
 +
 
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्|  
 
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्|  
 
अकृशस्यापि दौर्बल्यमालस्यं च कफात्मके||७०||  
 
अकृशस्यापि दौर्बल्यमालस्यं च कफात्मके||७०||  
 +
 
tasyānnaṁ pacyatē duḥkhaṁ hr̥llāsacchardyarōcakāḥ|  
 
tasyānnaṁ pacyatē duḥkhaṁ hr̥llāsacchardyarōcakāḥ|  
 
āsyōpadēhamādhuryakāsaṣṭhīvanapīnasāḥ||68||  
 
āsyōpadēhamādhuryakāsaṣṭhīvanapīnasāḥ||68||  
 +
 
hr̥dayaṁ manyatē styānamudaraṁ stimitaṁ guru|  
 
hr̥dayaṁ manyatē styānamudaraṁ stimitaṁ guru|  
 
duṣṭō madhura udgāraḥ sadanaṁ strīṣvaharṣaṇam||69||  
 
duṣṭō madhura udgāraḥ sadanaṁ strīṣvaharṣaṇam||69||  
 +
 
bhinnāmaślēṣmasaṁsr̥ṣṭaguruvarcaḥpravartanam|  
 
bhinnāmaślēṣmasaṁsr̥ṣṭaguruvarcaḥpravartanam|  
 
akr̥śasyāpi daurbalyamālasyaṁ ca kaphātmakē||70||  
 
akr̥śasyāpi daurbalyamālasyaṁ ca kaphātmakē||70||  
 +
 
tasyAnnaM pacyate duHkhaM hRullAsacchardyarocakAH|  
 
tasyAnnaM pacyate duHkhaM hRullAsacchardyarocakAH|  
 
AsyopadehamAdhuryakAsaShThIvanapInasAH||68||  
 
AsyopadehamAdhuryakAsaShThIvanapInasAH||68||  
 +
 
hRudayaM manyate styAnamudaraM stimitaM guru|  
 
hRudayaM manyate styAnamudaraM stimitaM guru|  
 
duShTo madhura udgAraH sadanaM strIShvaharShaNam||69||  
 
duShTo madhura udgAraH sadanaM strIShvaharShaNam||69||  
 +
 
bhinnAmashleShmasaMsRuShTaguruvarcaHpravartanam|  
 
bhinnAmashleShmasaMsRuShTaguruvarcaHpravartanam|  
 
akRushasyApi daurbalyamAlasyaM ca kaphAtmake||70||  
 
akRushasyApi daurbalyamAlasyaM ca kaphAtmake||70||  
 +
 
Food is digested with difficulty, nausea, vomiting and anorexia are its symptoms. The other symptoms are feeling of coated mouth and sweet taste, has cough, increased tendency to spit, pinasa (nasal discharge), feeling of heaviness in chest, feeling as if there is no movement in abdomen, heavy abdomen, eructation with foul smelling and sweet taste; patient does not feel enthusiastic and there is suppression of libido. Stools are mixed with undigested items and mucous and are heavy; although patient is not emaciated still he feels weakness and laziness (68-70).
 
Food is digested with difficulty, nausea, vomiting and anorexia are its symptoms. The other symptoms are feeling of coated mouth and sweet taste, has cough, increased tendency to spit, pinasa (nasal discharge), feeling of heaviness in chest, feeling as if there is no movement in abdomen, heavy abdomen, eructation with foul smelling and sweet taste; patient does not feel enthusiastic and there is suppression of libido. Stools are mixed with undigested items and mucous and are heavy; although patient is not emaciated still he feels weakness and laziness (68-70).
    
यश्चाग्निः पूर्वमुद्दिष्टो रोगानीके चतुर्विधः|  
 
यश्चाग्निः पूर्वमुद्दिष्टो रोगानीके चतुर्विधः|  
 
तं चापि ग्रहणीदोषं समवर्जं प्रचक्ष्महे||७१||  
 
तं चापि ग्रहणीदोषं समवर्जं प्रचक्ष्महे||७१||  
 +
 
yaścāgniḥ pūrvamuddiṣṭō rōgānīkē caturvidhaḥ|  
 
yaścāgniḥ pūrvamuddiṣṭō rōgānīkē caturvidhaḥ|  
 
taṁ cāpi Grahaṇī dōṣaṁ sāmavarjaṁ pracakṣmahē||71||  
 
taṁ cāpi Grahaṇī dōṣaṁ sāmavarjaṁ pracakṣmahē||71||  
 +
 
yashcAgniH pUrvamuddiShTo rogAnIke caturvidhaH|  
 
yashcAgniH pUrvamuddiShTo rogAnIke caturvidhaH|  
 
taM cApi grahaNIdoShaM samavarjaM pracakShmahe||71||  
 
taM cApi grahaNIdoShaM samavarjaM pracakShmahe||71||  
 +
 
Four types of agni have been previously explained in Rōgānīkē Adhyāya [Ca. Vi. 6/12]. Except samāgni other three types of agni contribute to the grahaṇīdōṣa (71).
 
Four types of agni have been previously explained in Rōgānīkē Adhyāya [Ca. Vi. 6/12]. Except samāgni other three types of agni contribute to the grahaṇīdōṣa (71).
Sannipätaja grahaṇī:
+
 
 +
==== Sannipätaja grahaṇī ====
 +
 
 
पृथग्वातादिनिर्दिष्टहेतुलिङ्गसमागमे|  
 
पृथग्वातादिनिर्दिष्टहेतुलिङ्गसमागमे|  
 
त्रिदोषं निर्दिशेत्तेषां भेषजं [२४] शृण्वतः परम्||७२||
 
त्रिदोषं निर्दिशेत्तेषां भेषजं [२४] शृण्वतः परम्||७२||
 +
 
pr̥thagvātādinirdiṣṭahētuliṅgasamāgamē|  
 
pr̥thagvātādinirdiṣṭahētuliṅgasamāgamē|  
 
tridōṣaṁ nirdiśēttēṣāṁ bhēṣajaṁ [24] śr̥ṇVātaḥ param||72||
 
tridōṣaṁ nirdiśēttēṣāṁ bhēṣajaṁ [24] śr̥ṇVātaḥ param||72||
 +
 
pRuthagvAtAdinirdiShTahetuli~ggasamAgame|  
 
pRuthagvAtAdinirdiShTahetuli~ggasamAgame|  
 
tridoShaM nirdishetteShAM bheShajaM [24] shRuNvataH param||72||
 
tridoShaM nirdishetteShAM bheShajaM [24] shRuNvataH param||72||
    
Sannipätaja grahaṇī occurs by simultaneous vitiation of vāta, pitta and kapha. In such conditions etiological factors, symptoms and signs are of all the three dōṣha appear. Hereafter treatment of grahaṇīdōṣha is expounded (72).
 
Sannipätaja grahaṇī occurs by simultaneous vitiation of vāta, pitta and kapha. In such conditions etiological factors, symptoms and signs are of all the three dōṣha appear. Hereafter treatment of grahaṇīdōṣha is expounded (72).
Vamana in grahaṇīdōṣha:
+
 
 +
==== Vamana in grahaṇīdōṣha ====
 +
 
 
ग्रहणीमाश्रितं दोषं विदग्धाहारमूर्च्छितम्|  
 
ग्रहणीमाश्रितं दोषं विदग्धाहारमूर्च्छितम्|  
 
सविष्टम्भप्रसेकार्तिविदाहारुचिगौरवैः||७३||  
 
सविष्टम्भप्रसेकार्तिविदाहारुचिगौरवैः||७३||  
 +
 
आमलिङ्गान्वितं दृष्ट्वा सुखोष्णेनाम्बुनोद्धरेत्|  
 
आमलिङ्गान्वितं दृष्ट्वा सुखोष्णेनाम्बुनोद्धरेत्|  
 
फलानां वा कषायेण पिप्पलीसर्षपैस्तथा||७४||  
 
फलानां वा कषायेण पिप्पलीसर्षपैस्तथा||७४||  
 +
 
Grahaṇī māśritaṁ dōṣaṁ vidagdhāhāramūrcchitam|  
 
Grahaṇī māśritaṁ dōṣaṁ vidagdhāhāramūrcchitam|  
 
saviṣṭambhaprasēkārtividāhārucigauravaiḥ||73||  
 
saviṣṭambhaprasēkārtividāhārucigauravaiḥ||73||  
 +
 
āmaliṅgānvitaṁ dr̥ṣṭvā sukhōṣṇēnāmbunōddharēt|  
 
āmaliṅgānvitaṁ dr̥ṣṭvā sukhōṣṇēnāmbunōddharēt|  
 
phalānāṁ vā kaṣāyēṇa pippalīsarṣapaistathā||74||  
 
phalānāṁ vā kaṣāyēṇa pippalīsarṣapaistathā||74||  
 +
 
grahaNImAshritaM doShaM vidagdhAhAramUrcchitam|  
 
grahaNImAshritaM doShaM vidagdhAhAramUrcchitam|  
 
saviShTambhaprasekArtividAhArucigauravaiH||73||  
 
saviShTambhaprasekArtividAhArucigauravaiH||73||  
 +
 
Amali~ggAnvitaM dRuShTvA sukhoShNenAmbunoddharet|  
 
Amali~ggAnvitaM dRuShTvA sukhoShNenAmbunoddharet|  
 
phalAnAM vA kaShAyeNa pippalIsarShapaistathA||74||  
 
phalAnAM vA kaShAyeNa pippalIsarShapaistathA||74||  
Line 845: Line 900:  
When the dōṣhas are located in grahaṇī and are associated with incomplete digested food then viṣṭambha (constipation), excessive salivation, bodyache, burning sensation, anorexia and heaviness is felt by patient which are symptoms of ama and in such a condition vamana (emetic therapy) with lukewarm water or with decoction of madanphala (Randia spinosa), pippalī (Piper longum) and sarshapa (Brassica campestris) should be administered (73-74).
 
When the dōṣhas are located in grahaṇī and are associated with incomplete digested food then viṣṭambha (constipation), excessive salivation, bodyache, burning sensation, anorexia and heaviness is felt by patient which are symptoms of ama and in such a condition vamana (emetic therapy) with lukewarm water or with decoction of madanphala (Randia spinosa), pippalī (Piper longum) and sarshapa (Brassica campestris) should be administered (73-74).
   −
Treatment of līna dōṣha:
+
==== Treatment of līna dōṣha ====
 +
 
 
लीनं पक्वाशयस्थं वाऽऽप्यामं स्राव्यं सदीपनैः|  
 
लीनं पक्वाशयस्थं वाऽऽप्यामं स्राव्यं सदीपनैः|  
 
शरीरानुगते सामे रसे लङ्घनपाचनम्||७५||  
 
शरीरानुगते सामे रसे लङ्घनपाचनम्||७५||  
 +
 
līnaṁ pakvāśayasthaṁ vā''pyāmaṁ srāvyaṁ sadīpanaiḥ|  
 
līnaṁ pakvāśayasthaṁ vā''pyāmaṁ srāvyaṁ sadīpanaiḥ|  
 
śarīrānugatē sāmē rasē laṅghanapācanam||75||  
 
śarīrānugatē sāmē rasē laṅghanapācanam||75||  
 +
 
lInaM pakvAshayasthaM vA~a~apyAmaM srAvyaM sadIpanaiH|  
 
lInaM pakvAshayasthaM vA~a~apyAmaM srAvyaM sadIpanaiH|  
 
sharIrAnugate sAme rase la~gghanapAcanam||75||  
 
sharIrAnugate sAme rase la~gghanapAcanam||75||  
    
If the ama is in pakvāśaya and in anutkliṣṭa (stuck, not ready to come out) condition then stravan (increasing secretion) with dīpana dravyas should be administered whereas if ama gets absorbed along with rasa dhātu and if it pervades throughout the body then laṅghana and pāchana should be advised (75).
 
If the ama is in pakvāśaya and in anutkliṣṭa (stuck, not ready to come out) condition then stravan (increasing secretion) with dīpana dravyas should be administered whereas if ama gets absorbed along with rasa dhātu and if it pervades throughout the body then laṅghana and pāchana should be advised (75).
Pañcakōlādi sr̥tam peyā:
+
 
 +
==== Pañcakōlādi sr̥tam peyā ====
 +
 
 
विशुद्धामाशयायास्मै पञ्चकोलादिभिः शृतम्|  
 
विशुद्धामाशयायास्मै पञ्चकोलादिभिः शृतम्|  
 
दद्यात् पेयादि लघ्वन्नं पुनर्योगांश्च दीपनान्||७६||  
 
दद्यात् पेयादि लघ्वन्नं पुनर्योगांश्च दीपनान्||७६||  
 +
 
viśuddhāmāśayāyāsmai pañcakōlādibhiḥ śr̥tam|  
 
viśuddhāmāśayāyāsmai pañcakōlādibhiḥ śr̥tam|  
 
dadyāt pēyādi laghvannaṁ punaryōgāṁśca dīpanān||76||  
 
dadyāt pēyādi laghvannaṁ punaryōgāṁśca dīpanān||76||  
 +
 
vishuddhAmAshayAyAsmai pa~jcakolAdibhiH shRutam|  
 
vishuddhAmAshayAyAsmai pa~jcakolAdibhiH shRutam|  
 
dadyAt peyAdi laghvannaM punaryogAMshca dIpanAn||76||  
 
dadyAt peyAdi laghvannaM punaryogAMshca dIpanAn||76||  
 +
 
After cleansing of amāśhaya, liquid gruel of rice (peyā) fortified with panchakola etc. drugs should be administered. Light and easy to digest food along with dīpana drugs may be given (76).
 
After cleansing of amāśhaya, liquid gruel of rice (peyā) fortified with panchakola etc. drugs should be administered. Light and easy to digest food along with dīpana drugs may be given (76).
    
ज्ञात्वा तु परिपक्वामं मारुतग्रहणीगदम्|  
 
ज्ञात्वा तु परिपक्वामं मारुतग्रहणीगदम्|  
 
दीपनीययुतं सर्पिः पाययेताल्पशो भिषक्||७७||  
 
दीपनीययुतं सर्पिः पाययेताल्पशो भिषक्||७७||  
 +
 
jñātvā tu paripakvāmaṁ mārutaGrahaṇī gadam|  
 
jñātvā tu paripakvāmaṁ mārutaGrahaṇī gadam|  
 
dīpanīyayutaṁ sarpiḥ pāyayētālpaśō bhiṣak||77||  
 
dīpanīyayutaṁ sarpiḥ pāyayētālpaśō bhiṣak||77||  
 +
 
j~jAtvA tu paripakvAmaM mArutagrahaNIgadam|  
 
j~jAtvA tu paripakvAmaM mArutagrahaNIgadam|  
 
dIpanIyayutaM sarpiH pAyayetAlpasho bhiShak||77||  
 
dIpanIyayutaM sarpiH pAyayetAlpasho bhiShak||77||  
    
In patients with vātaja grahaṇī after ascertaining that ama is digested, medicated ghee starting with very minimum quantity prepared from dīpanīya gana be administered [Ca.Su.4/9/6]- (77).
 
In patients with vātaja grahaṇī after ascertaining that ama is digested, medicated ghee starting with very minimum quantity prepared from dīpanīya gana be administered [Ca.Su.4/9/6]- (77).
Nirūha basti:
+
 
 +
==== Nirūha basti ====
 +
 
 
किञ्चित्सन्धुक्षिते त्वग्नौ सक्तविण्मूत्रमारुतम्|  
 
किञ्चित्सन्धुक्षिते त्वग्नौ सक्तविण्मूत्रमारुतम्|  
 
द्व्यहं त्र्यहं वा संस्नेह्य स्विन्नाभ्यक्तं निरूहयेत्||७८||  
 
द्व्यहं त्र्यहं वा संस्नेह्य स्विन्नाभ्यक्तं निरूहयेत्||७८||  
 +
 
kiñcitsandhukṣitē tvagnau saktaviṇmūtramārutam|  
 
kiñcitsandhukṣitē tvagnau saktaviṇmūtramārutam|  
dvyahaṁ tryahaṁ vā saṁsnēhya svinnābhyaktaṁ nirūhayēt||78||  
+
dvyahaṁ tryahaṁ vā saṁsnēhya svinnābhyaktaṁ nirūhayēt||78||
 +
 
ki~jcitsandhukShite tvagnau saktaviNmUtramArutam|  
 
ki~jcitsandhukShite tvagnau saktaviNmUtramArutam|  
 
dvyahaM tryahaM vA saMsnehya svinnAbhyaktaM nirUhayet||78||  
 
dvyahaM tryahaM vA saMsnehya svinnAbhyaktaM nirUhayet||78||  
    
As stimulation of agni is observed and still if patient finds difficulty in passing stool, urine and flatus then in such condition every two or three days nirūha basti should be administered after proper snehan and swedana (78).
 
As stimulation of agni is observed and still if patient finds difficulty in passing stool, urine and flatus then in such condition every two or three days nirūha basti should be administered after proper snehan and swedana (78).
 +
 
Virechana:
 
Virechana:
 
तत एरण्डतैलेन सर्पिषा तैल्वकेन वा|  
 
तत एरण्डतैलेन सर्पिषा तैल्वकेन वा|