Changes

Jump to navigation Jump to search
Line 352: Line 352:  
सर्व एवास्तुवंस्तांश्च सर्वभूतहितैषिणः|  
 
सर्व एवास्तुवंस्तांश्च सर्वभूतहितैषिणः|  
 
साधु [१] भूतेष्वनुक्रोश इत्युच्चैरब्रुवन् समम्||३५||  
 
साधु [१] भूतेष्वनुक्रोश इत्युच्चैरब्रुवन् समम्||३५||  
 +
 
तं पुण्यं शुश्रुवुः शब्दं दिवि देवर्षयः स्थिताः|  
 
तं पुण्यं शुश्रुवुः शब्दं दिवि देवर्षयः स्थिताः|  
 
सामराः परमर्षीणां श्रुत्वा मुमुदिरे परम्||३६||  
 
सामराः परमर्षीणां श्रुत्वा मुमुदिरे परम्||३६||  
 +
 
अहो साध्विति निर्घोषो लोकांस्त्रीनन्ववा(ना)दयत्|  
 
अहो साध्विति निर्घोषो लोकांस्त्रीनन्ववा(ना)दयत्|  
 
नभसि स्निग्धगम्भीरो हर्षाद्भूतैरुदीरितः||३७||  
 
नभसि स्निग्धगम्भीरो हर्षाद्भूतैरुदीरितः||३७||  
 +
 
शिवो वायुर्ववौ सर्वा भाभिरुन्मीलिता दिशः|  
 
शिवो वायुर्ववौ सर्वा भाभिरुन्मीलिता दिशः|  
 
निपेतुः सजलाश्चैव दिव्याः कुसुमवृष्टयः||३८||  
 
निपेतुः सजलाश्चैव दिव्याः कुसुमवृष्टयः||३८||  
 +
 
अथाग्निवेशप्रमुखान् विविशुर्ज्ञानदेवताः|  
 
अथाग्निवेशप्रमुखान् विविशुर्ज्ञानदेवताः|  
 
बुद्धिः सिद्धिः स्मृतिर्मेधा धृतिः कीर्तिः क्षमा दया||३९||  
 
बुद्धिः सिद्धिः स्मृतिर्मेधा धृतिः कीर्तिः क्षमा दया||३९||  
 +
 
तानि चानुमतान्येषां तन्त्राणि परमर्षिभिः|  
 
तानि चानुमतान्येषां तन्त्राणि परमर्षिभिः|  
 
भ(भा)वाय भूतसङ्घानां प्रतिष्ठां भुवि लेभिरे||४०||
 
भ(भा)वाय भूतसङ्घानां प्रतिष्ठां भुवि लेभिरे||४०||
Line 365: Line 370:  
buddhērviśēṣastatrāsīnnōpadēśāntaraṁ munēḥ|  
 
buddhērviśēṣastatrāsīnnōpadēśāntaraṁ munēḥ|  
 
tantrasya kartā prathamamagnivēśō yatō'bhavat||32||  
 
tantrasya kartā prathamamagnivēśō yatō'bhavat||32||  
 +
 
atha bhēlādayaścakruḥ svaṁ svaṁ tantraṁ kr̥tāni ca|  
 
atha bhēlādayaścakruḥ svaṁ svaṁ tantraṁ kr̥tāni ca|  
 
śrāvayāmāsurātrēyaṁ sarṣisaṅghaṁ sumēdhasaḥ||33||  
 
śrāvayāmāsurātrēyaṁ sarṣisaṅghaṁ sumēdhasaḥ||33||  
 +
 
śrutvā sūtraṇamarthānāmr̥ṣayaḥ puṇyakarmaṇām|  
 
śrutvā sūtraṇamarthānāmr̥ṣayaḥ puṇyakarmaṇām|  
 
yathāvatsūtritamiti prahr̥ṣṭāstē'numēnirē||34||  
 
yathāvatsūtritamiti prahr̥ṣṭāstē'numēnirē||34||  
 +
 
sarva ēvāstuvaṁstāṁśca sarvabhūtahitaiṣiṇaḥ|  
 
sarva ēvāstuvaṁstāṁśca sarvabhūtahitaiṣiṇaḥ|  
 
sādhu [1] bhūtēṣvanukrōśa ityuccairabruvan samam||35||  
 
sādhu [1] bhūtēṣvanukrōśa ityuccairabruvan samam||35||  
 +
 
taṁ puṇyaṁ śuśruvuḥ śabdaṁ divi dēvarṣayaḥ sthitāḥ|  
 
taṁ puṇyaṁ śuśruvuḥ śabdaṁ divi dēvarṣayaḥ sthitāḥ|  
 
sāmarāḥ paramarṣīṇāṁ śrutvā mumudirē param||36||  
 
sāmarāḥ paramarṣīṇāṁ śrutvā mumudirē param||36||  
 +
 
ahō sādhviti nirghōṣō lōkāṁstrīnanvavā(nā)dayat|  
 
ahō sādhviti nirghōṣō lōkāṁstrīnanvavā(nā)dayat|  
 
nabhasi snigdhagambhīrō harṣādbhūtairudīritaḥ||37||  
 
nabhasi snigdhagambhīrō harṣādbhūtairudīritaḥ||37||  
 +
 
śivō vāyurvavau sarvā bhābhirunmīlitā diśaḥ|  
 
śivō vāyurvavau sarvā bhābhirunmīlitā diśaḥ|  
 
nipētuḥ sajalāścaiva divyāḥ kusumavr̥ṣṭayaḥ||38||  
 
nipētuḥ sajalāścaiva divyāḥ kusumavr̥ṣṭayaḥ||38||  
 +
 
athāgnivēśapramukhān viviśurjñānadēvatāḥ|  
 
athāgnivēśapramukhān viviśurjñānadēvatāḥ|  
 
buddhiḥ siddhiḥ smr̥tirmēdhā dhr̥tiḥ kīrtiḥ kṣamā dayā||39||  
 
buddhiḥ siddhiḥ smr̥tirmēdhā dhr̥tiḥ kīrtiḥ kṣamā dayā||39||  
 +
 
tāni cānumatānyēṣāṁ tantrāṇi paramarṣibhiḥ|  
 
tāni cānumatānyēṣāṁ tantrāṇi paramarṣibhiḥ|  
 
bha(bhā)vāya bhūtasaṅghānāṁ pratiṣṭhāṁ bhuvi lēbhirē||40||
 
bha(bhā)vāya bhūtasaṅghānāṁ pratiṣṭhāṁ bhuvi lēbhirē||40||
Line 384: Line 397:  
buddhervisheShastatrAsInnopadeshAntaraM muneH|  
 
buddhervisheShastatrAsInnopadeshAntaraM muneH|  
 
tantrasya kartA prathamamagnivesho yato~abhavat||32||  
 
tantrasya kartA prathamamagnivesho yato~abhavat||32||  
 +
 
atha bhelAdayashcakruH svaM svaM tantraM kRutAni ca|  
 
atha bhelAdayashcakruH svaM svaM tantraM kRutAni ca|  
 
shrAvayAmAsurAtreyaM sarShisa~gghaM sumedhasaH||33||  
 
shrAvayAmAsurAtreyaM sarShisa~gghaM sumedhasaH||33||  
 +
 
shrutvA sUtraNamarthAnAmRuShayaH puNyakarmaNAm|  
 
shrutvA sUtraNamarthAnAmRuShayaH puNyakarmaNAm|  
 
yathAvatsUtritamiti prahRuShTAste~anumenire||34||  
 
yathAvatsUtritamiti prahRuShTAste~anumenire||34||  
 +
 
sarva evAstuvaMstAMshca sarvabhUtahitaiShiNaH|  
 
sarva evAstuvaMstAMshca sarvabhUtahitaiShiNaH|  
 
sAdhu [1] bhUteShvanukrosha ityuccairabruvan samam||35||  
 
sAdhu [1] bhUteShvanukrosha ityuccairabruvan samam||35||  
 +
 
taM puNyaM shushruvuH shabdaM divi devarShayaH sthitAH|  
 
taM puNyaM shushruvuH shabdaM divi devarShayaH sthitAH|  
 
sAmarAH paramarShINAM shrutvA mumudire param||36||  
 
sAmarAH paramarShINAM shrutvA mumudire param||36||  
 +
 
aho sAdhviti nirghoSho lokAMstrInanvavA(nA)dayat|  
 
aho sAdhviti nirghoSho lokAMstrInanvavA(nA)dayat|  
 
nabhasi snigdhagambhIro harShAdbhUtairudIritaH||37||  
 
nabhasi snigdhagambhIro harShAdbhUtairudIritaH||37||  
 +
 
shivo vAyurvavau sarvA bhAbhirunmIlitA dishaH|  
 
shivo vAyurvavau sarvA bhAbhirunmIlitA dishaH|  
 
nipetuH sajalAshcaiva divyAH kusumavRuShTayaH||38||  
 
nipetuH sajalAshcaiva divyAH kusumavRuShTayaH||38||  
 +
 
athAgniveshapramukhAn vivishurj~jAnadevatAH|  
 
athAgniveshapramukhAn vivishurj~jAnadevatAH|  
 
buddhiH siddhiH smRutirmedhA dhRutiH kIrtiH kShamA dayA||39||  
 
buddhiH siddhiH smRutirmedhA dhRutiH kIrtiH kShamA dayA||39||  
 +
 
tAni cAnumatAnyeShAM tantrANi paramarShibhiH|  
 
tAni cAnumatAnyeShAM tantrANi paramarShibhiH|  
 
bha(bhA)vAya bhUtasa~gghAnAM pratiShThAM bhuvi lebhire||40||
 
bha(bhA)vAya bhUtasa~gghAnAM pratiShThAM bhuvi lebhire||40||

Navigation menu