Changes

Jump to navigation Jump to search
Line 331: Line 331:  
लसीकाजलपूयासृग्घारिद्रारुणपिञ्जराः |  
 
लसीकाजलपूयासृग्घारिद्रारुणपिञ्जराः |  
 
कषायनीलहरितस्निग्धरूक्षसितासिताः ||२८||  
 
कषायनीलहरितस्निग्धरूक्षसितासिताः ||२८||  
 +
 
इति रूपैः समुद्दिष्टा व्रणस्रावाश्चतुर्दश |  
 
इति रूपैः समुद्दिष्टा व्रणस्रावाश्चतुर्दश |  
 
विसर्पः पक्षघातश्च सिरास्तम्भोऽपतानकः ||२९||  
 
विसर्पः पक्षघातश्च सिरास्तम्भोऽपतानकः ||२९||  
 +
 
मोहोन्मादव्रणरुजो ज्वरस्तृष्णा हनुग्रहः |  
 
मोहोन्मादव्रणरुजो ज्वरस्तृष्णा हनुग्रहः |  
 
कासश्छर्दिरतीसारो हिक्का श्वासः सवेपथुः ||३०||  
 
कासश्छर्दिरतीसारो हिक्का श्वासः सवेपथुः ||३०||  
 +
 
षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकैः |३१|  
 
षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकैः |३१|  
 +
 
lasīkājalapūyāsr̥gghāridrāruṇapiñjarāḥ|  
 
lasīkājalapūyāsr̥gghāridrāruṇapiñjarāḥ|  
 
kaṣāyanīlaharitasnigdharūkṣasitāsitāḥ||28||  
 
kaṣāyanīlaharitasnigdharūkṣasitāsitāḥ||28||  
 +
 
iti rūpaiḥ samuddiṣṭā vraṇasrāvāścaturdaśa|  
 
iti rūpaiḥ samuddiṣṭā vraṇasrāvāścaturdaśa|  
 
visarpaḥ pakṣaghātaśca sirāstambhō'patānakaḥ||29||  
 
visarpaḥ pakṣaghātaśca sirāstambhō'patānakaḥ||29||  
 +
 
mōhōnmādavraṇarujō jvarastr̥ṣṇā hanugrahaḥ|  
 
mōhōnmādavraṇarujō jvarastr̥ṣṇā hanugrahaḥ|  
 
kāsaśchardiratīsārō hikkā śvāsaḥ savēpathuḥ||30||  
 
kāsaśchardiratīsārō hikkā śvāsaḥ savēpathuḥ||30||  
 +
 
ṣōḍaśōpadravāḥ prōktā vraṇānāṁ vraṇacintakaiḥ|31|  
 
ṣōḍaśōpadravāḥ prōktā vraṇānāṁ vraṇacintakaiḥ|31|  
    
lasIkAjalapUyAsRugghAridrAruNapi~jjarAH |  
 
lasIkAjalapUyAsRugghAridrAruNapi~jjarAH |  
 
kaShAyanIlaharitasnigdharUkShasitAsitAH ||28||  
 
kaShAyanIlaharitasnigdharUkShasitAsitAH ||28||  
 +
 
iti rUpaiH samuddiShTA vraNasrAvAshcaturdasha |  
 
iti rUpaiH samuddiShTA vraNasrAvAshcaturdasha |  
 
visarpaH pakShaghAtashca sirAstambho~apatAnakaH ||29||  
 
visarpaH pakShaghAtashca sirAstambho~apatAnakaH ||29||  
 +
 
mohonmAdavraNarujo jvarastRuShNA hanugrahaH |  
 
mohonmAdavraNarujo jvarastRuShNA hanugrahaH |  
 
kAsashchardiratIsAro hikkA shvAsaH savepathuH ||30||  
 
kAsashchardiratIsAro hikkA shvAsaH savepathuH ||30||  
 +
 
ShoDashopadravAH proktA vraNAnAM vraNacintakaiH |31|
 
ShoDashopadravAH proktA vraNAnAM vraNacintakaiH |31|
Discharges from ulcers are of fourteen types in apperarance such as lasika (like lymph), water, pus, blood, color of exudation as yellow, reddish, brownish, ochre-colored, blue, green, unctuous, rough, white and black.
+
 
The experts have mentioned sixteen complications of wounds such as erysipelas, paralysis, occlusion in blood vessels, tetanus, and mental confusion, and insanity, pain in wound, fever, thirst, lockjaw, cough, vomiting, diarrhoea, hiccup, dyspnea and trembling.(28-31)
+
Discharges from ulcers are of fourteen types in appearance such as ''lasika'' (like lymph), water, pus, blood, color of exudation as yellow, reddish, brownish, ochre-colored, blue, green, unctuous, rough, white and black.
Causes of non-healing ulcers:
+
 
 +
The experts have mentioned sixteen complications of wounds such as erysipelas, paralysis, occlusion in blood vessels, tetanus, and mental confusion, and insanity, pain in wound, fever, thirst, lockjaw, cough, vomiting, diarrhea, hiccups, dyspnea and trembling.[28-31]
 +
 
 +
==== Causes of non-healing ulcers ====
 +
 
स्नायुक्लेदात्सिराक्लेदाद्गाम्भीर्यात्कृमिभक्षणात् [१] ||३१||  
 
स्नायुक्लेदात्सिराक्लेदाद्गाम्भीर्यात्कृमिभक्षणात् [१] ||३१||  
 +
 
अस्थिभेदात् सशल्यत्वात् सविषत्वाच्च [२] सर्पणात् |  
 
अस्थिभेदात् सशल्यत्वात् सविषत्वाच्च [२] सर्पणात् |  
 
नखकाष्ठप्रभेदाच्च चर्मलोमातिघट्टनात् [३] ||३२||  
 
नखकाष्ठप्रभेदाच्च चर्मलोमातिघट्टनात् [३] ||३२||  
 +
 
मिथ्याबन्धादति स्नेहादतिभैषज्यकर्षणात् |  
 
मिथ्याबन्धादति स्नेहादतिभैषज्यकर्षणात् |  
 
अजीर्णादतिभुक्ताच्च विरुद्धासात्म्यभोजनात् ||३३||  
 
अजीर्णादतिभुक्ताच्च विरुद्धासात्म्यभोजनात् ||३३||  
 +
 
शोकात् क्रोधाद्दिवास्वप्नाद्व्यायामान्मैथुनात्तथा |  
 
शोकात् क्रोधाद्दिवास्वप्नाद्व्यायामान्मैथुनात्तथा |  
 
व्रणा न प्रशमं यान्ति निष्क्रियत्वाच्च देहिनाम् ||३४||  
 
व्रणा न प्रशमं यान्ति निष्क्रियत्वाच्च देहिनाम् ||३४||  
 +
 
परिस्रावाच्च गन्धाच्च दोषाच्चोपद्रवैः सह |  
 
परिस्रावाच्च गन्धाच्च दोषाच्चोपद्रवैः सह |  
 
व्रणानां बहुदोषाणां कृच्छ्रत्वं चोपजायते ||३५||  
 
व्रणानां बहुदोषाणां कृच्छ्रत्वं चोपजायते ||३५||  
 +
 
snāyuklēdātsirāklēdādgāmbhīryātkr̥mibhakṣaṇāt [1] ||31||  
 
snāyuklēdātsirāklēdādgāmbhīryātkr̥mibhakṣaṇāt [1] ||31||  
 +
 
asthibhēdāt saśalyatvāt saviṣatvācca [2] sarpaṇāt|  
 
asthibhēdāt saśalyatvāt saviṣatvācca [2] sarpaṇāt|  
 
nakhakāṣṭhaprabhēdācca carmalōmātighaṭṭanāt [3] ||32||  
 
nakhakāṣṭhaprabhēdācca carmalōmātighaṭṭanāt [3] ||32||  
 +
 
mithyābandhādati snēhādatibhaiṣajyakarṣaṇāt|  
 
mithyābandhādati snēhādatibhaiṣajyakarṣaṇāt|  
 
ajīrṇādatibhuktācca viruddhāsātmyabhōjanāt||33||  
 
ajīrṇādatibhuktācca viruddhāsātmyabhōjanāt||33||  
 +
 
śōkāt krōdhāddivāsvapnādvyāyāmānmaithunāttathā|  
 
śōkāt krōdhāddivāsvapnādvyāyāmānmaithunāttathā|  
 
vraṇā na praśamaṁ yānti niṣkriyatvācca dēhinām||34||  
 
vraṇā na praśamaṁ yānti niṣkriyatvācca dēhinām||34||  
 +
 
parisrāvācca gandhācca dōṣāccōpadravaiḥ saha|  
 
parisrāvācca gandhācca dōṣāccōpadravaiḥ saha|  
 
vraṇānāṁ bahudōṣāṇāṁ kr̥cchratvaṁ cōpajāyatē||35||  
 
vraṇānāṁ bahudōṣāṇāṁ kr̥cchratvaṁ cōpajāyatē||35||  
    
snAyukledAtsirAkledAdgAmbhIryAtkRumibhakShaNAt [1] ||31||  
 
snAyukledAtsirAkledAdgAmbhIryAtkRumibhakShaNAt [1] ||31||  
 +
 
asthibhedAt sashalyatvAt saviShatvAcca [2] sarpaNAt |  
 
asthibhedAt sashalyatvAt saviShatvAcca [2] sarpaNAt |  
 
nakhakAShThaprabhedAcca carmalomAtighaTTanAt [3] ||32||  
 
nakhakAShThaprabhedAcca carmalomAtighaTTanAt [3] ||32||  
 +
 
mithyAbandhAdati snehAdatibhaiShajyakarShaNAt |  
 
mithyAbandhAdati snehAdatibhaiShajyakarShaNAt |  
 
ajIrNAdatibhuktAcca viruddhAsAtmyabhojanAt ||33||  
 
ajIrNAdatibhuktAcca viruddhAsAtmyabhojanAt ||33||  
 +
 
shokAt krodhAddivAsvapnAdvyAyAmAnmaithunAttathA |  
 
shokAt krodhAddivAsvapnAdvyAyAmAnmaithunAttathA |  
 
vraNA na prashamaM yAnti niShkriyatvAcca dehinAm ||34||  
 
vraNA na prashamaM yAnti niShkriyatvAcca dehinAm ||34||  
 +
 
parisrAvAcca gandhAcca doShAccopadravaiH saha |  
 
parisrAvAcca gandhAcca doShAccopadravaiH saha |  
 
vraNAnAM bahudoShANAM kRucchratvaM copajAyate ||35||
 
vraNAnAM bahudoShANAM kRucchratvaM copajAyate ||35||
Defects are known to be twenty four according to etiological factors which are as follows: moistening of ligaments, excess of fluid in blood vessels, deepness, eaten by maggots, cracking of bones, presence of foreign body, presence of toxins, spreading, excessive tearing with nails or wooden piece, friction of skin, friction of body hair, faulty bandage, over-application of uncting substance, excessive emaciation due to over dose, indigestion, over-eating, intake of incompatible food items, unsuitable food, grief, anger, day-sleep, physical exercise, sexual intercourse and inactivity.These factors lead to delay in the healing process. Ulcers having much impurity become difficult to be cured due to presence of excessive discharges, odours, defects and complications.(31-35)
+
 
Factors affecting prognosis:
+
Defects are known to be twenty four according to etiological factors which are as follows: moistening of ligaments, excess of fluid in blood vessels, deepness, eaten by maggots, cracking of bones, presence of foreign body, presence of toxins, spreading, excessive tearing with nails or wooden piece, friction of skin, friction of body hair, faulty bandage, over-application of uncting substance, excessive emaciation due to over dose, indigestion, over-eating, intake of incompatible food items, unsuitable food, grief, anger, day-sleep, physical exercise, sexual intercourse and inactivity.These factors lead to delay in the healing process. Ulcers having much impurity become difficult to be cured due to presence of excessive discharges, odors, defects and complications.[31-35]
 +
 
 +
==== Factors affecting prognosis ====
 +
 
 
त्वङ्मांसजः सुखे देशे तरुणस्यानुपद्रवः |  
 
त्वङ्मांसजः सुखे देशे तरुणस्यानुपद्रवः |  
 
धीमतोऽभिनवः काले सुखसाध्यः स्मृतो व्रणः ||३६||  
 
धीमतोऽभिनवः काले सुखसाध्यः स्मृतो व्रणः ||३६||  
 +
 
गुणैरन्यतमैर्हीनस्ततः कृच्छ्रो व्रणः स्मृतः |  
 
गुणैरन्यतमैर्हीनस्ततः कृच्छ्रो व्रणः स्मृतः |  
 
सर्वैर्विहीनो विज्ञेयस्त्वसाध्यो निरुपक्रमः [१] ||३७||  
 
सर्वैर्विहीनो विज्ञेयस्त्वसाध्यो निरुपक्रमः [१] ||३७||  
 +
 
tvaṅmāṁsajaḥ sukhē dēśē taruṇasyānupadravaḥ|  
 
tvaṅmāṁsajaḥ sukhē dēśē taruṇasyānupadravaḥ|  
 
dhīmatō'bhinavaḥ kālē sukhasādhyaḥ smr̥tō vraṇaḥ||36||  
 
dhīmatō'bhinavaḥ kālē sukhasādhyaḥ smr̥tō vraṇaḥ||36||  
 +
 
guṇairanyatamairhīnastataḥ kr̥cchrō vraṇaḥ smr̥taḥ|  
 
guṇairanyatamairhīnastataḥ kr̥cchrō vraṇaḥ smr̥taḥ|  
 
sarvairvihīnō vijñēyastvasādhyō nirupakramaḥ [1] ||37||  
 
sarvairvihīnō vijñēyastvasādhyō nirupakramaḥ [1] ||37||  
Line 395: Line 428:  
tva~gmAMsajaH sukhe deshe taruNasyAnupadravaH |  
 
tva~gmAMsajaH sukhe deshe taruNasyAnupadravaH |  
 
dhImato~abhinavaH kAle sukhasAdhyaH smRuto vraNaH ||36||  
 
dhImato~abhinavaH kAle sukhasAdhyaH smRuto vraNaH ||36||  
 +
 
guNairanyatamairhInastataH kRucchro vraNaH smRutaH |  
 
guNairanyatamairhInastataH kRucchro vraNaH smRutaH |  
 
sarvairvihIno vij~jeyastvasAdhyo nirupakramaH [1] ||37||
 
sarvairvihIno vij~jeyastvasAdhyo nirupakramaH [1] ||37||
Wound is easily curable if it is located in skin and muscles, easy places, youthful age, without complication, in a wise patient and of recent origin. If it is devoid of some of these qualities it is curable with difficulty and when it is devoid of all the qualities it is incurable and thus not to be treated.(36-37)
+
 
Principles of management:
+
Wound is easily curable if it is located in skin and muscles, easy places, youthful age, without complication, in a wise patient and of recent origin. If it is devoid of some of these qualities it is curable with difficulty and when it is devoid of all the qualities it is incurable and thus not to be treated.[36-37]
 +
 
 +
==== Principles of management ====
 +
 
 
व्रणानामादितः कार्यं यथासन्नं विशोधनम् |  
 
व्रणानामादितः कार्यं यथासन्नं विशोधनम् |  
 
ऊर्ध्वभागैरधोभागैः शस्त्रैर्बस्तिभिरेव च ||३८||  
 
ऊर्ध्वभागैरधोभागैः शस्त्रैर्बस्तिभिरेव च ||३८||  

Navigation menu