Changes

Jump to navigation Jump to search
109 bytes added ,  19:06, 9 April 2018
Line 1,213: Line 1,213:  
ककुभोदुम्बराश्वत्थलोध्रजाम्बवकट्फलैः |  
 
ककुभोदुम्बराश्वत्थलोध्रजाम्बवकट्फलैः |  
 
त्वचमाश्वेव गृह्णन्ति त्वक्चूर्णैश्चूर्णिता व्रणाः ||११३||  
 
त्वचमाश्वेव गृह्णन्ति त्वक्चूर्णैश्चूर्णिता व्रणाः ||११३||  
 +
 
मनःशिलैला [१] मञ्जिष्ठा लाक्षा च रजनीद्वयम् |  
 
मनःशिलैला [१] मञ्जिष्ठा लाक्षा च रजनीद्वयम् |  
 
प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परः ||११४||  
 
प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परः ||११४||  
 +
 
अयोरजः सकासीसं त्रिफलाकुसुमानि च |  
 
अयोरजः सकासीसं त्रिफलाकुसुमानि च |  
करोति लेपः कृष्णत्वं [२] सद्य एव नवत्वचि ||११५||  
+
करोति लेपः कृष्णत्वं [२] सद्य एव नवत्वचि ||११५||
 +
 
कालीयकनताम्रास्थिहेमकान्तारसोत्तमैः [३] |  
 
कालीयकनताम्रास्थिहेमकान्तारसोत्तमैः [३] |  
लेपः सगोमयरसः सवर्णीकरणः परः ||११६||  
+
लेपः सगोमयरसः सवर्णीकरणः परः ||११६||
 +
 
ध्यामकाश्वत्थनिचुलमूलं लाक्षा सगैरिका |  
 
ध्यामकाश्वत्थनिचुलमूलं लाक्षा सगैरिका |  
सहेमश्चामृतासङ्गः कासीसं चेति वर्णकृत् ||११७||  
+
सहेमश्चामृतासङ्गः कासीसं चेति वर्णकृत् ||११७||
 +
 
चतुष्पदानां त्वग्लोमखुरशृङ्गास्थिभस्मना |  
 
चतुष्पदानां त्वग्लोमखुरशृङ्गास्थिभस्मना |  
 
तैलाक्ता चूर्णिता भूमिर्भवेल्लोमवती पुनः ||११८||  
 
तैलाक्ता चूर्णिता भूमिर्भवेल्लोमवती पुनः ||११८||  
 +
 
षोडशोपद्रवा ये च व्रणानां परिकीर्तिताः |  
 
षोडशोपद्रवा ये च व्रणानां परिकीर्तिताः |  
 
तेषां चिकित्सा निर्दिष्टा यथास्वं स्वे चिकित्सिते ||११९||  
 
तेषां चिकित्सा निर्दिष्टा यथास्वं स्वे चिकित्सिते ||११९||  
 +
 
kakubhōdumbarāśvatthalōdhrajāmbavakaṭphalaiḥ|  
 
kakubhōdumbarāśvatthalōdhrajāmbavakaṭphalaiḥ|  
 
tvacamāśvēva gr̥hṇanti tvakcūrṇaiścūrṇitā vraṇāḥ||113||  
 
tvacamāśvēva gr̥hṇanti tvakcūrṇaiścūrṇitā vraṇāḥ||113||  
 +
 
manaḥśilailā [1] mañjiṣṭhā lākṣā ca rajanīdvayam|  
 
manaḥśilailā [1] mañjiṣṭhā lākṣā ca rajanīdvayam|  
 
pralēpaḥ saghr̥takṣaudrastvagviśuddhikaraḥ paraḥ||114||  
 
pralēpaḥ saghr̥takṣaudrastvagviśuddhikaraḥ paraḥ||114||  
 +
 
ayōrajaḥ sakāsīsaṁ triphalākusumāni ca|  
 
ayōrajaḥ sakāsīsaṁ triphalākusumāni ca|  
 
karōti lēpaḥ kr̥ṣṇatvaṁ [2] sadya ēva navatvaci||115||  
 
karōti lēpaḥ kr̥ṣṇatvaṁ [2] sadya ēva navatvaci||115||  
 +
 
kālīyakanatāmrāsthihēmakāntārasōttamaiḥ [3] |  
 
kālīyakanatāmrāsthihēmakāntārasōttamaiḥ [3] |  
 
lēpaḥ sagōmayarasaḥ savarṇīkaraṇaḥ paraḥ||116||  
 
lēpaḥ sagōmayarasaḥ savarṇīkaraṇaḥ paraḥ||116||  
 +
 
dhyāmakāśvatthaniculamūlaṁ lākṣā sagairikā|  
 
dhyāmakāśvatthaniculamūlaṁ lākṣā sagairikā|  
 
sahēmaścāmr̥tāsaṅgaḥ kāsīsaṁ cēti varṇakr̥t||117||  
 
sahēmaścāmr̥tāsaṅgaḥ kāsīsaṁ cēti varṇakr̥t||117||  
 +
 
catuṣpadānāṁ tvaglōmakhuraśr̥ṅgāsthibhasmanā|  
 
catuṣpadānāṁ tvaglōmakhuraśr̥ṅgāsthibhasmanā|  
 
tailāktā cūrṇitā bhūmirbhavēllōmavatī punaḥ||118||  
 
tailāktā cūrṇitā bhūmirbhavēllōmavatī punaḥ||118||  
 +
 
ṣōḍaśōpadravā yē ca vraṇānāṁ parikīrtitāḥ|  
 
ṣōḍaśōpadravā yē ca vraṇānāṁ parikīrtitāḥ|  
 
tēṣāṁ cikitsā nirdiṣṭā yathāsvaṁ svē cikitsitē||119||  
 
tēṣāṁ cikitsā nirdiṣṭā yathāsvaṁ svē cikitsitē||119||  
 +
 
kakubhodumbarAshvatthalodhrajAmbavakaTphalaiH |  
 
kakubhodumbarAshvatthalodhrajAmbavakaTphalaiH |  
 
tvacamAshveva gRuhNanti tvakcUrNaishcUrNitA vraNAH ||113||  
 
tvacamAshveva gRuhNanti tvakcUrNaishcUrNitA vraNAH ||113||  
 +
 
manaHshilailA [1] ma~jjiShThA lAkShA ca rajanIdvayam |  
 
manaHshilailA [1] ma~jjiShThA lAkShA ca rajanIdvayam |  
 
pralepaH saghRutakShaudrastvagvishuddhikaraH paraH ||114||  
 
pralepaH saghRutakShaudrastvagvishuddhikaraH paraH ||114||  
 +
 
ayorajaH sakAsIsaM triphalAkusumAni ca |  
 
ayorajaH sakAsIsaM triphalAkusumAni ca |  
 
karoti lepaH kRuShNatvaM [2] sadya eva navatvaci ||115||  
 
karoti lepaH kRuShNatvaM [2] sadya eva navatvaci ||115||  
 +
 
kAlIyakanatAmrAsthihemakAntArasottamaiH [3] |  
 
kAlIyakanatAmrAsthihemakAntArasottamaiH [3] |  
 
lepaH sagomayarasaH savarNIkaraNaH paraH ||116||  
 
lepaH sagomayarasaH savarNIkaraNaH paraH ||116||  
 +
 
dhyAmakAshvatthaniculamUlaM lAkShA sagairikA |  
 
dhyAmakAshvatthaniculamUlaM lAkShA sagairikA |  
 
sahemashcAmRutAsa~ggaH kAsIsaM ceti varNakRut ||117||  
 
sahemashcAmRutAsa~ggaH kAsIsaM ceti varNakRut ||117||  
 +
 
catuShpadAnAM tvaglomakhurashRu~ggAsthibhasmanA |  
 
catuShpadAnAM tvaglomakhurashRu~ggAsthibhasmanA |  
 
tailAktA cUrNitA bhUmirbhavellomavatI punaH ||118||  
 
tailAktA cUrNitA bhUmirbhavellomavatI punaH ||118||  
 +
 
ShoDashopadravA ye ca vraNAnAM parikIrtitAH |  
 
ShoDashopadravA ye ca vraNAnAM parikIrtitAH |  
 
teShAM cikitsA nirdiShTA yathAsvaM sve cikitsite ||119||
 
teShAM cikitsA nirdiShTA yathAsvaM sve cikitsite ||119||
By dusting the wounds with the powders of barks of kakubha (Termalia arjuna), udumbara, asvattha, lodhra (Symplocos racemosa Roxb), jambu (Eugenia jambolana Lam) and katphala (Myrica esculenta Buch-Ham) they heals the skin quickly.  
+
 
Manashila (Realgar), manjishtha, lac, haridra and daruharidra used as paste with ghee and honey is an excellent cleanser of skin.
+
By dusting the wounds with the powders of barks of ''kakubha'' (Termalia arjuna), ''udumbara, asvattha, lodhra'' (Symplocos racemosa Roxb), ''jambu'' (Eugenia jambolana Lam) and ''katphala'' (Myrica esculenta Buch-Ham) they heals the skin quickly.  
The paste prepared by bhasmas of iron, kasisa and  triphala (haritaki,vibhitaki and amalaki) flowers provide blackness in the newly formed skin quickly.  
+
 
Kaliyaka (Jateorhiza palmata  Miers), nata /tagara (Valeriana wallichii DC), mango seeds, nagakeshara, iron and triphala powder mixed with cow-dung juice make an excellent paste for reviving normal colour in skin.  
+
''Manashila'' (Realgar), ''manjishtha, lac, haridra'' and ''daruharidra'' used as paste with ghee and honey is an excellent cleanser of skin.
Roots of dhyamaka, ashvattha and nichula (Barringtonia acutangula Linn), lac, gairic(red-ochre), nagakeshara and kasisa – These restore the natural colour of the skin.
+
 
The hairless spots are smeared with oil and  dusting with the ash of skin, hair, hoof, horns and bone of quadrupeds, reproduces hairs.The treatment of sixteen complications of wounds has been mentioned in their respective contexts.(113-119)
+
The paste prepared by ''bhasmas'' of iron, ''kasisa'' and  ''triphala'' (''haritaki,vibhitaki'' and ''amalaki'') flowers provide blackness in the newly formed skin quickly.  
 +
 
 +
''Kaliyaka'' (Jateorhiza palmata  Miers), ''nata /tagara'' (Valeriana wallichii DC), mango seeds, ''nagakeshara,'' iron and ''triphala'' powder mixed with cow-dung juice make an excellent paste for reviving normal color in skin.  
 +
 
 +
Roots of ''dhyamaka, ashvattha'' and ''nichula'' (Barringtonia acutangula Linn), ''lac, gairic''(red-ochre), ''nagakeshara'' and ''kasisa'' – These restore the natural colour of the skin.
 +
 
 +
The hairless spots are smeared with oil and  dusting with the ash of skin, hair, hoof, horns and bone of quadrupeds, reproduces hairs.The treatment of sixteen complications of wounds has been mentioned in their respective contexts.[113-119]
    
==== Summary ====
 
==== Summary ====

Navigation menu