Changes

Jump to navigation Jump to search
18 bytes added ,  17:47, 15 December 2018
Line 681: Line 681:     
स चेदेवमुपक्रान्तः शोफो न प्रशमं व्रजेत् |  
 
स चेदेवमुपक्रान्तः शोफो न प्रशमं व्रजेत् |  
 +
 
तस्योपनाहैः पक्वस्य पाटनं हितमुच्यते ||४९||  
 
तस्योपनाहैः पक्वस्य पाटनं हितमुच्यते ||४९||  
    
तैलेन सर्पिषा वाऽपि ताभ्यां वा सक्तुपिण्डिका |  
 
तैलेन सर्पिषा वाऽपि ताभ्यां वा सक्तुपिण्डिका |  
 +
 
सुखोष्णा शोफपाकार्थमुपनाहः प्रशस्यते ||५०||  
 
सुखोष्णा शोफपाकार्थमुपनाहः प्रशस्यते ||५०||  
    
सतिला सातसीबीजा दध्यम्ला सक्तुपिण्डिका |  
 
सतिला सातसीबीजा दध्यम्ला सक्तुपिण्डिका |  
 +
 
सकिण्वकुष्ठलवणा शस्ता स्यादुपनाहने ||५१||  
 
सकिण्वकुष्ठलवणा शस्ता स्यादुपनाहने ||५१||  
    
रुग्दाहरागतोदैश्च विदग्धं शोफमादिशेत् |  
 
रुग्दाहरागतोदैश्च विदग्धं शोफमादिशेत् |  
 +
 
जलबस्तिसमस्पर्शं सम्पक्वं पीडितोन्नतम् ||५२||  
 
जलबस्तिसमस्पर्शं सम्पक्वं पीडितोन्नतम् ||५२||  
    
उमाऽथो गुग्गुलुः सौधं पयो दक्षकपोतयोः |  
 
उमाऽथो गुग्गुलुः सौधं पयो दक्षकपोतयोः |  
 +
 
विट् पलाशभवः क्षारो हेमक्षीरी मुकूलकः ||५३||  
 
विट् पलाशभवः क्षारो हेमक्षीरी मुकूलकः ||५३||  
    
इत्युक्तो भेषजगणः पक्वशोथप्रभेदनः |  
 
इत्युक्तो भेषजगणः पक्वशोथप्रभेदनः |  
 +
 
सुकुमारस्य, कृच्छ्रस्य शस्त्रं तु परमुच्यते ||५४||  
 
सुकुमारस्य, कृच्छ्रस्य शस्त्रं तु परमुच्यते ||५४||  
    
sa cēdēvamupakrāntaḥ śōphō na praśamaṁ vrajēt|  
 
sa cēdēvamupakrāntaḥ śōphō na praśamaṁ vrajēt|  
 +
 
tasyōpanāhaiḥ pakvasya pāṭanaṁ hitamucyatē||49||  
 
tasyōpanāhaiḥ pakvasya pāṭanaṁ hitamucyatē||49||  
    
tailēna sarpiṣā vā'pi tābhyāṁ vā saktupiṇḍikā|  
 
tailēna sarpiṣā vā'pi tābhyāṁ vā saktupiṇḍikā|  
 +
 
sukhōṣṇā śōphapākārthamupanāhaḥ praśasyatē||50||  
 
sukhōṣṇā śōphapākārthamupanāhaḥ praśasyatē||50||  
    
satilā sātasībījā dadhyamlā saktupiṇḍikā|  
 
satilā sātasībījā dadhyamlā saktupiṇḍikā|  
 +
 
sakiṇvakuṣṭhalavaṇā śastā syādupanāhanē||51||  
 
sakiṇvakuṣṭhalavaṇā śastā syādupanāhanē||51||  
    
rugdāharāgatōdaiśca vidagdhaṁ śōphamādiśēt|  
 
rugdāharāgatōdaiśca vidagdhaṁ śōphamādiśēt|  
 +
 
jalabastisamasparśaṁ sampakvaṁ pīḍitōnnatam||52||  
 
jalabastisamasparśaṁ sampakvaṁ pīḍitōnnatam||52||  
    
umā'thō gugguluḥ saudhaṁ payō dakṣakapōtayōḥ|  
 
umā'thō gugguluḥ saudhaṁ payō dakṣakapōtayōḥ|  
 +
 
viṭ palāśabhavaḥ kṣārō hēmakṣīrī mukūlakaḥ||53||  
 
viṭ palāśabhavaḥ kṣārō hēmakṣīrī mukūlakaḥ||53||  
    
ityuktō bhēṣajagaṇaḥ pakvaśōthaprabhēdanaḥ|  
 
ityuktō bhēṣajagaṇaḥ pakvaśōthaprabhēdanaḥ|  
 +
 
sukumārasya, kr̥cchrasya śastraṁ tu paramucyatē||54||  
 
sukumārasya, kr̥cchrasya śastraṁ tu paramucyatē||54||  
    
sa cedevamupakrAntaH shopho na prashamaM vrajet |  
 
sa cedevamupakrAntaH shopho na prashamaM vrajet |  
 +
 
tasyopanAhaiH pakvasya pATanaM hitamucyate ||49||  
 
tasyopanAhaiH pakvasya pATanaM hitamucyate ||49||  
    
tailena sarpiShA vA~api tAbhyAM vA saktupiNDikA |  
 
tailena sarpiShA vA~api tAbhyAM vA saktupiNDikA |  
 +
 
sukhoShNA shophapAkArthamupanAhaH prashasyate ||50||  
 
sukhoShNA shophapAkArthamupanAhaH prashasyate ||50||  
    
satilA sAtasIbIjA dadhyamlA saktupiNDikA |  
 
satilA sAtasIbIjA dadhyamlA saktupiNDikA |  
 +
 
sakiNvakuShThalavaNA shastA syAdupanAhane ||51||  
 
sakiNvakuShThalavaNA shastA syAdupanAhane ||51||  
    
rugdAharAgatodaishca vidagdhaM shophamAdishet |  
 
rugdAharAgatodaishca vidagdhaM shophamAdishet |  
 +
 
jalabastisamasparshaM sampakvaM pIDitonnatam ||52||  
 
jalabastisamasparshaM sampakvaM pIDitonnatam ||52||  
    
umA~atho gugguluH saudhaM payo dakShakapotayoH |  
 
umA~atho gugguluH saudhaM payo dakShakapotayoH |  
 +
 
viT palAshabhavaH kShAro hemakShIrI mukUlakaH ||53||  
 
viT palAshabhavaH kShAro hemakShIrI mukUlakaH ||53||  
    
ityukto bheShajagaNaH pakvashothaprabhedanaH |  
 
ityukto bheShajagaNaH pakvashothaprabhedanaH |  
 +
 
sukumArasya, kRucchrasya shastraM tu paramucyate ||54||
 
sukumArasya, kRucchrasya shastraM tu paramucyate ||54||
  

Navigation menu