Changes

Jump to navigation Jump to search
Line 663: Line 663:  
रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः|  
 
रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः|  
 
विपरीतगुणैर्द्रव्यैर्मारुतः सम्प्रशाम्यति||५९||  
 
विपरीतगुणैर्द्रव्यैर्मारुतः सम्प्रशाम्यति||५९||  
 +
 
सस्नेहमुष्णं  तीक्ष्णं च द्रवमम्लं सरं कटु|  
 
सस्नेहमुष्णं  तीक्ष्णं च द्रवमम्लं सरं कटु|  
 
विपरीतगुणैः पित्तं द्रव्यैराशु प्रशाम्यति||६०||  
 
विपरीतगुणैः पित्तं द्रव्यैराशु प्रशाम्यति||६०||  
 +
 
गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः|  
 
गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः|  
 
श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः||६१||
 
श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः||६१||
Line 670: Line 672:  
rūkṣaḥ śītō laghuḥ sūkṣmaścalō'tha viśadaḥ kharaḥ|  
 
rūkṣaḥ śītō laghuḥ sūkṣmaścalō'tha viśadaḥ kharaḥ|  
 
viparītaguṇairdravyairmārutaḥ sampraśāmyati||59||  
 
viparītaguṇairdravyairmārutaḥ sampraśāmyati||59||  
 +
 
sasnēhamuṣṇaṁ [1] tīkṣṇaṁ ca dravamamlaṁ saraṁ kaṭu|  
 
sasnēhamuṣṇaṁ [1] tīkṣṇaṁ ca dravamamlaṁ saraṁ kaṭu|  
 
viparītaguṇaiḥ pittaṁ dravyairāśu praśāmyati||60||  
 
viparītaguṇaiḥ pittaṁ dravyairāśu praśāmyati||60||  
 +
 
guruśītamr̥dusnigdhamadhurasthirapicchilāḥ|  
 
guruśītamr̥dusnigdhamadhurasthirapicchilāḥ|  
 
ślēṣmaṇaḥ praśamaṁ yānti viparītaguṇairguṇāḥ||61||
 
ślēṣmaṇaḥ praśamaṁ yānti viparītaguṇairguṇāḥ||61||
Line 677: Line 681:  
rUkShaH shIto laghuH sUkShmashcalo~atha vishadaH kharaH|  
 
rUkShaH shIto laghuH sUkShmashcalo~atha vishadaH kharaH|  
 
viparItaguNairdravyairmArutaH samprashAmyati||59||  
 
viparItaguNairdravyairmArutaH samprashAmyati||59||  
 +
 
sasnehamuShNaM [1] tIkShNaM ca dravamamlaM saraM kaTu|  
 
sasnehamuShNaM [1] tIkShNaM ca dravamamlaM saraM kaTu|  
 
viparItaguNaiH pittaM dravyairAshu prashAmyati||60||  
 
viparItaguNaiH pittaM dravyairAshu prashAmyati||60||  
 +
 
gurushItamRudusnigdhamadhurasthirapicchilAH|  
 
gurushItamRudusnigdhamadhurasthirapicchilAH|  
 
shleShmaNaH prashamaM yAnti viparItaguNairguNAH||61||
 
shleShmaNaH prashamaM yAnti viparItaguNairguNAH||61||
Line 686: Line 692:  
विपरीतगुणैर्देशमात्राकालोपपादितैः|  
 
विपरीतगुणैर्देशमात्राकालोपपादितैः|  
 
भेषजैर्विनिवर्तन्ते विकाराः साध्यसम्मताः||६२||  
 
भेषजैर्विनिवर्तन्ते विकाराः साध्यसम्मताः||६२||  
 +
 
साधनं न त्वसाध्यानां व्याधीनामुपदिश्यते|
 
साधनं न त्वसाध्यानां व्याधीनामुपदिश्यते|
 
भूयश्चातो यथाद्रव्यं गुणकर्माणि वक्ष्यते||६३||  
 
भूयश्चातो यथाद्रव्यं गुणकर्माणि वक्ष्यते||६३||  
Line 691: Line 698:  
viparītaguṇairdēśamātrākālōpapāditaiḥ|  
 
viparītaguṇairdēśamātrākālōpapāditaiḥ|  
 
bhēṣajairvinivartantē vikārāḥ sādhyasammatāḥ||62||  
 
bhēṣajairvinivartantē vikārāḥ sādhyasammatāḥ||62||  
 +
 
sādhanaṁ na tvasādhyānāṁ vyādhīnāmupadiśyatē|
 
sādhanaṁ na tvasādhyānāṁ vyādhīnāmupadiśyatē|
 
bhūyaścātō yathādravyaṁ guṇakarmāṇi vakṣyatē||63||
 
bhūyaścātō yathādravyaṁ guṇakarmāṇi vakṣyatē||63||
    
viparItaguNairdeshamAtrAkAlopapAditaiH|  
 
viparItaguNairdeshamAtrAkAlopapAditaiH|  
bheShajairvinivartante vikArAH sAdhyasammatAH||62||  
+
bheShajairvinivartante vikArAH sAdhyasammatAH||62||
 +
 
sAdhanaM na tvasAdhyAnAM vyAdhInAmupadishyate|63|
 
sAdhanaM na tvasAdhyAnAM vyAdhInAmupadishyate|63|
 +
 
bhUyashcAto yathAdravyaM guNakarmANi vakShyate||63||
 
bhUyashcAto yathAdravyaM guNakarmANi vakShyate||63||
  

Navigation menu