Changes

Line 1,111: Line 1,111:  
ya etAn vetti saMyoktuM vikAreShu sa vedavit||76||
 
ya etAn vetti saMyoktuM vikAreShu sa vedavit||76||
 
   
 
   
Per the school of Punarvasu (Lord Atreya), roots of 16 plants and fruits of 19 plants are used as drugs. Similarly, principal unctuous (mahasneha) substances are of four types and main salts are of five types. Urine and milk for medicinal purposes are obtained from 8 different animals and six plants are used for purification (shodhana). The physician who knows how to use all these materials for curing the disease is the expert physician [74-76].
+
Per the school of Punarvasu (Lord Atreya), roots of 16 plants and fruits of 19 plants are used as drugs. Similarly, principal unctuous (''mahasneha'') substances are of four types and main salts are of five types. Urine and milk for medicinal purposes are obtained from 8 different animals and six plants are used for purification (''shodhana''). The physician who knows how to use all these materials for curing the disease is the expert physician [74-76].
   −
====Sixteen roots used for shodhana (purification):====
+
====Sixteen roots used for ''shodhana'' (purification):====
 
   
 
   
 
हस्तिदन्ती हैमवती श्यामा त्रिवृदधोगुडा|  
 
हस्तिदन्ती हैमवती श्यामा त्रिवृदधोगुडा|  
 +
 
सप्तला श्वेतनामा च प्रत्यक्श्रेणी गवाक्ष्यपि||७७||  
 
सप्तला श्वेतनामा च प्रत्यक्श्रेणी गवाक्ष्यपि||७७||  
    
ज्योतिष्मती च बिम्बी च शणपुष्पी विषाणिका|  
 
ज्योतिष्मती च बिम्बी च शणपुष्पी विषाणिका|  
 +
 
अजगन्धा द्रवन्ती च क्षीरिणी चात्र षोडशी||७८||  
 
अजगन्धा द्रवन्ती च क्षीरिणी चात्र षोडशी||७८||  
    
शणपुष्पी च बिम्बी च च्छर्दने हैमवत्यपि|  
 
शणपुष्पी च बिम्बी च च्छर्दने हैमवत्यपि|  
 +
 
श्वेता ज्योतिष्मती चैव योज्या शीर्षविरेचने||७९||  
 
श्वेता ज्योतिष्मती चैव योज्या शीर्षविरेचने||७९||  
    
एकादशावशिष्टा याः प्रयोज्यास्ता विरेचने|  
 
एकादशावशिष्टा याः प्रयोज्यास्ता विरेचने|  
 +
 
इत्युक्ता नामकर्मभ्यां मूलिन्यः...|८०|  
 
इत्युक्ता नामकर्मभ्यां मूलिन्यः...|८०|  
    
hastidantī haimavatī śyāmā trivr̥dadhōguḍā|  
 
hastidantī haimavatī śyāmā trivr̥dadhōguḍā|  
 +
 
saptalā śvētanāmā ca pratyakśrēṇī gavākṣyapi||77||  
 
saptalā śvētanāmā ca pratyakśrēṇī gavākṣyapi||77||  
    
jyōtiṣmatī ca bimbī ca śaṇapuṣpī viṣāṇikā|  
 
jyōtiṣmatī ca bimbī ca śaṇapuṣpī viṣāṇikā|  
 +
 
ajagandhā dravantī ca kṣīriṇī cātra ṣōḍaśī||78||  
 
ajagandhā dravantī ca kṣīriṇī cātra ṣōḍaśī||78||  
    
śaṇapuṣpī ca bimbī ca cchardanē haimavatyapi|  
 
śaṇapuṣpī ca bimbī ca cchardanē haimavatyapi|  
 +
 
śvētā jyōtiṣmatī caiva yōjyā śīrṣavirēcanē||79||
 
śvētā jyōtiṣmatī caiva yōjyā śīrṣavirēcanē||79||
 
   
 
   
 
ēkādaśāvaśiṣṭā yāḥ prayōjyāstā virēcanē|  
 
ēkādaśāvaśiṣṭā yāḥ prayōjyāstā virēcanē|  
 +
 
ityuktā nāmakarmabhyāṁ mūlinyaḥ...|80|  
 
ityuktā nāmakarmabhyāṁ mūlinyaḥ...|80|  
    
hastidantI haimavatI shyAmA trivRudadhoguDA|  
 
hastidantI haimavatI shyAmA trivRudadhoguDA|  
 +
 
saptalA shvetanAmA ca pratyakshreNI gavAkShyapi||77||  
 
saptalA shvetanAmA ca pratyakshreNI gavAkShyapi||77||  
    
jyotiShmatI ca bimbI ca shaNapuShpI viShANikA|  
 
jyotiShmatI ca bimbI ca shaNapuShpI viShANikA|  
 +
 
ajagandhA dravantI ca kShIriNI cAtra ShoDashI||78||  
 
ajagandhA dravantI ca kShIriNI cAtra ShoDashI||78||  
    
shaNapuShpI ca bimbI ca cchardane haimavatyapi|  
 
shaNapuShpI ca bimbI ca cchardane haimavatyapi|  
 +
 
shvetA jyotiShmatI caiva yojyA shIrShavirecane||79||  
 
shvetA jyotiShmatI caiva yojyA shIrShavirecane||79||  
    
ekAdashAvashiShTA yAH prayojyAstA virecane|  
 
ekAdashAvashiShTA yAH prayojyAstA virecane|  
 +
 
ityuktA nAmakarmabhyAM mUlinyaH...|80|
 
ityuktA nAmakarmabhyAM mUlinyaH...|80|
   −
The roots of 16 plants whose roots are used for shodhana are Hastidanti, Haimavati, Shyama, Trivrit, Adhoguda, Saptala, Shvetanama, Pratyakshreni, Gavakshi, Jyotishmati,  Bimbi,  Shanapushpi, Vishanika, Ajagandha, Dravanti and Kshirini.  
+
The roots of 16 plants whose roots are used for shodhana are ''Hastidanti, Haimavati, Shyama, Trivrit, Adhoguda, Saptala, Shvetanama, Pratyakshreni, Gavakshi, Jyotishmati,  Bimbi,  Shanapushpi, Vishanika, Ajagandha, Dravanti'' and ''Kshirini''.  
Out of these Shanapushpi, Bimbi and Haimavati are used for vamana (emesis therapy). Shveta and Jyotishmati are used for nasya karma (errhine). The remaining 11 drugs are used for virechana karma (purgation therapy) [77-80].
+
Out of these ''Shankhapushpi, Bimbi and Haimavati'' are used for ''vamana'' (emesis therapy). ''Shveta'' and ''Jyotishmati'' are used for ''nasya karma'' (errhine). The remaining 11 drugs are used for ''virechana karma'' (purgation therapy) [77-80].
    
====Fruits used for ''shodhana'' (purification therapy) ====
 
====Fruits used for ''shodhana'' (purification therapy) ====
Line 1,159: Line 1,171:     
शङ्खिन्यथ विडङ्गानि त्रपुषं मदनानि च|  
 
शङ्खिन्यथ विडङ्गानि त्रपुषं मदनानि च|  
 +
 
धामार्गवमथेक्ष्वाकु जीमूतं कृतवेधनम्|  
 
धामार्गवमथेक्ष्वाकु जीमूतं कृतवेधनम्|  
 +
 
आनूपं स्थलजं चैव क्लीतकं द्विविधं स्मृतम्||८१||  
 
आनूपं स्थलजं चैव क्लीतकं द्विविधं स्मृतम्||८१||  
    
प्रकीर्या चोदकीर्या च प्रत्यक्पुष्पा तथाऽभया|  
 
प्रकीर्या चोदकीर्या च प्रत्यक्पुष्पा तथाऽभया|  
 +
 
अन्तःकोटरपुष्पी च हस्तिपर्ण्याश्च  शारदम्||८२||  
 
अन्तःकोटरपुष्पी च हस्तिपर्ण्याश्च  शारदम्||८२||  
   −
कम्पिल्लकारग्वधयोः फलं यत् कुटजस्य च|  
+
कम्पिल्लकारग्वधयोः फलं यत् कुटजस्य च|
 +
 
धामार्गवमथेक्ष्वाकु जीमूतं कृतवेधनम्||८३||  
 
धामार्गवमथेक्ष्वाकु जीमूतं कृतवेधनम्||८३||  
    
मदनं कुटजं चैव त्रपुषं हस्तिपर्णिनी|  
 
मदनं कुटजं चैव त्रपुषं हस्तिपर्णिनी|  
 +
 
एतानि वमने चैव योज्यान्यास्थापनेषु च||८४||  
 
एतानि वमने चैव योज्यान्यास्थापनेषु च||८४||  
    
नस्तः प्रच्छर्दने चैव प्रत्यक्पुष्पा विधीयते|  
 
नस्तः प्रच्छर्दने चैव प्रत्यक्पुष्पा विधीयते|  
 +
 
दश यान्यवशिष्टानि तान्युक्तानि विरेचने||८५||  
 
दश यान्यवशिष्टानि तान्युक्तानि विरेचने||८५||  
   Line 1,179: Line 1,197:     
śaṅkhinyatha viḍaṅgāni trapuṣaṁ madanāni ca|  
 
śaṅkhinyatha viḍaṅgāni trapuṣaṁ madanāni ca|  
 +
 
dhāmārgavamathēkṣvāku jīmūtaṁ kr̥tavēdhanam|  
 
dhāmārgavamathēkṣvāku jīmūtaṁ kr̥tavēdhanam|  
 +
 
ānūpaṁ sthalajaṁ caiva klītakaṁ dvividhaṁ smr̥tam||81||  
 
ānūpaṁ sthalajaṁ caiva klītakaṁ dvividhaṁ smr̥tam||81||  
    
prakīryā cōdakīryā ca pratyakpuṣpā tathābhayā|  
 
prakīryā cōdakīryā ca pratyakpuṣpā tathābhayā|  
 +
 
antaḥkōṭarapuṣpī ca hastiparṇyāśca  śāradam||82||  
 
antaḥkōṭarapuṣpī ca hastiparṇyāśca  śāradam||82||  
    
kampillakāragvadhayōḥ phalaṁ yat kuṭajasya ca|  
 
kampillakāragvadhayōḥ phalaṁ yat kuṭajasya ca|  
 +
 
dhāmārgavamathēkṣvāku jīmūtaṁ kr̥tavēdhanam||83||  
 
dhāmārgavamathēkṣvāku jīmūtaṁ kr̥tavēdhanam||83||  
    
madanaṁ kuṭajaṁ caiva trapuṣaṁ hastiparṇinī|  
 
madanaṁ kuṭajaṁ caiva trapuṣaṁ hastiparṇinī|  
 +
 
ētāni vamanē caiva yōjyānyāsthāpanēṣu ca||84||  
 
ētāni vamanē caiva yōjyānyāsthāpanēṣu ca||84||