Changes

Jump to navigation Jump to search
Line 882: Line 882:  
सूक्ष्मानना बहुस्रावाः कोषवन्तश्च ये व्रणाः |  
 
सूक्ष्मानना बहुस्रावाः कोषवन्तश्च ये व्रणाः |  
 
न च मर्माश्रितास्तेषामेषणं हितमुच्यते ||८०||  
 
न च मर्माश्रितास्तेषामेषणं हितमुच्यते ||८०||  
 +
 
द्विविधामेषणीं विद्यान्मृद्वीं च कठिनामपि |  
 
द्विविधामेषणीं विद्यान्मृद्वीं च कठिनामपि |  
 
औद्भिदैर्मृदुभिर्नालैर्लोहानां वा शलाकया ||८१||  
 
औद्भिदैर्मृदुभिर्नालैर्लोहानां वा शलाकया ||८१||  
 +
 
गम्भीरे मांसले देशे पाट्यं लौहशलाकया |  
 
गम्भीरे मांसले देशे पाट्यं लौहशलाकया |  
 
एष्यं विद्याद्व्रणं नालैर्विपरीतमतो भिषक् ||८२||  
 
एष्यं विद्याद्व्रणं नालैर्विपरीतमतो भिषक् ||८२||  
 +
 
sūkṣmānanā bahusrāvāḥ kōṣavantaśca yē vraṇāḥ|  
 
sūkṣmānanā bahusrāvāḥ kōṣavantaśca yē vraṇāḥ|  
 
na ca marmāśritāstēṣāmēṣaṇaṁ hitamucyatē||80||  
 
na ca marmāśritāstēṣāmēṣaṇaṁ hitamucyatē||80||  
 +
 
dvividhāmēṣaṇīṁ vidyānmr̥dvīṁ ca kaṭhināmapi|  
 
dvividhāmēṣaṇīṁ vidyānmr̥dvīṁ ca kaṭhināmapi|  
 
audbhidairmr̥dubhirnālairlōhānāṁ vā śalākayā||81||  
 
audbhidairmr̥dubhirnālairlōhānāṁ vā śalākayā||81||  
 +
 
gambhīrē māṁsalē dēśē pāṭyaṁ lauhaśalākayā|  
 
gambhīrē māṁsalē dēśē pāṭyaṁ lauhaśalākayā|  
 
ēṣyaṁ vidyādvraṇaṁ nālairviparītamatō bhiṣak||82||  
 
ēṣyaṁ vidyādvraṇaṁ nālairviparītamatō bhiṣak||82||  
Line 895: Line 900:  
sUkShmAnanA bahusrAvAH koShavantashca ye vraNAH |  
 
sUkShmAnanA bahusrAvAH koShavantashca ye vraNAH |  
 
na ca marmAshritAsteShAmeShaNaM hitamucyate ||80||  
 
na ca marmAshritAsteShAmeShaNaM hitamucyate ||80||  
 +
 
dvividhAmeShaNIM vidyAnmRudvIM ca kaThinAmapi |  
 
dvividhAmeShaNIM vidyAnmRudvIM ca kaThinAmapi |  
 
audbhidairmRudubhirnAlairlohAnAM vA shalAkayA ||81||  
 
audbhidairmRudubhirnAlairlohAnAM vA shalAkayA ||81||  
 +
 
gambhIre mAMsale deshe pATyaM lauhashalAkayA |  
 
gambhIre mAMsale deshe pATyaM lauhashalAkayA |  
 
eShyaM vidyAdvraNaM nAlairviparItamato bhiShak ||82||
 
eShyaM vidyAdvraNaM nAlairviparItamato bhiShak ||82||
In case of wounds with narrow opening, profuse discharge and pouch and not situated in vital parts, probing is beneficial. Probe is of two types – soft and hard, the former is made of soft stalks of plants and the latter of iron (metallic) rods. In deep and muscular parts iron rods preferred while in other parts plant stalks should be used for probing. (80-82)
+
 
 +
In case of wounds with narrow opening, profuse discharge and pouch and not situated in vital parts, probing is beneficial. Probe is of two types – soft and hard, the former is made of soft stalks of plants and the latter of iron (metallic) rods. In deep and muscular parts iron rods preferred while in other parts plant stalks should be used for probing. [80-82]
    
==== Local purification of ulcers ====
 
==== Local purification of ulcers ====

Navigation menu