Changes

Jump to navigation Jump to search
16 bytes added ,  17:49, 15 December 2018
Line 775: Line 775:     
नाडीव्रणाः पक्वशोथास्तथा क्षतगुदोदरम् |  
 
नाडीव्रणाः पक्वशोथास्तथा क्षतगुदोदरम् |  
 +
 
अन्तःशल्याश्च ये शोफाः [१] पाट्यास्ते तद्विधाश्च ये ||५६||  
 
अन्तःशल्याश्च ये शोफाः [१] पाट्यास्ते तद्विधाश्च ये ||५६||  
    
दकोदराणि सम्पक्वा गुल्मा ये ये च रक्तजाः |  
 
दकोदराणि सम्पक्वा गुल्मा ये ये च रक्तजाः |  
 +
 
व्यध्याः शोणितरोगाश्च विसर्पपिडकादयः ||५७||  
 
व्यध्याः शोणितरोगाश्च विसर्पपिडकादयः ||५७||  
    
उद्वृत्तान् स्थूलपर्यन्तानुत्सन्नान् कठिणान् व्रणान् |  
 
उद्वृत्तान् स्थूलपर्यन्तानुत्सन्नान् कठिणान् व्रणान् |  
 +
 
अर्शःप्रभृत्यधीमांसं छेदनेनोपपादयेत् ||५८||  
 
अर्शःप्रभृत्यधीमांसं छेदनेनोपपादयेत् ||५८||  
    
किलासानि सकुष्ठानि लिखेल्लेख्यानि बुद्धिमान् |  
 
किलासानि सकुष्ठानि लिखेल्लेख्यानि बुद्धिमान् |  
 +
 
वातासृग्ग्रन्थिपिडकाः सकोठा रक्तमण्डलम् ||५९||  
 
वातासृग्ग्रन्थिपिडकाः सकोठा रक्तमण्डलम् ||५९||  
    
कुष्ठान्यभिहतं चाङ्गं शोथांश्च प्रच्छयेद्भिषक् |  
 
कुष्ठान्यभिहतं चाङ्गं शोथांश्च प्रच्छयेद्भिषक् |  
 +
 
सीव्यं कुक्ष्युदराद्यं तु गम्भीरं यद्विपाटितम् ||६०||  
 
सीव्यं कुक्ष्युदराद्यं तु गम्भीरं यद्विपाटितम् ||६०||  
   Line 792: Line 797:     
nāḍīvraṇāḥ pakvaśōthāstathā kṣatagudōdaram|  
 
nāḍīvraṇāḥ pakvaśōthāstathā kṣatagudōdaram|  
 +
 
antaḥśalyāśca yē śōphāḥ [1] pāṭyāstē tadvidhāśca yē||56||  
 
antaḥśalyāśca yē śōphāḥ [1] pāṭyāstē tadvidhāśca yē||56||  
    
dakōdarāṇi sampakvā gulmā yē yē ca raktajāḥ|  
 
dakōdarāṇi sampakvā gulmā yē yē ca raktajāḥ|  
 +
 
vyadhyāḥ śōṇitarōgāśca visarpapiḍakādayaḥ||57||  
 
vyadhyāḥ śōṇitarōgāśca visarpapiḍakādayaḥ||57||  
    
udvr̥ttān sthūlaparyantānutsannān kaṭhiṇān vraṇān|  
 
udvr̥ttān sthūlaparyantānutsannān kaṭhiṇān vraṇān|  
 +
 
arśaḥprabhr̥tyadhīmāṁsaṁ chēdanēnōpapādayēt||58||  
 
arśaḥprabhr̥tyadhīmāṁsaṁ chēdanēnōpapādayēt||58||  
    
kilāsāni sakuṣṭhāni likhēllēkhyāni buddhimān|  
 
kilāsāni sakuṣṭhāni likhēllēkhyāni buddhimān|  
 +
 
vātāsr̥ggranthipiḍakāḥ sakōṭhā raktamaṇḍalam||59||  
 
vātāsr̥ggranthipiḍakāḥ sakōṭhā raktamaṇḍalam||59||  
    
kuṣṭhānyabhihataṁ cāṅgaṁ śōthāṁśca pracchayēdbhiṣak|  
 
kuṣṭhānyabhihataṁ cāṅgaṁ śōthāṁśca pracchayēdbhiṣak|  
 +
 
sīvyaṁ kukṣyudarādyaṁ tu gambhīraṁ yadvipāṭitam||60||  
 
sīvyaṁ kukṣyudarādyaṁ tu gambhīraṁ yadvipāṭitam||60||  
   Line 809: Line 819:     
nADIvraNAH pakvashothAstathA kShatagudodaram |  
 
nADIvraNAH pakvashothAstathA kShatagudodaram |  
 +
 
antaHshalyAshca ye shophAH [1] pATyAste tadvidhAshca ye ||56||  
 
antaHshalyAshca ye shophAH [1] pATyAste tadvidhAshca ye ||56||  
    
dakodarANi sampakvA gulmA ye ye ca raktajAH |  
 
dakodarANi sampakvA gulmA ye ye ca raktajAH |  
 +
 
vyadhyAH shoNitarogAshca visarpapiDakAdayaH ||57||  
 
vyadhyAH shoNitarogAshca visarpapiDakAdayaH ||57||  
    
udvRuttAn sthUlaparyantAnutsannAn kaThiNAn vraNAn |  
 
udvRuttAn sthUlaparyantAnutsannAn kaThiNAn vraNAn |  
 +
 
arshaHprabhRutyadhImAMsaM chedanenopapAdayet ||58||  
 
arshaHprabhRutyadhImAMsaM chedanenopapAdayet ||58||  
    
kilAsAni sakuShThAni likhellekhyAni buddhimAn |  
 
kilAsAni sakuShThAni likhellekhyAni buddhimAn |  
 +
 
vAtAsRuggranthipiDakAH sakoThA raktamaNDalam ||59||  
 
vAtAsRuggranthipiDakAH sakoThA raktamaNDalam ||59||  
    
kuShThAnyabhihataM cA~ggaM shothAMshca pracchayedbhiShak |  
 
kuShThAnyabhihataM cA~ggaM shothAMshca pracchayedbhiShak |  
 +
 
sIvyaM kukShyudarAdyaM tu gambhIraM yadvipATitam ||60||
 
sIvyaM kukShyudarAdyaM tu gambhIraM yadvipATitam ||60||
 
   
 
   
 
iti ShaDvidhamuddiShTaM shastrakarma manIShibhiH |61|
 
iti ShaDvidhamuddiShTaM shastrakarma manIShibhiH |61|
   −
Sinuses, ripened inflammations (ie.suppurated ulcer or abscess), intestinal perforation, intestinal obstruction, having foreign body within and other similar conditions are incisable. Ascites, suppurated tumor and ''raktaja gulma'' (uterine tumor), blood disorders such as erysipelas, boils etc, are treated by puncturing. Wounds protruded with thick margins, elevated, hard, piles etc and other growths should be excised.The wise physician should scrape leucoderma, skin diseases and other such disorders which need scraping. The physician should perform scarification over ''vatarakta'' (nodular swelling), ''granthi'' (cysts) pimples, urticarial rashes, red patches, skin diseases, injured parts and swellings. Suturing should be done in pelvic, abdominal surgeries (i.e., laparotomy) etc.Thus the scholars have mentioned six types of surgical treatments.[56-61]
+
Sinuses, ripened inflammations (i.e.suppurated ulcer or abscess), intestinal perforation, intestinal obstruction, having foreign body within and other similar conditions are incisable. Ascites, suppurated tumor and ''raktaja gulma'' (uterine tumor), blood disorders such as erysipelas, boils etc, are treated by puncturing. Wounds protruded with thick margins, elevated, hard, piles etc and other growths should be excised.The wise physician should scrape leucoderma, skin diseases and other such disorders which need scraping. The physician should perform scarification over ''vatarakta'' (nodular swelling), ''granthi'' (cysts) pimples, urticarial rashes, red patches, skin diseases, injured parts and swellings. Suturing should be done in pelvic, abdominal surgeries (i.e., laparotomy) etc.Thus the scholars have mentioned six types of surgical treatments.[56-61]
    
==== ''Vrana pidana''(pressing of wound) ====
 
==== ''Vrana pidana''(pressing of wound) ====

Navigation menu