Changes

Jump to navigation Jump to search
Line 1,289: Line 1,289:     
तत्र श्लोकौ-  
 
तत्र श्लोकौ-  
 +
 
द्वौ व्रणौ व्रणभेदाश्च परीक्षा दुष्टिरेव च |  
 
द्वौ व्रणौ व्रणभेदाश्च परीक्षा दुष्टिरेव च |  
 
स्थानानि गन्धाः स्रावाश्च सोपसर्गाः क्रियाश्च याः ||१२०||  
 
स्थानानि गन्धाः स्रावाश्च सोपसर्गाः क्रियाश्च याः ||१२०||  
 +
 
व्रणाधिकारे सप्रश्नमेतन्नवकमुक्तवान् |  
 
व्रणाधिकारे सप्रश्नमेतन्नवकमुक्तवान् |  
 
मुनिर्व्याससमासाभ्यामग्निवेशाय धीमते ||१२१||
 
मुनिर्व्याससमासाभ्यामग्निवेशाय धीमते ||१२१||
 +
 
tatra ślōkau-  
 
tatra ślōkau-  
 +
 
dvau vraṇau vraṇabhēdāśca parīkṣā duṣṭirēva ca|  
 
dvau vraṇau vraṇabhēdāśca parīkṣā duṣṭirēva ca|  
 
sthānāni gandhāḥ srāvāśca sōpasargāḥ kriyāśca yāḥ||120||  
 
sthānāni gandhāḥ srāvāśca sōpasargāḥ kriyāśca yāḥ||120||  
 +
 
vraṇādhikārē sapraśnamētannavakamuktavān|  
 
vraṇādhikārē sapraśnamētannavakamuktavān|  
 
munirvyāsasamāsābhyāmagnivēśāya dhīmatē||121||  
 
munirvyāsasamāsābhyāmagnivēśāya dhīmatē||121||  
 +
 
Now the summing up verses –
 
Now the summing up verses –
   −
Two types of wounds, kinds of wounds, examination of wounds, defects, locations, odours, discharges, complications and treatment modalities are described. These topics after queries have been described in brief as well details by the sage to the wise Agnivesa in the chapter on treatment of wound (dwivraniya chikitsaadhaya). (120-121)
+
Two types of wounds, kinds of wounds, examination of wounds, defects, locations, odors, discharges, complications and treatment modalities are described. These topics after queries have been described in brief as well details by the sage to the wise Agnivesha in the chapter on treatment of wound ([[Dwivraniya Chikitsa]]). [120-121]
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते दृढबलसम्पूरिते चिकित्सास्थाने द्विव्रणीयचिकित्सितं नाम पञ्चविंशोऽध्यायः ||२५|| ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē dr̥ḍhabalasampūritē cikitsāsthānē dvivraṇīyacikitsitaṁ nāmapañcaviṁśō'dhyāyaḥ||25||
+
 
 +
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते दृढबलसम्पूरिते चिकित्सास्थाने द्विव्रणीयचिकित्सितं नाम पञ्चविंशोऽध्यायः ||२५||  
 +
 
 +
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē dr̥ḍhabalasampūritē cikitsāsthānē dvivraṇīyacikitsitaṁ nāmapañcaviṁśō'dhyāyaḥ||25||
 +
 
 
ityagniveshakRute tantre carakapratisaMskRute dRuDhabalasampUrite cikitsAsthAne dvivraNIyacikitsitaM nAma pa~jcaviMsho~adhyAyaH ||25||
 
ityagniveshakRute tantre carakapratisaMskRute dRuDhabalasampUrite cikitsAsthAne dvivraNIyacikitsitaM nAma pa~jcaviMsho~adhyAyaH ||25||
  

Navigation menu