Changes

Jump to navigation Jump to search
145 bytes added ,  13:00, 11 February 2018
Line 52: Line 52:  
iti ha smAha bhagavAnAtreyaH||2||
 
iti ha smAha bhagavAnAtreyaH||2||
 
Now we shall describe the chapter on the management of ‘grahaṇī doṣha’, so said respectable Ātreya (1-2).
 
Now we shall describe the chapter on the management of ‘grahaṇī doṣha’, so said respectable Ātreya (1-2).
Importance of dehāgni:
+
 
 +
==== Importance of dehāgni ====
 +
 
 
आयुर्वर्णो बलं स्वास्थ्यमुत्साहोपचयौ प्रभा|  
 
आयुर्वर्णो बलं स्वास्थ्यमुत्साहोपचयौ प्रभा|  
 
ओजस्तेजोऽग्नयः प्राणाश्चोक्ता देहाग्निहेतुकाः||३||  
 
ओजस्तेजोऽग्नयः प्राणाश्चोक्ता देहाग्निहेतुकाः||३||  
 +
 
āyurvarṇō balaṁ svāsthyamutsāhōpacayau prabhā|  
 
āyurvarṇō balaṁ svāsthyamutsāhōpacayau prabhā|  
 
ōjastējō'gnayaḥ prāṇāścōktā dēhāgnihētukāḥ||3||  
 
ōjastējō'gnayaḥ prāṇāścōktā dēhāgnihētukāḥ||3||  
 +
 
AyurvarNo balaM svAsthyamutsAhopacayau prabhA|  
 
AyurvarNo balaM svAsthyamutsAhopacayau prabhA|  
 
ojastejo~agnayaH prANAshcoktA dehAgnihetukAH||3||  
 
ojastejo~agnayaH prANAshcoktA dehAgnihetukAH||3||  
 +
 
Dehāgni (all the entities in the body that are responsible for digestion and metabolism) is the fundamental causative agent for longevity, normal complexion, normal strength, good health, motivation, normal growth, normal luster, normal ojas, normal body temperature and various other forms of agni. Even the existence of an individual is said to be because of dehāgni (3).
 
Dehāgni (all the entities in the body that are responsible for digestion and metabolism) is the fundamental causative agent for longevity, normal complexion, normal strength, good health, motivation, normal growth, normal luster, normal ojas, normal body temperature and various other forms of agni. Even the existence of an individual is said to be because of dehāgni (3).
 +
 
शान्तेऽग्नौ म्रियते, युक्ते चिरं जीवत्यनामयः|  
 
शान्तेऽग्नौ म्रियते, युक्ते चिरं जीवत्यनामयः|  
 
रोगी स्याद्विकृते, मूलमग्निस्तस्मान्निरुच्यते||४||
 
रोगी स्याद्विकृते, मूलमग्निस्तस्मान्निरुच्यते||४||
 +
 
śāntē'gnau mriyatē, yuktē ciraṁ jīvatyanāmayaḥ|  
 
śāntē'gnau mriyatē, yuktē ciraṁ jīvatyanāmayaḥ|  
 
rōgī syādvikr̥tē, mūlamAgnistasmānnirucyatē||4||
 
rōgī syādvikr̥tē, mūlamAgnistasmānnirucyatē||4||
 +
 
shAnte~agnau mriyate, yukte ciraM jIvatyanAmayaH|  
 
shAnte~agnau mriyate, yukte ciraM jIvatyanAmayaH|  
rogI syAdvikRute, mUlamagnistasmAnnirucyate||4||When the agni stops functioning, the individual dies; if the agni functions normally, the individual can lead a healthy and long life. .  Similarly, if the agni becomes abnormal, the individual suffers from various diseases; and hence, the agni is said to be the root cause of health and longevity (4).
+
rogI syAdvikRute, mUlamagnistasmAnnirucyate||4||
 +
 
 +
When the agni stops functioning, the individual dies; if the agni functions normally, the individual can lead a healthy and long life. .  Similarly, if the agni becomes abnormal, the individual suffers from various diseases; and hence, the agni is said to be the root cause of health and longevity [4]
 +
 
 
यदन्नं देहधात्वोजोबलवर्णादिपोषकम्|  
 
यदन्नं देहधात्वोजोबलवर्णादिपोषकम्|  
 
तत्राग्निर्हेतुराहारान्न ह्यपक्वाद्रसादयः||५||
 
तत्राग्निर्हेतुराहारान्न ह्यपक्वाद्रसादयः||५||
 +
 
yadannaṁ dēhadhātvōjōbalavarṇādipōṣakam|  
 
yadannaṁ dēhadhātvōjōbalavarṇādipōṣakam|  
 
tatrāgnirhēturāhārānna hyapakvādrasādayaḥ||5||
 
tatrāgnirhēturāhārānna hyapakvādrasādayaḥ||5||
 +
 
yadannaM dehadhAtvojobalavarNAdipoShakam|  
 
yadannaM dehadhAtvojobalavarNAdipoShakam|  
 
tatrAgnirheturAhArAnna hyapakvAdrasAdayaH||5||
 
tatrAgnirheturAhArAnna hyapakvAdrasAdayaH||5||
The food one consumes becomes capable of nourishing the body tissues and of promoting the ojas (vital essence), strength, complexion etc., only in the presence of normally functioning agni. In the absence of normal digestion (and metabolism), the normal body tissues such as rasa cannot be formed nor nourished (5).
+
 
Process of digestion-first phase:
+
The food one consumes becomes capable of nourishing the body tissues and of promoting the ojas (vital essence), strength, complexion etc., only in the presence of normally functioning agni. In the absence of normal digestion (and metabolism), the normal body tissues such as rasa cannot be formed nor nourished [5]
 +
 
 +
==== Process of digestion-first phase ====
 +
 
 
अन्नमादानकर्मा तु प्राणः कोष्ठं प्रकर्षति|  
 
अन्नमादानकर्मा तु प्राणः कोष्ठं प्रकर्षति|  
 
तद्द्रवैर्भिन्नसङ्घातं स्नेहेन मृदुतां गतम्||६||  
 
तद्द्रवैर्भिन्नसङ्घातं स्नेहेन मृदुतां गतम्||६||  
 +
 
समानेनावधूतोऽग्निरुदर्यः पवनोद्वहः|  
 
समानेनावधूतोऽग्निरुदर्यः पवनोद्वहः|  
काले भुक्तं समं सम्यक् पचत्यायुर्विवृद्धये||७||  
+
काले भुक्तं समं सम्यक् पचत्यायुर्विवृद्धये||७||
 +
 
एवं रसमलायान्नमाशयस्थमधः स्थितः|  
 
एवं रसमलायान्नमाशयस्थमधः स्थितः|  
 
पचत्यग्निर्यथा स्थाल्यामोदनायाम्बुतण्डुलम्||८||
 
पचत्यग्निर्यथा स्थाल्यामोदनायाम्बुतण्डुलम्||८||
 +
 
annamādānakarmā tu prāṇaḥ kōṣṭhaṁ prakarṣati|  
 
annamādānakarmā tu prāṇaḥ kōṣṭhaṁ prakarṣati|  
 
taddravairbhinnasaṅghātaṁ snēhēna mr̥dutāṁ gatam||6||  
 
taddravairbhinnasaṅghātaṁ snēhēna mr̥dutāṁ gatam||6||  
 +
 
samānēnāvadhūtō'gnirudaryaḥ [1] pavanōdvahaḥ|  
 
samānēnāvadhūtō'gnirudaryaḥ [1] pavanōdvahaḥ|  
 
kālē bhuktaṁ samaṁ samyak pacatyāyurvivr̥ddhayē||7||  
 
kālē bhuktaṁ samaṁ samyak pacatyāyurvivr̥ddhayē||7||  
 +
 
ēvaṁ rasamalāyānnamāśayasthamadhaḥ sthitaḥ|  
 
ēvaṁ rasamalāyānnamāśayasthamadhaḥ sthitaḥ|  
 
pacatyAgniryathā sthālyāmōdanāyāmbutaṇḍulam||8||
 
pacatyAgniryathā sthālyāmōdanāyāmbutaṇḍulam||8||
 +
 
annamAdAnakarmA tu prANaH koShThaM prakarShati|  
 
annamAdAnakarmA tu prANaH koShThaM prakarShati|  
 
taddravairbhinnasa~gghAtaM snehena mRudutAM gatam||6||  
 
taddravairbhinnasa~gghAtaM snehena mRudutAM gatam||6||  
 +
 
samAnenAvadhUto~agnirudaryaH [1] pavanodvahaH|  
 
samAnenAvadhUto~agnirudaryaH [1] pavanodvahaH|  
 
kAle bhuktaM samaM samyak pacatyAyurvivRuddhaye||7||  
 
kAle bhuktaM samaM samyak pacatyAyurvivRuddhaye||7||  
 +
 
evaM rasamalAyAnnamAshayasthamadhaH sthitaH|  
 
evaM rasamalAyAnnamAshayasthamadhaH sthitaH|  
 
pacatyagniryathA sthAlyAmodanAyAmbutaNDulam||8||
 
pacatyagniryathA sthAlyAmodanAyAmbutaNDulam||8||
 +
 
The ingested food is carried to koshtha by prāṇa vāta. The food disintegrates because of the liquids, and further it becomes soft because of the fatty substances. The samāna vāta, that has an inherent ability to intensify the agni, intensifies the digestive enzymes and properly digests the food that one consumes timely and in an appropriate quantity, thus leading to longevity. This process of digestion by agni in the gut which leads to the formation of rasa and mala is comparable to the process of cooking of the raw rice kept in an earthen vessel containing water on a fire (6-8).
 
The ingested food is carried to koshtha by prāṇa vāta. The food disintegrates because of the liquids, and further it becomes soft because of the fatty substances. The samāna vāta, that has an inherent ability to intensify the agni, intensifies the digestive enzymes and properly digests the food that one consumes timely and in an appropriate quantity, thus leading to longevity. This process of digestion by agni in the gut which leads to the formation of rasa and mala is comparable to the process of cooking of the raw rice kept in an earthen vessel containing water on a fire (6-8).
Three states of digestion and provoking dosha:
+
 
 +
==== Three states of digestion and provoking dosha ====
 +
 
 
अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः|  
 
अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः|  
 
मधुराद्यात् कफो भावात् फेनभूत [४] उदीर्यते||९||  
 
मधुराद्यात् कफो भावात् फेनभूत [४] उदीर्यते||९||  
 +
 
परं तु पच्यमानस्य विदग्धस्याम्लभावतः|  
 
परं तु पच्यमानस्य विदग्धस्याम्लभावतः|  
 
आशयाच्च्यवमानस्य पित्तमच्छमुदीर्यते||१०||  
 
आशयाच्च्यवमानस्य पित्तमच्छमुदीर्यते||१०||  
 +
 
पक्वाशयं तु प्राप्तस्य शोष्यमाणस्य वह्निना|  
 
पक्वाशयं तु प्राप्तस्य शोष्यमाणस्य वह्निना|  
 
परिपिण्डितपक्वस्य वायुः स्यात् कटुभावतः||११||
 
परिपिण्डितपक्वस्य वायुः स्यात् कटुभावतः||११||
 +
 
annasya bhuktamātrasya ṣaḍrasasya prapākataḥ|  
 
annasya bhuktamātrasya ṣaḍrasasya prapākataḥ|  
 
madhurādyāt kaphō bhāvāt phēnabhūta udīryatē||9||  
 
madhurādyāt kaphō bhāvāt phēnabhūta udīryatē||9||  
 +
 
paraṁ tu pacyamānasya vidagdhasyāmlabhāvataḥ|  
 
paraṁ tu pacyamānasya vidagdhasyāmlabhāvataḥ|  
 
āśayāccyavamānasya Pittamacchamudīryatē||10||  
 
āśayāccyavamānasya Pittamacchamudīryatē||10||  
 +
 
pakvāśayaṁ tu prāptasya śōṣyamāṇasya vahninā|  
 
pakvāśayaṁ tu prāptasya śōṣyamāṇasya vahninā|  
 
paripiṇḍitapakvasya Vātaḥ syāt kaṭubhāvataḥ||11||
 
paripiṇḍitapakvasya Vātaḥ syāt kaṭubhāvataḥ||11||
 +
 
annasya bhuktamAtrasya ShaDrasasya prapAkataH|  
 
annasya bhuktamAtrasya ShaDrasasya prapAkataH|  
 
madhurAdyAt kapho bhAvAt phenabhUta [4] udIryate||9||  
 
madhurAdyAt kapho bhAvAt phenabhUta [4] udIryate||9||  
 +
 
paraM tu pacyamAnasya vidagdhasyAmlabhAvataH|  
 
paraM tu pacyamAnasya vidagdhasyAmlabhAvataH|  
 
AshayAccyavamAnasya pittamacchamudIryate||10||  
 
AshayAccyavamAnasya pittamacchamudIryate||10||  
 +
 
pakvAshayaM tu prAptasya shoShyamANasya vahninA|  
 
pakvAshayaM tu prAptasya shoShyamANasya vahninA|  
 
paripiNDitapakvasya vAyuH syAt kaTubhAvataH||11||
 
paripiNDitapakvasya vAyuH syAt kaTubhAvataH||11||
 +
 
As soon as the food that has all the six tastes is consumed, it undergoes the first stage of digestion known as ‘madhura’ (sweet) state’ during which kapha is produced which is like froth. Afterwards, while the food undergoing digestion is in its partially digested form, it attains ‘amla’ (sour) state.  
 
As soon as the food that has all the six tastes is consumed, it undergoes the first stage of digestion known as ‘madhura’ (sweet) state’ during which kapha is produced which is like froth. Afterwards, while the food undergoing digestion is in its partially digested form, it attains ‘amla’ (sour) state.  
 +
 
When the semi digested food leaves the stomach, the release of liquid form of pitta known as ‘accha-pitta’ occurs.  
 
When the semi digested food leaves the stomach, the release of liquid form of pitta known as ‘accha-pitta’ occurs.  
 
When the pakva part (the non-absorbable remnant part after the absorption of the nutrients), reaches the pakvāśaya (the colon), the drying effect of agni converts it into a solid mass. There also occurs the release of vāta which is ‘kaṭu (pungent)’ state (9-11).  
 
When the pakva part (the non-absorbable remnant part after the absorption of the nutrients), reaches the pakvāśaya (the colon), the drying effect of agni converts it into a solid mass. There also occurs the release of vāta which is ‘kaṭu (pungent)’ state (9-11).  
Second phase of digestion by pancha-mahabhuta:
+
 
 +
==== Second phase of digestion by pancha-mahabhuta ====
 +
 
 
अन्नमिष्टं ह्युपहितमिष्टैर्गन्धादिभिः पृथक्|  
 
अन्नमिष्टं ह्युपहितमिष्टैर्गन्धादिभिः पृथक्|  
 
देहे प्रीणाति गन्धादीन् घ्राणादीनीन्द्रियाणि च||१२||
 
देहे प्रीणाति गन्धादीन् घ्राणादीनीन्द्रियाणि च||१२||
 +
 
annamiṣṭaṁ hyupahitamiṣṭairgandhādibhiḥ pr̥thak|  
 
annamiṣṭaṁ hyupahitamiṣṭairgandhādibhiḥ pr̥thak|  
 
dēhē prīṇāti gandhādīn ghrāṇādīnīndriyāṇi ca||12||
 
dēhē prīṇāti gandhādīn ghrāṇādīnīndriyāṇi ca||12||
 +
 
annamiShTaM hyupahitamiShTairgandhAdibhiH [1] pRuthak|  
 
annamiShTaM hyupahitamiShTairgandhAdibhiH [1] pRuthak|  
 
dehe prINAti gandhAdIn ghrANAdInIndriyANi [2] ca||12||
 
dehe prINAti gandhAdIn ghrANAdInIndriyANi [2] ca||12||
 +
 
The food that possesses pleasant smell (taste, appearance, consistency,) etc., nourishes the similar entities in the body such as the sensory organs of smell by gandha etc (e.g. taste, vision, touch etc senses by respective mahabhuta)-(12).
 
The food that possesses pleasant smell (taste, appearance, consistency,) etc., nourishes the similar entities in the body such as the sensory organs of smell by gandha etc (e.g. taste, vision, touch etc senses by respective mahabhuta)-(12).
 +
 
भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः|  
 
भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः|  
 
पञ्चाहारगुणान्स्वान्स्वान्पार्थिवादीन्पचन्ति हि||१३||
 
पञ्चाहारगुणान्स्वान्स्वान्पार्थिवादीन्पचन्ति हि||१३||
 +
 
bhaumāpyāgnēyavāyavyāḥ pañcōṣmāṇaḥ sanābhasāḥ|  
 
bhaumāpyāgnēyavāyavyāḥ pañcōṣmāṇaḥ sanābhasāḥ|  
 
pañcāhāraguṇānsvānsvānpārthivādīnpacanti hi||13||
 
pañcāhāraguṇānsvānsvānpārthivādīnpacanti hi||13||
 +
 
bhaumApyAgneyavAyavyAH pa~jcoShmANaH sanAbhasAH|  
 
bhaumApyAgneyavAyavyAH pa~jcoShmANaH sanAbhasAH|  
 
pa~jcAhAraguNAnsvAnsvAnpArthivAdInpacanti hi||13||
 
pa~jcAhAraguNAnsvAnsvAnpArthivAdInpacanti hi||13||
 +
 
There are five types of agni namely, bhauma, apya, agneya, vāyavya and nābhasa. These 5 bhutagni are one of each mahabhuta transform/metabolize those components of the food that are homologous to them in their composition of structure of human organism. (such as pārthiva, apya etc)-(13).
 
There are five types of agni namely, bhauma, apya, agneya, vāyavya and nābhasa. These 5 bhutagni are one of each mahabhuta transform/metabolize those components of the food that are homologous to them in their composition of structure of human organism. (such as pārthiva, apya etc)-(13).
 +
 
यथास्वं स्वं च पुष्णन्ति देहे द्रव्यगुणाः पृथक्|  
 
यथास्वं स्वं च पुष्णन्ति देहे द्रव्यगुणाः पृथक्|  
 
पार्थिवाः पार्थिवानेव शेषाः शेषांश्च कृत्स्नशः||१४||
 
पार्थिवाः पार्थिवानेव शेषाः शेषांश्च कृत्स्नशः||१४||
 +
 
yathāsvaṁ svaṁ ca puṣṇanti dēhē dravyaguṇāḥ pr̥thak|  
 
yathāsvaṁ svaṁ ca puṣṇanti dēhē dravyaguṇāḥ pr̥thak|  
 
pārthivāḥ pārthivānēva śēṣāḥ śēṣāṁśca kr̥tsnaśaḥ||14||
 
pārthivāḥ pārthivānēva śēṣāḥ śēṣāṁśca kr̥tsnaśaḥ||14||
 +
 
yathAsvaM svaM ca puShNanti dehe dravyaguNAH pRuthak|  
 
yathAsvaM svaM ca puShNanti dehe dravyaguNAH pRuthak|  
 
pArthivAH pArthivAneva sheShAH sheShAMshca kRutsnashaH||14||
 
pArthivAH pArthivAneva sheShAH sheShAMshca kRutsnashaH||14||
    
Specific categories of entities in the body having specific attributes can be nourished by only those substances that belong to the same category having those same attributes. This means that pārthiva entities in the body (one that is dominated by pṛthvi mahābhūta in its composition) can be nourished only by the pārthiva substances in the food and so on. The same rule applies to the whole body (14).
 
Specific categories of entities in the body having specific attributes can be nourished by only those substances that belong to the same category having those same attributes. This means that pārthiva entities in the body (one that is dominated by pṛthvi mahābhūta in its composition) can be nourished only by the pārthiva substances in the food and so on. The same rule applies to the whole body (14).
Third phase of digestion and metabolism at level of dhatu:
+
 
 +
==== Third phase of digestion and metabolism at level of dhatu ====
 +
 
 
सप्तभिर्देहधातारो धातवो द्विविधं पुनः|  
 
सप्तभिर्देहधातारो धातवो द्विविधं पुनः|  
 
यथास्वमग्निभिः पाकं यान्ति किट्टप्रसादवत् ||१५||
 
यथास्वमग्निभिः पाकं यान्ति किट्टप्रसादवत् ||१५||
 +
 
saptabhirdēhadhātārō dhātavō dvividhaṁ punaḥ|  
 
saptabhirdēhadhātārō dhātavō dvividhaṁ punaḥ|  
 
yathāsvamAgnibhiḥ pākaṁ yānti kiṭṭaprasādavat ||15||
 
yathāsvamAgnibhiḥ pākaṁ yānti kiṭṭaprasādavat ||15||
 +
 
saptabhirdehadhAtAro dhAtavo dvividhaM punaH|  
 
saptabhirdehadhAtAro dhAtavo dvividhaM punaH|  
 
yathAsvamagnibhiH pAkaM yAnti kiTTaprasAdavat [1] ||15||
 
yathAsvamagnibhiH pAkaM yAnti kiTTaprasAdavat [1] ||15||
 +
 
Further, the seven components that sustain the body, known as dhātu (tissues), are metabolized/transformed into two kinds of products known as sāra (nutrition) and kiṭṭa (waste). This process is the function of seven specific entities known as dhātvāgni; each dhātvāgni is specific for its corresponding dhātu (15).
 
Further, the seven components that sustain the body, known as dhātu (tissues), are metabolized/transformed into two kinds of products known as sāra (nutrition) and kiṭṭa (waste). This process is the function of seven specific entities known as dhātvāgni; each dhātvāgni is specific for its corresponding dhātu (15).
 +
 
रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च|  
 
रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च|  
 
अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः||१६||
 
अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः||१६||
 +
 
rasādraktaṁ tatō māṁsaṁ māṁsānmēdastatō'sthi ca|  
 
rasādraktaṁ tatō māṁsaṁ māṁsānmēdastatō'sthi ca|  
 
asthnō majjā tataḥ śukraṁ śukrādgarbhaḥ prasādajaḥ||16||
 
asthnō majjā tataḥ śukraṁ śukrādgarbhaḥ prasādajaḥ||16||
 +
 
rasAdraktaM tato mAMsaM mAMsAnmedastato~asthi ca|  
 
rasAdraktaM tato mAMsaM mAMsAnmedastato~asthi ca|  
 
asthno majjA tataH shukraM shukrAdgarbhaH prasAdajaH||16||
 
asthno majjA tataH shukraM shukrAdgarbhaH prasAdajaH||16||
 +
 
Rakta is produced after rasa and then māṃsa. After māṃsa the medas is formed and then asthi is produced. After asthi the majjā is derived and then shukra is produced and finally fine shukra leads to garbha (16).
 
Rakta is produced after rasa and then māṃsa. After māṃsa the medas is formed and then asthi is produced. After asthi the majjā is derived and then shukra is produced and finally fine shukra leads to garbha (16).
Upadhatu (metabolic products):
+
 
 +
==== Upadhatu (metabolic products) ====
 +
 
 
रसात् स्तन्यं ततो रक्तमसृजः कण्डराः सिराः|  
 
रसात् स्तन्यं ततो रक्तमसृजः कण्डराः सिराः|  
 
मांसाद्वसा त्वचः षट् च मेदसः स्नायुसम्भवः||१७||
 
मांसाद्वसा त्वचः षट् च मेदसः स्नायुसम्भवः||१७||
 +
 
rasāt stanyaṁ tatō  raktamasr̥jaḥ kaṇḍarāḥ sirāḥ|  
 
rasāt stanyaṁ tatō  raktamasr̥jaḥ kaṇḍarāḥ sirāḥ|  
 
māṁsādvasā tvacaḥ ṣaṭ ca mēdasaḥ snāyusambhavaḥ ||17||
 
māṁsādvasā tvacaḥ ṣaṭ ca mēdasaḥ snāyusambhavaḥ ||17||
 +
 
rasAt stanyaM tato [2] raktamasRujaH kaNDarAH sirAH|  
 
rasAt stanyaM tato [2] raktamasRujaH kaNDarAH sirAH|  
 
mAMsAdvasA tvacaH ShaT ca medasaH snAyusambhavaH [3] ||17||
 
mAMsAdvasA tvacaH ShaT ca medasaH snAyusambhavaH [3] ||17||
 +
 
Stanya (breast milk) and the menstrual blood are derived after rasa. Kaṇḍarā (tendon) and sirā(vein) are derived after rakta. Vasā(fat) and the six layers of tvachā (skin) are derived after māṃsa (muscle) and snāyu(ligament) are derived after medas (adipose tissue) (17).
 
Stanya (breast milk) and the menstrual blood are derived after rasa. Kaṇḍarā (tendon) and sirā(vein) are derived after rakta. Vasā(fat) and the six layers of tvachā (skin) are derived after māṃsa (muscle) and snāyu(ligament) are derived after medas (adipose tissue) (17).
Mala formed at tissue level metabolism:
+
 
 +
==== Mala formed at tissue level metabolism ====
 +
 
 
किट्टमन्नस्य विण्मूत्रं, रसस्य तु कफोऽसृजः|  
 
किट्टमन्नस्य विण्मूत्रं, रसस्य तु कफोऽसृजः|  
 
पित्तं, मांसस्य खमला, मलः स्वेदस्तु मेदसः||१८||  
 
पित्तं, मांसस्य खमला, मलः स्वेदस्तु मेदसः||१८||  
 +
 
स्यात्किट्टं केशलोमास्थ्नो, मज्ज्ञः स्नेहोऽक्षिविट्त्वचाम्|  
 
स्यात्किट्टं केशलोमास्थ्नो, मज्ज्ञः स्नेहोऽक्षिविट्त्वचाम्|  
 
प्रसादकिट्टे धातूनां पाकादेवंविधर्च्छतः ||१९||  
 
प्रसादकिट्टे धातूनां पाकादेवंविधर्च्छतः ||१९||  
 +
 
परस्परोपसंस्तब्धा धातुस्नेहपरम्परा |
 
परस्परोपसंस्तब्धा धातुस्नेहपरम्परा |
 +
 
kiṭṭamannasya viṇmūtraṁ, rasasya tu kaphō'sr̥jaḥ|  
 
kiṭṭamannasya viṇmūtraṁ, rasasya tu kaphō'sr̥jaḥ|  
 
Pittaṁ, māṁsasya khamalā, malaḥ svēdastu mēdasaḥ||18||  
 
Pittaṁ, māṁsasya khamalā, malaḥ svēdastu mēdasaḥ||18||  
 +
 
syātkiṭṭaṁ kēśalōmāsthnō, majjñaḥ snēhō'kṣiviṭtvacām|  
 
syātkiṭṭaṁ kēśalōmāsthnō, majjñaḥ snēhō'kṣiviṭtvacām|  
 
prasādakiṭṭē dhātūnāṁ pākādēvaṁvidharcchataḥ  ||19||  
 
prasādakiṭṭē dhātūnāṁ pākādēvaṁvidharcchataḥ  ||19||  
 +
 
parasparōpasaṁstabdhā dhātusnēhaparamparā |
 
parasparōpasaṁstabdhā dhātusnēhaparamparā |
 +
 
kiTTamannasya viNmUtraM, rasasya tu kapho~asRujaH|  
 
kiTTamannasya viNmUtraM, rasasya tu kapho~asRujaH|  
 
pittaM, mAMsasya khamalA, malaH svedastu medasaH||18||  
 
pittaM, mAMsasya khamalA, malaH svedastu medasaH||18||  
 +
 
syAtkiTTaM keshalomAsthno, majj~jaH sneho~akShiviTtvacAm|  
 
syAtkiTTaM keshalomAsthno, majj~jaH sneho~akShiviTtvacAm|  
 
prasAdakiTTe dhAtUnAM pAkAdevaMvidharcchataH [4] ||19||  
 
prasAdakiTTe dhAtUnAM pAkAdevaMvidharcchataH [4] ||19||  
 +
 
parasparopasaMstabdhA dhAtusnehaparamparA [5] |
 
parasparopasaMstabdhA dhAtusnehaparamparA [5] |
 +
 
The faeces and the urine are the kiṭṭa (non-nutrient portion/waste portion/byproduct) of ingested food. The kiṭṭa of rasa is mala-kapha (excretions). Mala-pitta (bile pigment) is the kiṭṭa of rakta. Kha-mala (the wastes accumulated in the hollow structures of the body such as external ears and nostrils) are the kiṭṭa of māṃsa. Sweda (sweat) is the mala of medas. Keśa (hairs on the head) and loma (body hair) are the mala of asthi. The mala of majjā is the oily excretion of the eye and the skin (sebum). Thus, the dhātus continuously undergo two kinds of transformation: prasāda (nutrient portion) and kiṭṭa (non-nutrient portion). This entire sequence of transformation and metabolism of dhātu is thus inter dependent (18-19½ ).
 
The faeces and the urine are the kiṭṭa (non-nutrient portion/waste portion/byproduct) of ingested food. The kiṭṭa of rasa is mala-kapha (excretions). Mala-pitta (bile pigment) is the kiṭṭa of rakta. Kha-mala (the wastes accumulated in the hollow structures of the body such as external ears and nostrils) are the kiṭṭa of māṃsa. Sweda (sweat) is the mala of medas. Keśa (hairs on the head) and loma (body hair) are the mala of asthi. The mala of majjā is the oily excretion of the eye and the skin (sebum). Thus, the dhātus continuously undergo two kinds of transformation: prasāda (nutrient portion) and kiṭṭa (non-nutrient portion). This entire sequence of transformation and metabolism of dhātu is thus inter dependent (18-19½ ).
Modes of transformation:
+
 
 +
==== Modes of transformation ====
 +
 
 
वृष्यादीनां प्रभावस्तु पुष्णाति बलमाशु हि||२०||  
 
वृष्यादीनां प्रभावस्तु पुष्णाति बलमाशु हि||२०||  
 
vr̥ṣyādīnāṁ prabhāvastu puṣṇāti balamāśu hi||20||  
 
vr̥ṣyādīnāṁ prabhāvastu puṣṇāti balamāśu hi||20||  
Line 1,937: Line 2,013:  
grahaNIcikitsitaM nAma pa~jcadasho~adhyAyaH||15||
 
grahaNIcikitsitaM nAma pa~jcadasho~adhyAyaH||15||
   −
Herewith, fifteenth chapter related to Grahaṇī Chikitsā which was unavailable as part of Chikitsā Sthāna of Agnivesha Tantra supplemented by Dr̥ḍhabala has been completed (15).  
+
Herewith, fifteenth chapter related to Grahaṇī Chikitsā which was unavailable as part of Chikitsā Sthāna of Agnivesha Tantra supplemented by Dr̥ḍhabala has been completed (15).
    
=== Tatva Vimarsha ===
 
=== Tatva Vimarsha ===

Navigation menu