Changes

Jump to navigation Jump to search
Line 773: Line 773:     
asthibhagnaṁ cyutaṁ sandhiṁ sandadhīta samaṁ punaḥ||68||  
 
asthibhagnaṁ cyutaṁ sandhiṁ sandadhīta samaṁ punaḥ||68||  
 +
 
samēna samamaṅgēna kr̥tvā'nyēna vicakṣaṇaḥ|  
 
samēna samamaṅgēna kr̥tvā'nyēna vicakṣaṇaḥ|  
 
sthiraiḥ kavalikābandhaiḥ kuśikābhiśca saṁsthitam||69||  
 
sthiraiḥ kavalikābandhaiḥ kuśikābhiśca saṁsthitam||69||  
 +
 
paṭṭaiḥ prabhūtasarpiṣkairbadhnīyādacalaṁ sukham|  
 
paṭṭaiḥ prabhūtasarpiṣkairbadhnīyādacalaṁ sukham|  
 
avidāhibhirannaiśca paiṣṭikaistamupācarēt||70||  
 
avidāhibhirannaiśca paiṣṭikaistamupācarēt||70||  
 +
 
glānirhi na hitā tasya sandhiviślēṣakārikā|  
 
glānirhi na hitā tasya sandhiviślēṣakārikā|  
 
vicyutābhihatāṅgānāṁ visarpādīnupadravān||71||  
 
vicyutābhihatāṅgānāṁ visarpādīnupadravān||71||  
 +
 
upācarēdyathākālaṁ [1] kālajñaḥ svāccikitsitāt|72|  
 
upācarēdyathākālaṁ [1] kālajñaḥ svāccikitsitāt|72|  
    
asthibhagnaM cyutaM sandhiM sandadhIta samaM punaH ||68||  
 
asthibhagnaM cyutaM sandhiM sandadhIta samaM punaH ||68||  
 +
 
samena samama~ggena kRutvA~anyena vicakShaNaH |  
 
samena samama~ggena kRutvA~anyena vicakShaNaH |  
 
sthiraiH kavalikAbandhaiH kushikAbhishca saMsthitam ||69||  
 
sthiraiH kavalikAbandhaiH kushikAbhishca saMsthitam ||69||  
 +
 
paTTaiH prabhUtasarpiShkairbadhnIyAdacalaM sukham |  
 
paTTaiH prabhUtasarpiShkairbadhnIyAdacalaM sukham |  
 
avidAhibhirannaishca paiShTikaistamupAcaret ||70||  
 
avidAhibhirannaishca paiShTikaistamupAcaret ||70||  
 +
 
glAnirhi na hitA tasya sandhivishleShakArikA |  
 
glAnirhi na hitA tasya sandhivishleShakArikA |  
 
vicyutAbhihatA~ggAnAM visarpAdInupadravAn ||71||  
 
vicyutAbhihatA~ggAnAM visarpAdInupadravAn ||71||  
 +
 
upAcaredyathAkAlaM [1] kAlaj~jaH svAccikitsitAt |72|
 
upAcaredyathAkAlaM [1] kAlaj~jaH svAccikitsitAt |72|
   −
Fractured bone and dislocated joints should be set correctly comparing with its counterpart. Setting with firm pad-bandages and splints, it should be immobilised without any discomfort by binding with cloth pieces dipped in plenty of ghee. The patient should be kept on non-burning foods (avidahi) made of flour. Such patients should not resort to physical exercise which may cause dislocation of joint. The physician, according to time, should treat the complications such as erysipelas etc in fracture and dislocation of bone. (68-72)
+
Fractured bone and dislocated joints should be set correctly comparing with its counterpart. Setting with firm pad-bandages and splints, it should be immobilized without any discomfort by binding with cloth pieces dipped in plenty of ghee. The patient should be kept on non-burning foods (''avidahi'') made of flour. Such patients should not resort to physical exercise which may cause dislocation of joint. The physician, according to time, should treat the complications such as erysipelas etc in fracture and dislocation of bone. [68-72]
    
==== Management of various conditions of vrana ====
 
==== Management of various conditions of vrana ====

Navigation menu