Changes

Jump to navigation Jump to search
Line 438: Line 438:  
व्रणानामादितः कार्यं यथासन्नं विशोधनम् |  
 
व्रणानामादितः कार्यं यथासन्नं विशोधनम् |  
 
ऊर्ध्वभागैरधोभागैः शस्त्रैर्बस्तिभिरेव च ||३८||  
 
ऊर्ध्वभागैरधोभागैः शस्त्रैर्बस्तिभिरेव च ||३८||  
 +
 
सद्यः शुद्धशरीराणां प्रशमं यान्ति हि व्रणाः |३९|  
 
सद्यः शुद्धशरीराणां प्रशमं यान्ति हि व्रणाः |३९|  
 +
 
vraṇānāmāditaḥ kāryaṁ yathāsannaṁ viśōdhanam|  
 
vraṇānāmāditaḥ kāryaṁ yathāsannaṁ viśōdhanam|  
 
ūrdhvabhāgairadhōbhāgaiḥ śastrairbastibhirēva ca||38||  
 
ūrdhvabhāgairadhōbhāgaiḥ śastrairbastibhirēva ca||38||  
 +
 
sadyaḥ śuddhaśarīrāṇāṁ praśamaṁ yānti hi vraṇāḥ|39|  
 
sadyaḥ śuddhaśarīrāṇāṁ praśamaṁ yānti hi vraṇāḥ|39|  
    
vraNAnAmAditaH kAryaM yathAsannaM vishodhanam |  
 
vraNAnAmAditaH kAryaM yathAsannaM vishodhanam |  
 
UrdhvabhAgairadhobhAgaiH shastrairbastibhireva ca ||38||  
 
UrdhvabhAgairadhobhAgaiH shastrairbastibhireva ca ||38||  
 +
 
sadyaH shuddhasharIrANAM prashamaM yAnti hi vraNAH |39|
 
sadyaH shuddhasharIrANAM prashamaM yAnti hi vraNAH |39|
In cases of wound, first of all, purification with therapeutic emesis, purgation, shastra karma (surgical intervention) and basti (medicated enema) should be done after assessment of condition because the wounds get healed quickly in those with cleansed body.(38-39)
+
 
 +
In cases of wound, first of all, purification with therapeutic emesis, purgation, ''shastra karma'' (surgical intervention) and ''basti'' (medicated enema) should be done after assessment of condition because the wounds get healed quickly in those with cleansed body.[38-39]
 
   
 
   
Procedures for management of ulcers:
+
==== Procedures for management of ulcers ====
 +
 
 
यथाक्रममतश्चोर्ध्वं शृणु सर्वानुपक्रमान् ||३९||  
 
यथाक्रममतश्चोर्ध्वं शृणु सर्वानुपक्रमान् ||३९||  
 
शोफघ्नं षड्विधं चैव शस्त्रकर्मावपीडनम् |  
 
शोफघ्नं षड्विधं चैव शस्त्रकर्मावपीडनम् |  

Navigation menu