Changes

Line 45: Line 45:  
   
 
   
 
सूत्रस्थानम् - १. दीर्घञ्जीवितीयोऽध्यायः
 
सूत्रस्थानम् - १. दीर्घञ्जीवितीयोऽध्यायः
 +
 
अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः||१||  
 
अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः||१||  
   Line 64: Line 65:     
दीर्घं जीवितमन्विच्छन्भरद्वाज उपागमत्|  
 
दीर्घं जीवितमन्विच्छन्भरद्वाज उपागमत्|  
 +
 
इन्द्रमुग्रतपा बुद्ध्वा शरण्यममरेश्वरम्||३||  
 
इन्द्रमुग्रतपा बुद्ध्वा शरण्यममरेश्वरम्||३||  
    
dīrghaṁ jīvitamanvicchanbharadvāja upāgamat|  
 
dīrghaṁ jīvitamanvicchanbharadvāja upāgamat|  
 +
 
indramugratapā buddhvā śaraṇyamamarēśvaram||3||
 
indramugratapā buddhvā śaraṇyamamarēśvaram||3||
    
dIrghaM jIvitamanvicchanbharadvAja upAgamat|  
 
dIrghaM jIvitamanvicchanbharadvAja upAgamat|  
 +
 
indramugratapA buddhvA sharaNyamamareshvaram||3||
 
indramugratapA buddhvA sharaNyamamareshvaram||3||
   Line 75: Line 79:     
ब्रह्मणा हि यथाप्रोक्तमायुर्वेदं प्रजापतिः|  
 
ब्रह्मणा हि यथाप्रोक्तमायुर्वेदं प्रजापतिः|  
 +
 
जग्राह निखिलेनादावश्विनौ तु पुनस्ततः||४||  
 
जग्राह निखिलेनादावश्विनौ तु पुनस्ततः||४||  
    
अश्विभ्यां भगवाञ्छक्रः प्रतिपेदे ह केवलम्|  
 
अश्विभ्यां भगवाञ्छक्रः प्रतिपेदे ह केवलम्|  
 +
 
ऋषिप्रोक्तो भरद्वाजस्तस्माच्छक्रमुपागमत्||५||
 
ऋषिप्रोक्तो भरद्वाजस्तस्माच्छक्रमुपागमत्||५||
    
brahmaṇā hi yathāprōktamāyurvēdaṁ prajāpatiḥ|  
 
brahmaṇā hi yathāprōktamāyurvēdaṁ prajāpatiḥ|  
 +
 
jagrāha nikhilēnādāvaśvinau tu punastataḥ||4||  
 
jagrāha nikhilēnādāvaśvinau tu punastataḥ||4||  
    
aśvibhyāṁ bhagavāñchakraḥ pratipēdē ha kēvalam|  
 
aśvibhyāṁ bhagavāñchakraḥ pratipēdē ha kēvalam|  
 +
 
r̥ṣiprōktō bharadvājastasmācchakramupāgamat||5||
 
r̥ṣiprōktō bharadvājastasmācchakramupāgamat||5||
    
brahmaNA hi yathAproktamAyurvedaM prajApatiH|  
 
brahmaNA hi yathAproktamAyurvedaM prajApatiH|  
 +
 
jagrAha nikhilenAdAvashvinau tu punastataH||4||  
 
jagrAha nikhilenAdAvashvinau tu punastataH||4||  
    
ashvibhyAM bhagavA~jchakraH pratipede ha kevalam|  
 
ashvibhyAM bhagavA~jchakraH pratipede ha kevalam|  
 +
 
RuShiprokto bharadvAjastasmAcchakramupAgamat||5||
 
RuShiprokto bharadvAjastasmAcchakramupAgamat||5||
    
At first, Prajapati received [https://en.wikipedia.org/wiki/Ayurveda Ayurveda] in its entirety as recited by Brahma, from whom the Ashwins (received), and from Ashwins lord Indra received it fully. That is why Bharadwaja , as beseeched by the sages, came to Indra.[4-5]  
 
At first, Prajapati received [https://en.wikipedia.org/wiki/Ayurveda Ayurveda] in its entirety as recited by Brahma, from whom the Ashwins (received), and from Ashwins lord Indra received it fully. That is why Bharadwaja , as beseeched by the sages, came to Indra.[4-5]  
   −
====Conference on quest of longevity:====
+
====Conference on quest of longevity ====
 
   
 
   
 
विघ्नभूता  यदा रोगाः प्रादुर्भूताः शरीरिणाम्|  
 
विघ्नभूता  यदा रोगाः प्रादुर्भूताः शरीरिणाम्|  
 +
 
तपोपवासाध्ययनब्रह्मचर्यव्रतायुषाम्  ||६||
 
तपोपवासाध्ययनब्रह्मचर्यव्रतायुषाम्  ||६||
    
तदा भूतेष्वनुक्रोशं पुरस्कृत्य महर्षयः|  
 
तदा भूतेष्वनुक्रोशं पुरस्कृत्य महर्षयः|  
 +
 
समेताः पुण्यकर्माणः पार्श्वे हिमवतः शुभे||७||
 
समेताः पुण्यकर्माणः पार्श्वे हिमवतः शुभे||७||
    
vighnabhūtā yadā rōgāḥ prādurbhūtāḥ śarīriṇām|  
 
vighnabhūtā yadā rōgāḥ prādurbhūtāḥ śarīriṇām|  
 +
 
tapōpavāsādhyayanabrahmacaryavratāyuṣām ||6||
 
tapōpavāsādhyayanabrahmacaryavratāyuṣām ||6||
    
tadā bhūtēṣvanukrōśaṁ puraskr̥tya maharṣayaḥ|  
 
tadā bhūtēṣvanukrōśaṁ puraskr̥tya maharṣayaḥ|  
 +
 
samētāḥ puṇyakarmāṇaḥ pārśvē himavataḥ śubhē||7||
 
samētāḥ puṇyakarmāṇaḥ pārśvē himavataḥ śubhē||7||
    
vighnabhUtA  yadA rogAH prAdurbhUtAH sharIriNAm|  
 
vighnabhUtA  yadA rogAH prAdurbhUtAH sharIriNAm|  
 +
 
tapopavAsAdhyayanabrahmacaryavratAyuShAm  ||6||  
 
tapopavAsAdhyayanabrahmacaryavratAyuShAm  ||6||  
    
tadA bhUteShvanukroshaM puraskRutya maharShayaH|  
 
tadA bhUteShvanukroshaM puraskRutya maharShayaH|  
 +
 
sametAH puNyakarmANaH pArshve himavataH shubhe||7||
 
sametAH puNyakarmANaH pArshve himavataH shubhe||7||
   Line 117: Line 133:     
अङ्गिरा जमदग्निश्च वसिष्ठः कश्यपो भृगुः|  
 
अङ्गिरा जमदग्निश्च वसिष्ठः कश्यपो भृगुः|  
 +
 
आत्रेयो गौतमः साङ्ख्यः पुलस्त्यो नारदोऽसितः||८||  
 
आत्रेयो गौतमः साङ्ख्यः पुलस्त्यो नारदोऽसितः||८||  
    
अगस्त्यो वामदेवश्च मार्कण्डेयाश्वलायनौ|  
 
अगस्त्यो वामदेवश्च मार्कण्डेयाश्वलायनौ|  
 +
 
पारिक्षिर्भिक्षुरात्रेयो भरद्वाजः कपिञ्ज(ष्ठ)लः||९||  
 
पारिक्षिर्भिक्षुरात्रेयो भरद्वाजः कपिञ्ज(ष्ठ)लः||९||  
    
विश्वामित्राश्मरथ्यौ च भार्गवश्च्यवनोऽभिजित्|  
 
विश्वामित्राश्मरथ्यौ च भार्गवश्च्यवनोऽभिजित्|  
 +
 
गार्ग्यः शाण्डिल्यकौण्डिल्यौ(न्यौ)वार्क्षिर्देवलगालवौ||१०||
 
गार्ग्यः शाण्डिल्यकौण्डिल्यौ(न्यौ)वार्क्षिर्देवलगालवौ||१०||
    
साङ्कृत्यो बैजवापिश्च कुशिको बादरायणः|  
 
साङ्कृत्यो बैजवापिश्च कुशिको बादरायणः|  
 +
 
बडिशः शरलोमा च काप्यकात्यायनावुभौ||११||
 
बडिशः शरलोमा च काप्यकात्यायनावुभौ||११||
    
काङ्कायनः कैकशेयो धौम्यो मारीचकाश्यपौ|  
 
काङ्कायनः कैकशेयो धौम्यो मारीचकाश्यपौ|  
 +
 
शर्कराक्षो हिरण्याक्षो लोकाक्षः पैङ्गिरेव च||१२||
 
शर्कराक्षो हिरण्याक्षो लोकाक्षः पैङ्गिरेव च||१२||
    
शौनकः शाकुनेयश्च मैत्रेयो मैमतायनिः|  
 
शौनकः शाकुनेयश्च मैत्रेयो मैमतायनिः|  
 +
 
वैखानसा वालखिल्यास्तथा चान्ये महर्षयः||१३||
 
वैखानसा वालखिल्यास्तथा चान्ये महर्षयः||१३||
    
ब्रह्मज्ञानस्य निधयो द(य)मस्य नियमस्य च|  
 
ब्रह्मज्ञानस्य निधयो द(य)मस्य नियमस्य च|  
 +
 
तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः||१४||
 
तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः||१४||
   Line 140: Line 163:     
aṅgirā jamadagniśca vasiṣṭhaḥ kaśyapō bhr̥guḥ|  
 
aṅgirā jamadagniśca vasiṣṭhaḥ kaśyapō bhr̥guḥ|  
 +
 
ātrēyō gautamaḥ sāṅkhyaḥ pulastyō nāradō'sitaḥ||8||
 
ātrēyō gautamaḥ sāṅkhyaḥ pulastyō nāradō'sitaḥ||8||
    
agastyō vāmadēvaśca mārkaṇḍēyāśvalāyanau|  
 
agastyō vāmadēvaśca mārkaṇḍēyāśvalāyanau|  
 +
 
pārikṣirbhikṣurātrēyō bharadvājaḥ kapiñja(ṣṭha)laḥ||9||  
 
pārikṣirbhikṣurātrēyō bharadvājaḥ kapiñja(ṣṭha)laḥ||9||  
    
viśvāmitrāśmarathyau ca bhārgavaścyavanō'bhijit|  
 
viśvāmitrāśmarathyau ca bhārgavaścyavanō'bhijit|  
 +
 
gārgyaḥ śāṇḍilyakauṇḍilyau(nyau)vārkṣirdēvalagālavau||10||
 
gārgyaḥ śāṇḍilyakauṇḍilyau(nyau)vārkṣirdēvalagālavau||10||
    
sāṅkr̥tyō baijavāpiśca kuśikō bādarāyaṇaḥ|  
 
sāṅkr̥tyō baijavāpiśca kuśikō bādarāyaṇaḥ|  
 +
 
baḍiśaḥ śaralōmā ca kāpyakātyāyanāvubhau||11||  
 
baḍiśaḥ śaralōmā ca kāpyakātyāyanāvubhau||11||  
    
kāṅkāyanaḥ kaikaśēyō dhaumyō mārīcakāśyapau|  
 
kāṅkāyanaḥ kaikaśēyō dhaumyō mārīcakāśyapau|  
 +
 
śarkarākṣō hiraṇyākṣō lōkākṣaḥ paiṅgirēva ca||12||
 
śarkarākṣō hiraṇyākṣō lōkākṣaḥ paiṅgirēva ca||12||
    
śaunakaḥ śākunēyaśca maitrēyō maimatāyaniḥ|  
 
śaunakaḥ śākunēyaśca maitrēyō maimatāyaniḥ|  
 +
 
vaikhānasā vālakhilyāstathā cānyē maharṣayaḥ||13||
 
vaikhānasā vālakhilyāstathā cānyē maharṣayaḥ||13||
    
brahmajñānasya nidhayō da(ya)masya niyamasya ca|  
 
brahmajñānasya nidhayō da(ya)masya niyamasya ca|  
 +
 
tapasastējasā dīptā hūyamānā ivāgnayaḥ||14||  
 
tapasastējasā dīptā hūyamānā ivāgnayaḥ||14||  
   Line 163: Line 193:     
a~ggirA jamadagnishca vasiShThaH kashyapo bhRuguH|  
 
a~ggirA jamadagnishca vasiShThaH kashyapo bhRuguH|  
 +
 
Atreyo gautamaH sA~gkhyaH pulastyo nArado~asitaH||8||  
 
Atreyo gautamaH sA~gkhyaH pulastyo nArado~asitaH||8||  
    
agastyo vAmadevashca mArkaNDeyAshvalAyanau|  
 
agastyo vAmadevashca mArkaNDeyAshvalAyanau|  
 +
 
pArikShirbhikShurAtreyo bharadvAjaH kapi~jja(ShTha)laH||9||  
 
pArikShirbhikShurAtreyo bharadvAjaH kapi~jja(ShTha)laH||9||  
    
vishvAmitrAshmarathyau ca bhArgavashcyavano~abhijit|  
 
vishvAmitrAshmarathyau ca bhArgavashcyavano~abhijit|  
 +
 
gArgyaH shANDilyakauNDilyau(nyau)vArkShirdevalagAlavau||10||  
 
gArgyaH shANDilyakauNDilyau(nyau)vArkShirdevalagAlavau||10||  
    
sA~gkRutyo baijavApishca kushiko bAdarAyaNaH|  
 
sA~gkRutyo baijavApishca kushiko bAdarAyaNaH|  
 +
 
baDishaH sharalomA ca kApyakAtyAyanAvubhau||11||  
 
baDishaH sharalomA ca kApyakAtyAyanAvubhau||11||  
    
kA~gkAyanaH kaikasheyo dhaumyo mArIcakAshyapau|  
 
kA~gkAyanaH kaikasheyo dhaumyo mArIcakAshyapau|  
 +
 
sharkarAkSho hiraNyAkSho lokAkShaH pai~ggireva ca||12||  
 
sharkarAkSho hiraNyAkSho lokAkShaH pai~ggireva ca||12||  
    
shaunakaH shAkuneyashca maitreyo maimatAyaniH|  
 
shaunakaH shAkuneyashca maitreyo maimatAyaniH|  
 +
 
vaikhAnasA vAlakhilyAstathA cAnye maharShayaH||13||  
 
vaikhAnasA vAlakhilyAstathA cAnye maharShayaH||13||  
    
brahmaj~jAnasya nidhayo da(ya)masya niyamasya ca|  
 
brahmaj~jAnasya nidhayo da(ya)masya niyamasya ca|  
 +
 
tapasastejasA dIptA hUyamAnA ivAgnayaH||14||  
 
tapasastejasA dIptA hUyamAnA ivAgnayaH||14||  
   Line 192: Line 229:     
रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च|  
 
रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च|  
 +
 
प्रादुर्भूतो मनुष्याणामन्तरायो महानयम्||१६||
 
प्रादुर्भूतो मनुष्याणामन्तरायो महानयम्||१६||
    
कः स्यात्तेषां शमोपाय इत्युक्त्वा ध्यानमास्थिताः|  
 
कः स्यात्तेषां शमोपाय इत्युक्त्वा ध्यानमास्थिताः|  
 +
 
अथ ते शरणं शक्रं ददृशुर्ध्यानचक्षुषा||१७||
 
अथ ते शरणं शक्रं ददृशुर्ध्यानचक्षुषा||१७||
   Line 202: Line 241:     
rōgāstasyāpahartāraḥ śrēyasō jīvitasya ca|  
 
rōgāstasyāpahartāraḥ śrēyasō jīvitasya ca|  
 +
 
prādurbhūtō manuṣyāṇāmantarāyō mahānayam||16||
 
prādurbhūtō manuṣyāṇāmantarāyō mahānayam||16||
    
kaḥ syāttēṣāṁ śamōpāya ityuktvā dhyānamāsthitāḥ|  
 
kaḥ syāttēṣāṁ śamōpāya ityuktvā dhyānamāsthitāḥ|  
 +
 
atha tē śaraṇaṁ śakraṁ dadr̥śurdhyānacakṣuṣā||17||
 
atha tē śaraṇaṁ śakraṁ dadr̥śurdhyānacakṣuṣā||17||
   Line 212: Line 253:     
rogAstasyApahartAraH shreyaso jIvitasya ca|  
 
rogAstasyApahartAraH shreyaso jIvitasya ca|  
 +
 
prAdurbhUto manuShyANAmantarAyo mahAnayam||16||  
 
prAdurbhUto manuShyANAmantarAyo mahAnayam||16||  
    
kaH syAtteShAM shamopAya ityuktvA dhyAnamAsthitAH|  
 
kaH syAtteShAM shamopAya ityuktvA dhyAnamAsthitAH|  
 +
 
atha te sharaNaM shakraM dadRushurdhyAnacakShuShA||17||  
 
atha te sharaNaM shakraM dadRushurdhyAnacakShuShA||17||  
   Line 224: Line 267:     
अहमर्थे नियुज्येयमत्रेति प्रथमं वचः|  
 
अहमर्थे नियुज्येयमत्रेति प्रथमं वचः|  
 +
 
भरद्वाजोऽब्रवीत्तस्मादृषिभिः स नियोजितः||१९||  
 
भरद्वाजोऽब्रवीत्तस्मादृषिभिः स नियोजितः||१९||  
    
स शक्रभवनं गत्वा सुरर्षिगणमध्यगम् |  
 
स शक्रभवनं गत्वा सुरर्षिगणमध्यगम् |  
 +
 
ददर्श बलहन्तारं  दीप्यमानमिवानलम्||२०||  
 
ददर्श बलहन्तारं  दीप्यमानमिवानलम्||२०||  
    
सोऽभिगम्य  जयाशीर्भिरभिनन्द्य सुरेश्वरम्|  
 
सोऽभिगम्य  जयाशीर्भिरभिनन्द्य सुरेश्वरम्|  
 +
 
प्रोवाच विनयाद्धीमानृषीणां  वाक्यमुत्तमम्||२१||  
 
प्रोवाच विनयाद्धीमानृषीणां  वाक्यमुत्तमम्||२१||  
    
व्याधयो हि समुत्पन्नाः सर्वप्राणिभयङ्कराः|  
 
व्याधयो हि समुत्पन्नाः सर्वप्राणिभयङ्कराः|  
 +
 
तद्ब्रूहि मे शमोपायं यथावदमरप्रभो||२२||  
 
तद्ब्रूहि मे शमोपायं यथावदमरप्रभो||२२||  
    
तस्मै प्रोवाच भगवानायुर्वेदं शतक्रतुः|  
 
तस्मै प्रोवाच भगवानायुर्वेदं शतक्रतुः|  
 +
 
पदैरल्पैर्मतिं बुद्ध्वा विपुलां परमर्षये||२३||
 
पदैरल्पैर्मतिं बुद्ध्वा विपुलां परमर्षये||२३||
   Line 241: Line 289:     
ahamarthē niyujyēyamatrēti prathamaṁ vacaḥ|  
 
ahamarthē niyujyēyamatrēti prathamaṁ vacaḥ|  
 +
 
bharadvājō'bravīttasmādr̥ṣibhiḥ sa niyōjitaḥ||19||  
 
bharadvājō'bravīttasmādr̥ṣibhiḥ sa niyōjitaḥ||19||  
    
sa śakrabhavanaṁ gatvā surarṣigaṇamadhyagam [1] |  
 
sa śakrabhavanaṁ gatvā surarṣigaṇamadhyagam [1] |  
 +
 
dadarśa balahantāraṁ  dīpyamānamivānalam||20||  
 
dadarśa balahantāraṁ  dīpyamānamivānalam||20||  
    
sō'bhigamya  jayāśīrbhirabhinandya surēśvaram|  
 
sō'bhigamya  jayāśīrbhirabhinandya surēśvaram|  
 +
 
prōvāca vinayāddhīmānr̥ṣīṇāṁ  vākyamuttamam||21||  
 
prōvāca vinayāddhīmānr̥ṣīṇāṁ  vākyamuttamam||21||  
    
vyādhayō hi samutpannāḥ sarvaprāṇibhayaṅkarāḥ|  
 
vyādhayō hi samutpannāḥ sarvaprāṇibhayaṅkarāḥ|  
 +
 
tadbrūhi mē śamōpāyaṁ yathāvadamaraprabhō||22||  
 
tadbrūhi mē śamōpāyaṁ yathāvadamaraprabhō||22||  
    
tasmai prōvāca bhagavānāyurvēdaṁ śatakratuḥ|  
 
tasmai prōvāca bhagavānāyurvēdaṁ śatakratuḥ|  
 +
 
padairalpairmatiṁ buddhvā vipulāṁ paramarṣayē||23||
 
padairalpairmatiṁ buddhvā vipulāṁ paramarṣayē||23||
   Line 258: Line 311:     
ahamarthe niyujyeyamatreti prathamaM vacaH|  
 
ahamarthe niyujyeyamatreti prathamaM vacaH|  
 +
 
bharadvAjo~abravIttasmAdRuShibhiH sa niyojitaH||19||  
 
bharadvAjo~abravIttasmAdRuShibhiH sa niyojitaH||19||  
    
sa shakrabhavanaM gatvA surarShigaNamadhyagam [1] |  
 
sa shakrabhavanaM gatvA surarShigaNamadhyagam [1] |  
 +
 
dadarsha balahantAraM [2] dIpyamAnamivAnalam||20||  
 
dadarsha balahantAraM [2] dIpyamAnamivAnalam||20||  
    
so~abhigamya [3] jayAshIrbhirabhinandya sureshvaram|  
 
so~abhigamya [3] jayAshIrbhirabhinandya sureshvaram|  
 +
 
provAca vinayAddhImAnRuShINAM [4] vAkyamuttamam||21||  
 
provAca vinayAddhImAnRuShINAM [4] vAkyamuttamam||21||  
    
vyAdhayo hi samutpannAH sarvaprANibhaya~gkarAH|  
 
vyAdhayo hi samutpannAH sarvaprANibhaya~gkarAH|  
 +
 
tadbrUhi me shamopAyaM yathAvadamaraprabho||22||  
 
tadbrUhi me shamopAyaM yathAvadamaraprabho||22||  
    
tasmai provAca bhagavAnAyurvedaM shatakratuH|  
 
tasmai provAca bhagavAnAyurvedaM shatakratuH|  
 +
 
padairalpairmatiM buddhvA vipulAM paramarShaye||23||
 
padairalpairmatiM buddhvA vipulAM paramarShaye||23||
   Line 277: Line 335:  
   
 
   
 
हेतुलिङ्गौषधज्ञानं स्वस्थातुरपरायणम्|  
 
हेतुलिङ्गौषधज्ञानं स्वस्थातुरपरायणम्|  
 +
 
त्रिसूत्रं शाश्वतं पुण्यं बुबुधे यं पितामहः||२४||  
 
त्रिसूत्रं शाश्वतं पुण्यं बुबुधे यं पितामहः||२४||  
    
hētuliṅgauṣadhajñānaṁ svasthāturaparāyaṇam|  
 
hētuliṅgauṣadhajñānaṁ svasthāturaparāyaṇam|  
 +
 
trisūtraṁ śāśvataṁ puṇyaṁ bubudhē yaṁ pitāmahaḥ||24||
 
trisūtraṁ śāśvataṁ puṇyaṁ bubudhē yaṁ pitāmahaḥ||24||
    
hetuli~ggauShadhaj~jAnaM svasthAturaparAyaNam|  
 
hetuli~ggauShadhaj~jAnaM svasthAturaparAyaNam|  
 +
 
trisUtraM shAshvataM puNyaM bubudhe yaM pitAmahaH||24||
 
trisUtraM shAshvataM puNyaM bubudhe yaM pitAmahaH||24||
   Line 288: Line 349:     
सोऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामतिः|  
 
सोऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामतिः|  
 +
 
यथावदचिरात् सर्वं बुबुधे तन्मना मुनिः||२५||  
 
यथावदचिरात् सर्वं बुबुधे तन्मना मुनिः||२५||  
    
तेनायुरमितं  लेभे भरद्वाजः सुखान्वितम्|  
 
तेनायुरमितं  लेभे भरद्वाजः सुखान्वितम्|  
 +
 
ऋषिभ्योऽनधिकं तच्च  शशंसानवशेषयन्||२६||  
 
ऋषिभ्योऽनधिकं तच्च  शशंसानवशेषयन्||२६||  
    
sō'nantapāraṁ triskandhamāyurvēdaṁ mahāmatiḥ|  
 
sō'nantapāraṁ triskandhamāyurvēdaṁ mahāmatiḥ|  
 +
 
yathāvadacirāt sarvaṁ bubudhē tanmanā muniḥ||25||  
 
yathāvadacirāt sarvaṁ bubudhē tanmanā muniḥ||25||  
    
tēnāyuramitaṁ  lēbhē bharadvājaḥ sukhānvitam|  
 
tēnāyuramitaṁ  lēbhē bharadvājaḥ sukhānvitam|  
 +
 
r̥ṣibhyō'nadhikaṁ tacca  śaśaṁsānavaśēṣayan||26||
 
r̥ṣibhyō'nadhikaṁ tacca  śaśaṁsānavaśēṣayan||26||
    
so~anantapAraM triskandhamAyurvedaM mahAmatiH|  
 
so~anantapAraM triskandhamAyurvedaM mahAmatiH|  
 +
 
yathAvadacirAt sarvaM bubudhe tanmanA muniH||25||  
 
yathAvadacirAt sarvaM bubudhe tanmanA muniH||25||  
    
tenAyuramitaM lebhe bharadvAjaH sukhAnvitam|  
 
tenAyuramitaM lebhe bharadvAjaH sukhAnvitam|  
 +
 
RuShibhyo~anadhikaM tacca  shashaMsAnavasheShayan||26||  
 
RuShibhyo~anadhikaM tacca  shashaMsAnavasheShayan||26||  
   Line 310: Line 377:     
ऋषयश्च भरद्वाजाज्जगृहुस्तं प्रजाहितम्|  
 
ऋषयश्च भरद्वाजाज्जगृहुस्तं प्रजाहितम्|  
 +
 
दीर्घमायुश्चिकीर्षन्तो वेदं वर्धनमायुषः||२७||  
 
दीर्घमायुश्चिकीर्षन्तो वेदं वर्धनमायुषः||२७||  
    
महर्षयस्ते ददृशुर्यथावज्ज्ञानचक्षुषा|  
 
महर्षयस्ते ददृशुर्यथावज्ज्ञानचक्षुषा|  
 +
 
सामान्यं च विशेषं च गुणान् द्रव्याणि कर्म च||२८||  
 
सामान्यं च विशेषं च गुणान् द्रव्याणि कर्म च||२८||  
    
समवायं च तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः|  
 
समवायं च तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः|  
 +
 
लेभिरे परमं शर्म जीवितं चाप्यनित्वरम्  ||२९||
 
लेभिरे परमं शर्म जीवितं चाप्यनित्वरम्  ||२९||
    
r̥ṣayaśca bharadvājājjagr̥hustaṁ prajāhitam|  
 
r̥ṣayaśca bharadvājājjagr̥hustaṁ prajāhitam|  
 +
 
dīrghamāyuścikīrṣantō vēdaṁ vardhanamāyuṣaḥ||27||  
 
dīrghamāyuścikīrṣantō vēdaṁ vardhanamāyuṣaḥ||27||  
    
maharṣayastē dadr̥śuryathāvajjñānacakṣuṣā|  
 
maharṣayastē dadr̥śuryathāvajjñānacakṣuṣā|  
 +
 
sāmānyaṁ ca viśēṣaṁ ca guṇān dravyāṇi karma ca||28||  
 
sāmānyaṁ ca viśēṣaṁ ca guṇān dravyāṇi karma ca||28||  
    
samavāyaṁ ca tajjñātvā tantrōktaṁ vidhimāsthitāḥ|  
 
samavāyaṁ ca tajjñātvā tantrōktaṁ vidhimāsthitāḥ|  
 +
 
lēbhirē paramaṁ śarma jīvitaṁ cāpyanitvaram  ||29||
 
lēbhirē paramaṁ śarma jīvitaṁ cāpyanitvaram  ||29||
    
RuShayashca bharadvAjAjjagRuhustaM prajAhitam|  
 
RuShayashca bharadvAjAjjagRuhustaM prajAhitam|  
 +
 
dIrghamAyushcikIrShanto vedaM vardhanamAyuShaH||27||  
 
dIrghamAyushcikIrShanto vedaM vardhanamAyuShaH||27||  
   −
maharShayaste dadRushuryathAvajj~jAnacakShuShA|  
+
maharShayaste dadRushuryathAvajj~jAnacakShuShA|
 +
 
sAmAnyaM ca visheShaM ca guNAn dravyANi karma ca||28||  
 
sAmAnyaM ca visheShaM ca guNAn dravyANi karma ca||28||  
    
samavAyaM ca tajj~jAtvA tantroktaM vidhimAsthitAH|  
 
samavAyaM ca tajj~jAtvA tantroktaM vidhimAsthitAH|  
 +
 
lebhire paramaM sharma jIvitaM cApyanitvaram  ||29||
 
lebhire paramaM sharma jIvitaM cApyanitvaram  ||29||
   Line 341: Line 417:  
   
 
   
 
अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः|  
 
अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः|  
 +
 
शिष्येभ्यो दत्तवान् षड्भ्यः सर्वभूतानुकम्पया||३०||  
 
शिष्येभ्यो दत्तवान् षड्भ्यः सर्वभूतानुकम्पया||३०||  
    
अग्निवेशश्च भेल(ड)श्च जतूकर्णः पराशरः|  
 
अग्निवेशश्च भेल(ड)श्च जतूकर्णः पराशरः|  
 +
 
हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः||३१||
 
हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः||३१||
    
atha maitrīparaḥ puṇyamāyurvēdaṁ punarvasuḥ|  
 
atha maitrīparaḥ puṇyamāyurvēdaṁ punarvasuḥ|  
 +
 
śiṣyēbhyō dattavān ṣaḍbhyaḥ sarvabhūtānukampayā||30||  
 
śiṣyēbhyō dattavān ṣaḍbhyaḥ sarvabhūtānukampayā||30||  
    
agnivēśaśca bhēla(ḍa)śca jatūkarṇaḥ parāśaraḥ|  
 
agnivēśaśca bhēla(ḍa)śca jatūkarṇaḥ parāśaraḥ|  
 +
 
hārītaḥ kṣārapāṇiśca jagr̥hustanmunērvacaḥ||31|
 
hārītaḥ kṣārapāṇiśca jagr̥hustanmunērvacaḥ||31|
    
atha maitrIparaH puNyamAyurvedaM punarvasuH|  
 
atha maitrIparaH puNyamAyurvedaM punarvasuH|  
 +
 
shiShyebhyo dattavAn ShaDbhyaH sarvabhUtAnukampayA||30||  
 
shiShyebhyo dattavAn ShaDbhyaH sarvabhUtAnukampayA||30||  
    
agniveshashca bhela(Da)shca jatUkarNaH parAsharaH|  
 
agniveshashca bhela(Da)shca jatUkarNaH parAsharaH|  
 +
 
hArItaH kShArapANishca jagRuhustanmunervacaH||31||  
 
hArItaH kShArapANishca jagRuhustanmunervacaH||31||  
   Line 363: Line 445:     
बुद्धेर्विशेषस्तत्रासीन्नोपदेशान्तरं मुनेः|  
 
बुद्धेर्विशेषस्तत्रासीन्नोपदेशान्तरं मुनेः|  
 +
 
तन्त्रस्य कर्ता प्रथममग्निवेशो यतोऽभवत्||३२||  
 
तन्त्रस्य कर्ता प्रथममग्निवेशो यतोऽभवत्||३२||  
    
अथ भेलादयश्चक्रुः स्वं स्वं तन्त्रं कृतानि च|  
 
अथ भेलादयश्चक्रुः स्वं स्वं तन्त्रं कृतानि च|  
 +
 
श्रावयामासुरात्रेयं सर्षिसङ्घं सुमेधसः||३३||  
 
श्रावयामासुरात्रेयं सर्षिसङ्घं सुमेधसः||३३||  
    
श्रुत्वा सूत्रणमर्थानामृषयः पुण्यकर्मणाम्|  
 
श्रुत्वा सूत्रणमर्थानामृषयः पुण्यकर्मणाम्|  
 +
 
यथावत्सूत्रितमिति प्रहृष्टास्तेऽनुमेनिरे||३४||  
 
यथावत्सूत्रितमिति प्रहृष्टास्तेऽनुमेनिरे||३४||  
    
सर्व एवास्तुवंस्तांश्च सर्वभूतहितैषिणः|  
 
सर्व एवास्तुवंस्तांश्च सर्वभूतहितैषिणः|  
 +
 
साधु [१] भूतेष्वनुक्रोश इत्युच्चैरब्रुवन् समम्||३५||  
 
साधु [१] भूतेष्वनुक्रोश इत्युच्चैरब्रुवन् समम्||३५||  
    
तं पुण्यं शुश्रुवुः शब्दं दिवि देवर्षयः स्थिताः|  
 
तं पुण्यं शुश्रुवुः शब्दं दिवि देवर्षयः स्थिताः|  
 +
 
सामराः परमर्षीणां श्रुत्वा मुमुदिरे परम्||३६||  
 
सामराः परमर्षीणां श्रुत्वा मुमुदिरे परम्||३६||  
    
अहो साध्विति निर्घोषो लोकांस्त्रीनन्ववा(ना)दयत्|  
 
अहो साध्विति निर्घोषो लोकांस्त्रीनन्ववा(ना)दयत्|  
 +
 
नभसि स्निग्धगम्भीरो हर्षाद्भूतैरुदीरितः||३७||  
 
नभसि स्निग्धगम्भीरो हर्षाद्भूतैरुदीरितः||३७||  
    
शिवो वायुर्ववौ सर्वा भाभिरुन्मीलिता दिशः|  
 
शिवो वायुर्ववौ सर्वा भाभिरुन्मीलिता दिशः|  
 +
 
निपेतुः सजलाश्चैव दिव्याः कुसुमवृष्टयः||३८||  
 
निपेतुः सजलाश्चैव दिव्याः कुसुमवृष्टयः||३८||  
    
अथाग्निवेशप्रमुखान् विविशुर्ज्ञानदेवताः|  
 
अथाग्निवेशप्रमुखान् विविशुर्ज्ञानदेवताः|  
 +
 
बुद्धिः सिद्धिः स्मृतिर्मेधा धृतिः कीर्तिः क्षमा दया||३९||  
 
बुद्धिः सिद्धिः स्मृतिर्मेधा धृतिः कीर्तिः क्षमा दया||३९||  
    
तानि चानुमतान्येषां तन्त्राणि परमर्षिभिः|  
 
तानि चानुमतान्येषां तन्त्राणि परमर्षिभिः|  
 +
 
भ(भा)वाय भूतसङ्घानां प्रतिष्ठां भुवि लेभिरे||४०||
 
भ(भा)वाय भूतसङ्घानां प्रतिष्ठां भुवि लेभिरे||४०||
 
   
 
   
 
buddhērviśēṣastatrāsīnnōpadēśāntaraṁ munēḥ|  
 
buddhērviśēṣastatrāsīnnōpadēśāntaraṁ munēḥ|  
 +
 
tantrasya kartā prathamamagnivēśō yatō'bhavat||32||  
 
tantrasya kartā prathamamagnivēśō yatō'bhavat||32||  
    
atha bhēlādayaścakruḥ svaṁ svaṁ tantraṁ kr̥tāni ca|  
 
atha bhēlādayaścakruḥ svaṁ svaṁ tantraṁ kr̥tāni ca|  
 +
 
śrāvayāmāsurātrēyaṁ sarṣisaṅghaṁ sumēdhasaḥ||33||  
 
śrāvayāmāsurātrēyaṁ sarṣisaṅghaṁ sumēdhasaḥ||33||  
    
śrutvā sūtraṇamarthānāmr̥ṣayaḥ puṇyakarmaṇām|  
 
śrutvā sūtraṇamarthānāmr̥ṣayaḥ puṇyakarmaṇām|  
 +
 
yathāvatsūtritamiti prahr̥ṣṭāstē'numēnirē||34||  
 
yathāvatsūtritamiti prahr̥ṣṭāstē'numēnirē||34||  
    
sarva ēvāstuvaṁstāṁśca sarvabhūtahitaiṣiṇaḥ|  
 
sarva ēvāstuvaṁstāṁśca sarvabhūtahitaiṣiṇaḥ|  
 +
 
sādhu [1] bhūtēṣvanukrōśa ityuccairabruvan samam||35||  
 
sādhu [1] bhūtēṣvanukrōśa ityuccairabruvan samam||35||  
    
taṁ puṇyaṁ śuśruvuḥ śabdaṁ divi dēvarṣayaḥ sthitāḥ|  
 
taṁ puṇyaṁ śuśruvuḥ śabdaṁ divi dēvarṣayaḥ sthitāḥ|  
 +
 
sāmarāḥ paramarṣīṇāṁ śrutvā mumudirē param||36||  
 
sāmarāḥ paramarṣīṇāṁ śrutvā mumudirē param||36||  
    
ahō sādhviti nirghōṣō lōkāṁstrīnanvavā(nā)dayat|  
 
ahō sādhviti nirghōṣō lōkāṁstrīnanvavā(nā)dayat|  
 +
 
nabhasi snigdhagambhīrō harṣādbhūtairudīritaḥ||37||  
 
nabhasi snigdhagambhīrō harṣādbhūtairudīritaḥ||37||  
    
śivō vāyurvavau sarvā bhābhirunmīlitā diśaḥ|  
 
śivō vāyurvavau sarvā bhābhirunmīlitā diśaḥ|  
 +
 
nipētuḥ sajalāścaiva divyāḥ kusumavr̥ṣṭayaḥ||38||  
 
nipētuḥ sajalāścaiva divyāḥ kusumavr̥ṣṭayaḥ||38||  
    
athāgnivēśapramukhān viviśurjñānadēvatāḥ|  
 
athāgnivēśapramukhān viviśurjñānadēvatāḥ|  
 +
 
buddhiḥ siddhiḥ smr̥tirmēdhā dhr̥tiḥ kīrtiḥ kṣamā dayā||39||  
 
buddhiḥ siddhiḥ smr̥tirmēdhā dhr̥tiḥ kīrtiḥ kṣamā dayā||39||  
    
tāni cānumatānyēṣāṁ tantrāṇi paramarṣibhiḥ|  
 
tāni cānumatānyēṣāṁ tantrāṇi paramarṣibhiḥ|  
 +
 
bha(bhā)vāya bhūtasaṅghānāṁ pratiṣṭhāṁ bhuvi lēbhirē||40||
 
bha(bhā)vāya bhūtasaṅghānāṁ pratiṣṭhāṁ bhuvi lēbhirē||40||
    
buddhervisheShastatrAsInnopadeshAntaraM muneH|  
 
buddhervisheShastatrAsInnopadeshAntaraM muneH|  
 +
 
tantrasya kartA prathamamagnivesho yato~abhavat||32||  
 
tantrasya kartA prathamamagnivesho yato~abhavat||32||  
    
atha bhelAdayashcakruH svaM svaM tantraM kRutAni ca|  
 
atha bhelAdayashcakruH svaM svaM tantraM kRutAni ca|  
 +
 
shrAvayAmAsurAtreyaM sarShisa~gghaM sumedhasaH||33||  
 
shrAvayAmAsurAtreyaM sarShisa~gghaM sumedhasaH||33||  
    
shrutvA sUtraNamarthAnAmRuShayaH puNyakarmaNAm|  
 
shrutvA sUtraNamarthAnAmRuShayaH puNyakarmaNAm|  
 +
 
yathAvatsUtritamiti prahRuShTAste~anumenire||34||  
 
yathAvatsUtritamiti prahRuShTAste~anumenire||34||  
    
sarva evAstuvaMstAMshca sarvabhUtahitaiShiNaH|  
 
sarva evAstuvaMstAMshca sarvabhUtahitaiShiNaH|  
 +
 
sAdhu [1] bhUteShvanukrosha ityuccairabruvan samam||35||  
 
sAdhu [1] bhUteShvanukrosha ityuccairabruvan samam||35||  
    
taM puNyaM shushruvuH shabdaM divi devarShayaH sthitAH|  
 
taM puNyaM shushruvuH shabdaM divi devarShayaH sthitAH|  
 +
 
sAmarAH paramarShINAM shrutvA mumudire param||36||  
 
sAmarAH paramarShINAM shrutvA mumudire param||36||  
    
aho sAdhviti nirghoSho lokAMstrInanvavA(nA)dayat|  
 
aho sAdhviti nirghoSho lokAMstrInanvavA(nA)dayat|  
 +
 
nabhasi snigdhagambhIro harShAdbhUtairudIritaH||37||  
 
nabhasi snigdhagambhIro harShAdbhUtairudIritaH||37||  
    
shivo vAyurvavau sarvA bhAbhirunmIlitA dishaH|  
 
shivo vAyurvavau sarvA bhAbhirunmIlitA dishaH|  
 +
 
nipetuH sajalAshcaiva divyAH kusumavRuShTayaH||38||  
 
nipetuH sajalAshcaiva divyAH kusumavRuShTayaH||38||  
    
athAgniveshapramukhAn vivishurj~jAnadevatAH|  
 
athAgniveshapramukhAn vivishurj~jAnadevatAH|  
 +
 
buddhiH siddhiH smRutirmedhA dhRutiH kIrtiH kShamA dayA||39||  
 
buddhiH siddhiH smRutirmedhA dhRutiH kIrtiH kShamA dayA||39||  
    
tAni cAnumatAnyeShAM tantrANi paramarShibhiH|  
 
tAni cAnumatAnyeShAM tantrANi paramarShibhiH|  
 +
 
bha(bhA)vAya bhUtasa~gghAnAM pratiShThAM bhuvi lebhire||40||
 
bha(bhA)vAya bhUtasa~gghAnAM pratiShThAM bhuvi lebhire||40||
   Line 448: Line 557:     
हिताहितं सुखं दुःखमायुस्तस्य हिताहितम्|  
 
हिताहितं सुखं दुःखमायुस्तस्य हिताहितम्|  
 +
 
मानं च तच्च यत्रोक्तमायुर्वेदः स उच्यते||४१||
 
मानं च तच्च यत्रोक्तमायुर्वेदः स उच्यते||४१||
    
hitāhitaṁ sukhaṁ duḥkhamāyustasya hitāhitam|  
 
hitāhitaṁ sukhaṁ duḥkhamāyustasya hitāhitam|  
 +
 
mānaṁ ca tacca yatrōktamāyurvēdaḥ sa ucyatē||41||
 
mānaṁ ca tacca yatrōktamāyurvēdaḥ sa ucyatē||41||
    
hitAhitaM sukhaM duHkhamAyustasya hitAhitam|  
 
hitAhitaM sukhaM duHkhamAyustasya hitAhitam|  
 +
 
mAnaM ca tacca yatroktamAyurvedaH sa ucyate||41||
 
mAnaM ca tacca yatroktamAyurvedaH sa ucyate||41||
   Line 461: Line 573:  
    
 
    
 
शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितम्|  
 
शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितम्|  
 +
 
नित्यगश्चानुबन्धश्च पर्यायैरायुरुच्यते||४२||
 
नित्यगश्चानुबन्धश्च पर्यायैरायुरुच्यते||४२||
    
śarīrēndriyasattvātmasaṁyōgō dhāri jīvitam|  
 
śarīrēndriyasattvātmasaṁyōgō dhāri jīvitam|  
 +
 
nityagaścānubandhaśca paryāyairāyurucyatē||42||
 
nityagaścānubandhaśca paryāyairāyurucyatē||42||
    
sharIrendriyasattvAtmasaMyogo dhAri jIvitam|  
 
sharIrendriyasattvAtmasaMyogo dhAri jIvitam|  
 +
 
nityagashcAnubandhashca paryAyairAyurucyate||42||
 
nityagashcAnubandhashca paryAyairAyurucyate||42||
   Line 474: Line 589:  
   
 
   
 
तस्यायुषः पुण्यतमो वेदो वेदविदां मतः|  
 
तस्यायुषः पुण्यतमो वेदो वेदविदां मतः|  
 +
 
वक्ष्यते यन्मनुष्याणां लोकयोरुभयोर्हितम्  ||४३||
 
वक्ष्यते यन्मनुष्याणां लोकयोरुभयोर्हितम्  ||४३||
    
tasyāyuṣaḥ puṇyatamō vēdō vēdavidāṁ mataḥ|  
 
tasyāyuṣaḥ puṇyatamō vēdō vēdavidāṁ mataḥ|  
 +
 
vakṣyatē yanmanuṣyāṇāṁ lōkayōrubhayōrhitam  ||43||
 
vakṣyatē yanmanuṣyāṇāṁ lōkayōrubhayōrhitam  ||43||
    
tasyAyuShaH puNyatamo vedo vedavidAM mataH|  
 
tasyAyuShaH puNyatamo vedo vedavidAM mataH|  
 +
 
vakShyate yanmanuShyANAM lokayorubhayorhitam ||43||
 
vakShyate yanmanuShyANAM lokayorubhayorhitam ||43||
   Line 487: Line 605:     
सर्वदा  सर्वभावानां सामान्यं वृद्धिकारणम्|  
 
सर्वदा  सर्वभावानां सामान्यं वृद्धिकारणम्|  
 +
 
ह्रासहेतुर्विशेषश्च, प्रवृत्तिरुभयस्य तु||४४||
 
ह्रासहेतुर्विशेषश्च, प्रवृत्तिरुभयस्य तु||४४||
    
sarvadā  sarvabhāvānāṁ sāmānyaṁ vr̥ddhikāraṇam|  
 
sarvadā  sarvabhāvānāṁ sāmānyaṁ vr̥ddhikāraṇam|  
 +
 
hrāsahēturviśēṣaśca, pravr̥ttirubhayasya tu||44||
 
hrāsahēturviśēṣaśca, pravr̥ttirubhayasya tu||44||
    
sarvadA sarvabhAvAnAM sAmAnyaM vRuddhikAraNam|  
 
sarvadA sarvabhAvAnAM sAmAnyaM vRuddhikAraNam|  
 +
 
hrAsaheturvisheShashca, pravRuttirubhayasya tu||44||  
 
hrAsaheturvisheShashca, pravRuttirubhayasya tu||44||  
   Line 498: Line 619:     
सामान्यमेकत्वकरं, विशेषस्तु पृथक्त्वकृत्|  
 
सामान्यमेकत्वकरं, विशेषस्तु पृथक्त्वकृत्|  
 +
 
तुल्यार्थता हि सामान्यं, विशेषस्तु विपर्ययः||४५||
 
तुल्यार्थता हि सामान्यं, विशेषस्तु विपर्ययः||४५||
 
   
 
   
 
sāmānyamēkatvakaraṁ, viśēṣastu pr̥thaktvakr̥t|  
 
sāmānyamēkatvakaraṁ, viśēṣastu pr̥thaktvakr̥t|  
 +
 
tulyārthatā hi sāmānyaṁ, viśēṣastu viparyayaḥ||45||
 
tulyārthatā hi sāmānyaṁ, viśēṣastu viparyayaḥ||45||
    
sAmAnyamekatvakaraM, visheShastu pRuthaktvakRut|  
 
sAmAnyamekatvakaraM, visheShastu pRuthaktvakRut|  
 +
 
tulyArthatA hi sAmAnyaM, visheShastu viparyayaH||45||
 
tulyArthatA hi sAmAnyaM, visheShastu viparyayaH||45||
   Line 511: Line 635:  
   
 
   
 
सत्त्वमात्मा शरीरं च त्रयमेतत्त्रिदण्डवत्|  
 
सत्त्वमात्मा शरीरं च त्रयमेतत्त्रिदण्डवत्|  
 +
 
लोकस्तिष्ठति संयोगात्तत्र सर्वं प्रतिष्ठितम्||४६||  
 
लोकस्तिष्ठति संयोगात्तत्र सर्वं प्रतिष्ठितम्||४६||  
 +
 
स पुमांश्चेतनं तच्च तच्चाधिकरणं स्मृतम्|  
 
स पुमांश्चेतनं तच्च तच्चाधिकरणं स्मृतम्|  
 +
 
वेदस्यास्य, तदर्थं हि वेदोऽयं सम्प्रकाशितः||४७||
 
वेदस्यास्य, तदर्थं हि वेदोऽयं सम्प्रकाशितः||४७||
    
sattvamātmā śarīraṁ ca trayamētattridaṇḍavat|  
 
sattvamātmā śarīraṁ ca trayamētattridaṇḍavat|  
 +
 
lōkastiṣṭhati saṁyōgāttatra sarvaṁ pratiṣṭhitam||46||  
 
lōkastiṣṭhati saṁyōgāttatra sarvaṁ pratiṣṭhitam||46||  
    
sa pumāṁścētanaṁ tacca taccādhikaraṇaṁ smr̥tam|  
 
sa pumāṁścētanaṁ tacca taccādhikaraṇaṁ smr̥tam|  
 +
 
vēdasyāsya, tadarthaṁ hi vēdō'yaṁ samprakāśitaḥ||47||
 
vēdasyāsya, tadarthaṁ hi vēdō'yaṁ samprakāśitaḥ||47||
    
sattvamAtmA sharIraM ca trayametattridaNDavat|  
 
sattvamAtmA sharIraM ca trayametattridaNDavat|  
 +
 
lokastiShThati saMyogAttatra sarvaM pratiShThitam||46||  
 
lokastiShThati saMyogAttatra sarvaM pratiShThitam||46||  
    
sa pumAMshcetanaM tacca taccAdhikaraNaM smRutam|  
 
sa pumAMshcetanaM tacca taccAdhikaraNaM smRutam|  
 +
 
vedasyAsya, tadarthaM hi vedo~ayaM samprakAshitaH||47||
 
vedasyAsya, tadarthaM hi vedo~ayaM samprakAshitaH||47||
   Line 532: Line 663:     
खादीन्यात्मा मनः कालो दिशश्च द्रव्यसङ्ग्रहः|  
 
खादीन्यात्मा मनः कालो दिशश्च द्रव्यसङ्ग्रहः|  
 +
 
सेन्द्रियं चेतनं द्रव्यं, निरिन्द्रियमचेतनम्||४८||  
 
सेन्द्रियं चेतनं द्रव्यं, निरिन्द्रियमचेतनम्||४८||  
    
khādīnyātmā manaḥ kālō diśaśca dravyasaṅgrahaḥ|  
 
khādīnyātmā manaḥ kālō diśaśca dravyasaṅgrahaḥ|  
 +
 
sēndriyaṁ cētanaṁ dravyaṁ, nirindriyamacētanam||48||
 
sēndriyaṁ cētanaṁ dravyaṁ, nirindriyamacētanam||48||
    
khAdInyAtmA manaH kAlo dishashca dravyasa~ggrahaH|  
 
khAdInyAtmA manaH kAlo dishashca dravyasa~ggrahaH|  
 +
 
sendriyaM cetanaM dravyaM, nirindriyamacetanam||48||  
 
sendriyaM cetanaM dravyaM, nirindriyamacetanam||48||  
   Line 545: Line 679:  
   
 
   
 
सार्था गुर्वादयो बुद्धिः प्रयत्नान्ताः परादयः|  
 
सार्था गुर्वादयो बुद्धिः प्रयत्नान्ताः परादयः|  
 +
 
गुणाः प्रोक्ताः . प्रयत्नादि कर्म चेष्टितमुच्यते||४९||
 
गुणाः प्रोक्ताः . प्रयत्नादि कर्म चेष्टितमुच्यते||४९||
 
   
 
   
 
sārthā gurvādayō buddhiḥ prayatnāntāḥ parādayaḥ|  
 
sārthā gurvādayō buddhiḥ prayatnāntāḥ parādayaḥ|  
 +
 
guṇāḥ prōktāḥ prayatnādi karma cēṣṭitamucyatē||49||
 
guṇāḥ prōktāḥ prayatnādi karma cēṣṭitamucyatē||49||
    
sArthA gurvAdayo buddhiH prayatnAntAH parAdayaH|  
 
sArthA gurvAdayo buddhiH prayatnAntAH parAdayaH|  
 +
 
guNAH proktAH  prayatnAdi karma ceShTitamucyate||49||  
 
guNAH proktAH  prayatnAdi karma ceShTitamucyate||49||  
   Line 558: Line 695:     
समवायोऽपृथग्भावो भूम्यादीनां गुणैर्मतः|  
 
समवायोऽपृथग्भावो भूम्यादीनां गुणैर्मतः|  
 +
 
स नित्यो यत्र हि द्रव्यं न तत्रानियतो गुणः||५०||
 
स नित्यो यत्र हि द्रव्यं न तत्रानियतो गुणः||५०||
 
   
 
   
 
samavāyō'pr̥thagbhāvō bhūmyādīnāṁ guṇairmataḥ|  
 
samavāyō'pr̥thagbhāvō bhūmyādīnāṁ guṇairmataḥ|  
 +
 
sa nityō yatra hi dravyaṁ na tatrāniyatō guṇaḥ||50||
 
sa nityō yatra hi dravyaṁ na tatrāniyatō guṇaḥ||50||
 
   
 
   
 
samavAyo~apRuthagbhAvo bhUmyAdInAM guNairmataH|  
 
samavAyo~apRuthagbhAvo bhUmyAdInAM guNairmataH|  
 +
 
sa nityo yatra hi dravyaM na tatrAniyato guNaH||50||
 
sa nityo yatra hi dravyaM na tatrAniyato guNaH||50||
   Line 571: Line 711:  
   
 
   
 
यत्राश्रिताः कर्मगुणाः कारणं समवायि यत्|  
 
यत्राश्रिताः कर्मगुणाः कारणं समवायि यत्|  
 +
 
तद्द्रव्यं
 
तद्द्रव्यं
    
yatrāśritāḥ karmaguṇāḥ kāraṇaṁ samavāyi yat|  
 
yatrāśritāḥ karmaguṇāḥ kāraṇaṁ samavāyi yat|  
 +
 
taddravyaṁ ||51||  
 
taddravyaṁ ||51||  
    
yatrAshritAH karmaguNAH kAraNaM samavAyi yat|  
 
yatrAshritAH karmaguNAH kAraNaM samavAyi yat|  
 +
 
taddravyaM ...|51|  
 
taddravyaM ...|51|  
   Line 594: Line 737:  
   
 
   
 
संयोगे च विभागे च कारणं द्रव्यमाश्रितम्|  
 
संयोगे च विभागे च कारणं द्रव्यमाश्रितम्|  
 +
 
कर्तव्यस्य क्रिया कर्म कर्म नान्यदपेक्षते||५२||
 
कर्तव्यस्य क्रिया कर्म कर्म नान्यदपेक्षते||५२||
 
   
 
   
saṁyōgē ca vibhāgē ca kāraṇaṁ dravyamāśritam|  
+
saṁyōgē ca vibhāgē ca kāraṇaṁ dravyamāśritam|
 +
 
kartavyasya kriyā karma karma nānyadapēkṣatē||52||
 
kartavyasya kriyā karma karma nānyadapēkṣatē||52||
    
saMyoge ca vibhAge ca kAraNaM dravyamAshritam|  
 
saMyoge ca vibhAge ca kAraNaM dravyamAshritam|  
 +
 
kartavyasya kriyA karma karma nAnyadapekShate||52||
 
kartavyasya kriyA karma karma nAnyadapekShate||52||
   Line 607: Line 753:  
   
 
   
 
इत्युक्तं कारणं कार्यं धातुसाम्यमिहोच्यते|  
 
इत्युक्तं कारणं कार्यं धातुसाम्यमिहोच्यते|  
 +
 
धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्||५३||
 
धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्||५३||
 
   
 
   
 
ityuktaṁ kāraṇaṁ  kāryaṁ dhātusāmyamihōcyatē|  
 
ityuktaṁ kāraṇaṁ  kāryaṁ dhātusāmyamihōcyatē|  
 +
 
dhātusāmyakriyā cōktā tantrasyāsya prayōjanam||53||
 
dhātusāmyakriyā cōktā tantrasyāsya prayōjanam||53||
    
ityuktaM kAraNaM kAryaM dhAtusAmyamihocyate|  
 
ityuktaM kAraNaM kAryaM dhAtusAmyamihocyate|  
 +
 
dhAtusAmyakriyA coktA tantrasyAsya prayojanam||53||
 
dhAtusAmyakriyA coktA tantrasyAsya prayojanam||53||
   Line 620: Line 769:  
   
 
   
 
कालबुद्धीन्द्रियार्थानां योगो मिथ्या न चाति च|  
 
कालबुद्धीन्द्रियार्थानां योगो मिथ्या न चाति च|  
 +
 
द्वयाश्रयाणां व्याधीनां त्रिविधो हेतुसङ्ग्रहः||५४||
 
द्वयाश्रयाणां व्याधीनां त्रिविधो हेतुसङ्ग्रहः||५४||
 
   
 
   
 
kālabuddhīndriyārthānāṁ yōgō mithyā na cāti ca|  
 
kālabuddhīndriyārthānāṁ yōgō mithyā na cāti ca|  
 +
 
dvayāśrayāṇāṁ vyādhīnāṁ trividhō hētusaṅgrahaḥ||54||
 
dvayāśrayāṇāṁ vyādhīnāṁ trividhō hētusaṅgrahaḥ||54||
    
kAlabuddhIndriyArthAnAM yogo mithyA na cAti ca|  
 
kAlabuddhIndriyArthAnAM yogo mithyA na cAti ca|  
 +
 
dvayAshrayANAM vyAdhInAM trividho hetusa~ggrahaH||54||
 
dvayAshrayANAM vyAdhInAM trividho hetusa~ggrahaH||54||
   Line 633: Line 785:  
   
 
   
 
शरीरं सत्त्वसञ्ज्ञं च व्याधीनामाश्रयो मतः|  
 
शरीरं सत्त्वसञ्ज्ञं च व्याधीनामाश्रयो मतः|  
 +
 
तथा सुखानां, योगस्तु सुखानां कारणं समः||५५||
 
तथा सुखानां, योगस्तु सुखानां कारणं समः||५५||
    
śarīraṁ sattvasañjñaṁ ca vyādhīnāmāśrayō mataḥ|  
 
śarīraṁ sattvasañjñaṁ ca vyādhīnāmāśrayō mataḥ|  
 +
 
tathā sukhānāṁ, yōgastu sukhānāṁ kāraṇaṁ samaḥ||55||
 
tathā sukhānāṁ, yōgastu sukhānāṁ kāraṇaṁ samaḥ||55||
    
sharIraM sattvasa~jj~jaM ca vyAdhInAmAshrayo mataH|  
 
sharIraM sattvasa~jj~jaM ca vyAdhInAmAshrayo mataH|  
 +
 
tathA sukhAnAM, yogastu sukhAnAM kAraNaM samaH||55||
 
tathA sukhAnAM, yogastu sukhAnAM kAraNaM samaH||55||
   Line 646: Line 801:     
निर्विकारः परस्त्वात्मा सत्त्वभूतगुणेन्द्रियैः|  
 
निर्विकारः परस्त्वात्मा सत्त्वभूतगुणेन्द्रियैः|  
 +
 
चैतन्ये कारणं नित्यो द्रष्टा पश्यति हि क्रियाः||५६||
 
चैतन्ये कारणं नित्यो द्रष्टा पश्यति हि क्रियाः||५६||
 
   
 
   
 
nirvikāraḥ parastvātmā sattvabhūtaguṇēndriyaiḥ|  
 
nirvikāraḥ parastvātmā sattvabhūtaguṇēndriyaiḥ|  
 +
 
caitanyē kāraṇaṁ nityō draṣṭā paśyati hi kriyāḥ||56||
 
caitanyē kāraṇaṁ nityō draṣṭā paśyati hi kriyāḥ||56||
    
nirvikAraH parastvAtmA sattvabhUtaguNendriyaiH|  
 
nirvikAraH parastvAtmA sattvabhUtaguNendriyaiH|  
 +
 
caitanye kAraNaM nityo draShTA pashyati hi kriyAH||56||
 
caitanye kAraNaM nityo draShTA pashyati hi kriyAH||56||
   Line 659: Line 817:     
वायुः पित्तं कफश्चोक्तः शारीरो दोषसङ्ग्रहः|  
 
वायुः पित्तं कफश्चोक्तः शारीरो दोषसङ्ग्रहः|  
 +
 
मानसः पुनरुद्दिष्टो रजश्च तम एव च||५७||
 
मानसः पुनरुद्दिष्टो रजश्च तम एव च||५७||
 
   
 
   
 
vāyuḥ pittaṁ kaphaścōktaḥ śārīrō dōṣasaṅgrahaḥ|  
 
vāyuḥ pittaṁ kaphaścōktaḥ śārīrō dōṣasaṅgrahaḥ|  
 +
 
mānasaḥ punaruddiṣṭō rajaśca tama ēva ca||57||
 
mānasaḥ punaruddiṣṭō rajaśca tama ēva ca||57||
    
vAyuH pittaM kaphashcoktaH shArIro doShasa~ggrahaH|  
 
vAyuH pittaM kaphashcoktaH shArIro doShasa~ggrahaH|  
 +
 
mAnasaH punaruddiShTo rajashca tama eva ca||57||
 
mAnasaH punaruddiShTo rajashca tama eva ca||57||
   Line 672: Line 833:     
प्रशाम्यत्यौषधैः पूर्वो दैवयुक्तिव्यपाश्रयैः|  
 
प्रशाम्यत्यौषधैः पूर्वो दैवयुक्तिव्यपाश्रयैः|  
 +
 
मानसो ज्ञानविज्ञानधैर्यस्मृतिसमाधिभिः||५८||
 
मानसो ज्ञानविज्ञानधैर्यस्मृतिसमाधिभिः||५८||
 
   
 
   
 
praśāmyatyauṣadhaiḥ pūrvō daivayuktivyapāśrayaiḥ|  
 
praśāmyatyauṣadhaiḥ pūrvō daivayuktivyapāśrayaiḥ|  
 +
 
mānasō jñānavijñānadhairyasmr̥tisamādhibhiḥ||58||
 
mānasō jñānavijñānadhairyasmr̥tisamādhibhiḥ||58||
    
prashAmyatyauShadhaiH pUrvo daivayuktivyapAshrayaiH|  
 
prashAmyatyauShadhaiH pUrvo daivayuktivyapAshrayaiH|  
 +
 
mAnaso j~jAnavij~jAnadhairyasmRutisamAdhibhiH||58||  
 
mAnaso j~jAnavij~jAnadhairyasmRutisamAdhibhiH||58||  
   Line 685: Line 849:     
रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः|  
 
रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः|  
 +
 
विपरीतगुणैर्द्रव्यैर्मारुतः सम्प्रशाम्यति||५९||  
 
विपरीतगुणैर्द्रव्यैर्मारुतः सम्प्रशाम्यति||५९||  
    
सस्नेहमुष्णं  तीक्ष्णं च द्रवमम्लं सरं कटु|  
 
सस्नेहमुष्णं  तीक्ष्णं च द्रवमम्लं सरं कटु|  
 +
 
विपरीतगुणैः पित्तं द्रव्यैराशु प्रशाम्यति||६०||  
 
विपरीतगुणैः पित्तं द्रव्यैराशु प्रशाम्यति||६०||  
    
गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः|  
 
गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः|  
 +
 
श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः||६१||
 
श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः||६१||
 
   
 
   
 
rūkṣaḥ śītō laghuḥ sūkṣmaścalō'tha viśadaḥ kharaḥ|  
 
rūkṣaḥ śītō laghuḥ sūkṣmaścalō'tha viśadaḥ kharaḥ|  
 +
 
viparītaguṇairdravyairmārutaḥ sampraśāmyati||59||  
 
viparītaguṇairdravyairmārutaḥ sampraśāmyati||59||  
    
sasnēhamuṣṇaṁ [1] tīkṣṇaṁ ca dravamamlaṁ saraṁ kaṭu|  
 
sasnēhamuṣṇaṁ [1] tīkṣṇaṁ ca dravamamlaṁ saraṁ kaṭu|  
 +
 
viparītaguṇaiḥ pittaṁ dravyairāśu praśāmyati||60||  
 
viparītaguṇaiḥ pittaṁ dravyairāśu praśāmyati||60||  
    
guruśītamr̥dusnigdhamadhurasthirapicchilāḥ|  
 
guruśītamr̥dusnigdhamadhurasthirapicchilāḥ|  
 +
 
ślēṣmaṇaḥ praśamaṁ yānti viparītaguṇairguṇāḥ||61||
 
ślēṣmaṇaḥ praśamaṁ yānti viparītaguṇairguṇāḥ||61||
    
rUkShaH shIto laghuH sUkShmashcalo~atha vishadaH kharaH|  
 
rUkShaH shIto laghuH sUkShmashcalo~atha vishadaH kharaH|  
 +
 
viparItaguNairdravyairmArutaH samprashAmyati||59||  
 
viparItaguNairdravyairmArutaH samprashAmyati||59||  
    
sasnehamuShNaM [1] tIkShNaM ca dravamamlaM saraM kaTu|  
 
sasnehamuShNaM [1] tIkShNaM ca dravamamlaM saraM kaTu|  
 +
 
viparItaguNaiH pittaM dravyairAshu prashAmyati||60||  
 
viparItaguNaiH pittaM dravyairAshu prashAmyati||60||  
    
gurushItamRudusnigdhamadhurasthirapicchilAH|  
 
gurushItamRudusnigdhamadhurasthirapicchilAH|  
 +
 
shleShmaNaH prashamaM yAnti viparItaguNairguNAH||61||
 
shleShmaNaH prashamaM yAnti viparItaguNairguNAH||61||
   Line 714: Line 887:     
विपरीतगुणैर्देशमात्राकालोपपादितैः|  
 
विपरीतगुणैर्देशमात्राकालोपपादितैः|  
 +
 
भेषजैर्विनिवर्तन्ते विकाराः साध्यसम्मताः||६२||  
 
भेषजैर्विनिवर्तन्ते विकाराः साध्यसम्मताः||६२||  
    
साधनं न त्वसाध्यानां व्याधीनामुपदिश्यते|
 
साधनं न त्वसाध्यानां व्याधीनामुपदिश्यते|
 +
 
भूयश्चातो यथाद्रव्यं गुणकर्माणि वक्ष्यते||६३||  
 
भूयश्चातो यथाद्रव्यं गुणकर्माणि वक्ष्यते||६३||  
    
viparītaguṇairdēśamātrākālōpapāditaiḥ|  
 
viparītaguṇairdēśamātrākālōpapāditaiḥ|  
 +
 
bhēṣajairvinivartantē vikārāḥ sādhyasammatāḥ||62||  
 
bhēṣajairvinivartantē vikārāḥ sādhyasammatāḥ||62||  
    
sādhanaṁ na tvasādhyānāṁ vyādhīnāmupadiśyatē|
 
sādhanaṁ na tvasādhyānāṁ vyādhīnāmupadiśyatē|
 +
 
bhūyaścātō yathādravyaṁ guṇakarmāṇi vakṣyatē||63||
 
bhūyaścātō yathādravyaṁ guṇakarmāṇi vakṣyatē||63||
    
viparItaguNairdeshamAtrAkAlopapAditaiH|  
 
viparItaguNairdeshamAtrAkAlopapAditaiH|  
 +
 
bheShajairvinivartante vikArAH sAdhyasammatAH||62||
 
bheShajairvinivartante vikArAH sAdhyasammatAH||62||
 
   
 
   
Line 738: Line 916:  
    
 
    
 
रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा|  
 
रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा|  
 +
 
निर्वृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः||६४||
 
निर्वृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः||६४||
 
   
 
   
 
rasanārthō rasastasya dravyamāpaḥ kṣitistathā|  
 
rasanārthō rasastasya dravyamāpaḥ kṣitistathā|  
 +
 
nirvr̥ttau ca viśēṣē ca pratyayāḥ khādayastrayaḥ||64||
 
nirvr̥ttau ca viśēṣē ca pratyayāḥ khādayastrayaḥ||64||
    
rasanArtho rasastasya dravyamApaH kShitistathA|  
 
rasanArtho rasastasya dravyamApaH kShitistathA|  
 +
 
nirvRuttau ca visheShe ca pratyayAH khAdayastrayaH||64||
 
nirvRuttau ca visheShe ca pratyayAH khAdayastrayaH||64||
   Line 749: Line 930:     
स्वादुरम्लोऽथ लवणः कटुकस्तिक्त एव च|  
 
स्वादुरम्लोऽथ लवणः कटुकस्तिक्त एव च|  
 +
 
कषायश्चेति षट्कोऽयं रसानां सङ्ग्रहः स्मृतः||६५||  
 
कषायश्चेति षट्कोऽयं रसानां सङ्ग्रहः स्मृतः||६५||  
    
svāduramlō'tha lavaṇaḥ kaṭukastikta ēva ca|  
 
svāduramlō'tha lavaṇaḥ kaṭukastikta ēva ca|  
 +
 
kaṣāyaścēti ṣaṭkō'yaṁ rasānāṁ saṅgrahaḥ smr̥taḥ||65||
 
kaṣāyaścēti ṣaṭkō'yaṁ rasānāṁ saṅgrahaḥ smr̥taḥ||65||
    
svAduramlo~atha lavaNaH kaTukastikta eva ca|  
 
svAduramlo~atha lavaNaH kaTukastikta eva ca|  
 +
 
kaShAyashceti ShaTko~ayaM rasAnAM sa~ggrahaH smRutaH||65||
 
kaShAyashceti ShaTko~ayaM rasAnAM sa~ggrahaH smRutaH||65||
   Line 760: Line 944:     
स्वाद्वम्ललवणा वायुं, कषायस्वादुतिक्तकाः|  
 
स्वाद्वम्ललवणा वायुं, कषायस्वादुतिक्तकाः|  
 +
 
जयन्ति पित्तं, श्लेष्माणं कषायकटुतिक्तकाः||६६||  
 
जयन्ति पित्तं, श्लेष्माणं कषायकटुतिक्तकाः||६६||  
    
(कट्वम्ललवणाः पित्तं, स्वाद्वम्ललवणाः कफम्|  
 
(कट्वम्ललवणाः पित्तं, स्वाद्वम्ललवणाः कफम्|  
 +
 
कटुतिक्तकषायाश्च कोपयन्ति समीरणम्  ||१||)
 
कटुतिक्तकषायाश्च कोपयन्ति समीरणम्  ||१||)
 
   
 
   
 
svādvamlalavaṇā vāyuṁ, kaṣāyasvādutiktakāḥ|  
 
svādvamlalavaṇā vāyuṁ, kaṣāyasvādutiktakāḥ|  
 +
 
jayanti pittaṁ, ślēṣmāṇaṁ kaṣāyakaṭutiktakāḥ||66||  
 
jayanti pittaṁ, ślēṣmāṇaṁ kaṣāyakaṭutiktakāḥ||66||  
 +
 
(kaṭvamlalavaṇāḥ pittaṁ, svādvamlalavaṇāḥ kapham|  
 
(kaṭvamlalavaṇāḥ pittaṁ, svādvamlalavaṇāḥ kapham|  
 +
 
kaṭutiktakaṣāyāśca kōpayanti samīraṇam ||1||)|
 
kaṭutiktakaṣāyāśca kōpayanti samīraṇam ||1||)|
    
svAdvamlalavaNA vAyuM, kaShAyasvAdutiktakAH|  
 
svAdvamlalavaNA vAyuM, kaShAyasvAdutiktakAH|  
 +
 
jayanti pittaM, shleShmANaM kaShAyakaTutiktakAH||66||  
 
jayanti pittaM, shleShmANaM kaShAyakaTutiktakAH||66||  
 +
 
(kaTvamlalavaNAH pittaM, svAdvamlalavaNAH kapham|  
 
(kaTvamlalavaNAH pittaM, svAdvamlalavaNAH kapham|  
 +
 
kaTutiktakaShAyAshca kopayanti samIraNam  ||1||)
 
kaTutiktakaShAyAshca kopayanti samIraNam  ||1||)
   Line 780: Line 972:     
किञ्चिद्दोषप्रशमनं किञ्चिद्धातुप्रदूषणम्|  
 
किञ्चिद्दोषप्रशमनं किञ्चिद्धातुप्रदूषणम्|  
 +
 
स्वस्थवृत्तौ मतं किञ्चित्त्रिविधं द्रव्यमुच्यते||६७||
 
स्वस्थवृत्तौ मतं किञ्चित्त्रिविधं द्रव्यमुच्यते||६७||
 
   
 
   
 
kiñciddōṣapraśamanaṁ kiñciddhātupradūṣaṇam|  
 
kiñciddōṣapraśamanaṁ kiñciddhātupradūṣaṇam|  
 +
 
svasthavr̥ttau mataṁ kiñcittrividhaṁ dravyamucyatē||67||
 
svasthavr̥ttau mataṁ kiñcittrividhaṁ dravyamucyatē||67||
    
ki~jciddoShaprashamanaM ki~jciddhAtupradUShaNam|  
 
ki~jciddoShaprashamanaM ki~jciddhAtupradUShaNam|  
 +
 
svasthavRuttau mataM ki~jcittrividhaM dravyamucyate||67||
 
svasthavRuttau mataM ki~jcittrividhaM dravyamucyate||67||
   −
Drug is of three types- (based on ''prabhava'') (1) some (drugs) are pacifiers of doshas, (2) some vitiate dhatus and (3) some are taken as (responsible for) maintaining normal health. [67]  
+
Drug is of three types- (based on ''prabhava'') (1) some (drugs) are pacifiers of ''doshas'', (2) some vitiate ''dhatus'' and (3) some are taken as (responsible for) maintaining normal health. [67]  
    
====Classification of Matters according to Source ====
 
====Classification of Matters according to Source ====
    
तत् पुनस्त्रिविधं प्रोक्तं जङ्गमौद्भिदपार्थिवम्  |  
 
तत् पुनस्त्रिविधं प्रोक्तं जङ्गमौद्भिदपार्थिवम्  |  
 +
 
मधूनि गोरसाः पित्तं वसा मज्जाऽसृगामिषम्||६८||  
 
मधूनि गोरसाः पित्तं वसा मज्जाऽसृगामिषम्||६८||  
    
विण्मूत्रचर्मरेतोऽस्थिस्नायुशृङ्गनखाः खुराः|  
 
विण्मूत्रचर्मरेतोऽस्थिस्नायुशृङ्गनखाः खुराः|  
 +
 
जङ्गमेभ्यः प्रयुज्यन्ते केशा लोमानि रोचनाः||६९||
 
जङ्गमेभ्यः प्रयुज्यन्ते केशा लोमानि रोचनाः||६९||
 
   
 
   
 
tat punastrividhaṁ prōktaṁ jaṅgamaudbhidapārthivam  |  
 
tat punastrividhaṁ prōktaṁ jaṅgamaudbhidapārthivam  |  
 +
 
madhūni gōrasāḥ pittaṁ vasā majjā'sr̥gāmiṣam||68||  
 
madhūni gōrasāḥ pittaṁ vasā majjā'sr̥gāmiṣam||68||  
    
viṇmūtracarmarētō'sthisnāyuśr̥ṅganakhāḥ khurāḥ|  
 
viṇmūtracarmarētō'sthisnāyuśr̥ṅganakhāḥ khurāḥ|  
 +
 
jaṅgamēbhyaḥ prayujyantē kēśā lōmāni rōcanāḥ||69||  
 
jaṅgamēbhyaḥ prayujyantē kēśā lōmāni rōcanāḥ||69||  
    
tat punastrividhaM proktaM ja~ggamaudbhidapArthivam |  
 
tat punastrividhaM proktaM ja~ggamaudbhidapArthivam |  
 +
 
madhUni gorasAH pittaM vasA majjA~asRugAmiSham||68||  
 
madhUni gorasAH pittaM vasA majjA~asRugAmiSham||68||