Changes

Jump to navigation Jump to search
Line 196: Line 196:  
एवं विशुद्धकोष्ठस्य कायाग्निरभिवर्धते|  
 
एवं विशुद्धकोष्ठस्य कायाग्निरभिवर्धते|  
 
व्याधयश्चोपशाम्यन्ति प्रकृतिश्चानुवर्तते||१७||  
 
व्याधयश्चोपशाम्यन्ति प्रकृतिश्चानुवर्तते||१७||  
 +
 
इन्द्रियाणि मनोबुद्धिर्वर्णश्चास्य प्रसीदति|  
 
इन्द्रियाणि मनोबुद्धिर्वर्णश्चास्य प्रसीदति|  
 
बलं पुष्टिरपत्यं च वृषता चास्य जायते||१८||  
 
बलं पुष्टिरपत्यं च वृषता चास्य जायते||१८||  
 +
 
जरां कृच्छ्रेण लभते चिरं जीवत्यनामयः|  
 
जरां कृच्छ्रेण लभते चिरं जीवत्यनामयः|  
 
तस्मात् संशोधनं काले युक्तियुक्तं पिबेन्नरः||१९||  
 
तस्मात् संशोधनं काले युक्तियुक्तं पिबेन्नरः||१९||  
 +
 
ēvaṁ viśuddhakōṣṭhasya kāyāgnirabhivardhatē|  
 
ēvaṁ viśuddhakōṣṭhasya kāyāgnirabhivardhatē|  
 
vyādhayaścōpaśāmyanti prakr̥tiścānuvartatē||17||  
 
vyādhayaścōpaśāmyanti prakr̥tiścānuvartatē||17||  
 +
 
indriyāṇi manōbuddhirvarṇaścāsya prasīdati|  
 
indriyāṇi manōbuddhirvarṇaścāsya prasīdati|  
 
balaṁ puṣṭirapatyaṁ ca vr̥ṣatā cāsya jāyatē||18||  
 
balaṁ puṣṭirapatyaṁ ca vr̥ṣatā cāsya jāyatē||18||  
 +
 
jarāṁ kr̥cchrēṇa labhatē ciraṁ jīvatyanāmayaḥ|  
 
jarāṁ kr̥cchrēṇa labhatē ciraṁ jīvatyanāmayaḥ|  
 
tasmāt saṁśōdhanaṁ kālē yuktiyuktaṁ pibēnnaraḥ||19||  
 
tasmāt saṁśōdhanaṁ kālē yuktiyuktaṁ pibēnnaraḥ||19||  
 +
 
evaM vishuddhakoShThasya kAyAgnirabhivardhate|  
 
evaM vishuddhakoShThasya kAyAgnirabhivardhate|  
 
vyAdhayashcopashAmyanti prakRutishcAnuvartate||17||  
 
vyAdhayashcopashAmyanti prakRutishcAnuvartate||17||  
 +
 
indriyANi manobuddhirvarNashcAsya prasIdati|  
 
indriyANi manobuddhirvarNashcAsya prasIdati|  
 
balaM puShTirapatyaM ca vRuShatA cAsya jAyate||18||  
 
balaM puShTirapatyaM ca vRuShatA cAsya jAyate||18||  
 +
 
jarAM kRucchreNa labhate ciraM jIvatyanAmayaH|  
 
jarAM kRucchreNa labhate ciraM jIvatyanAmayaH|  
 
tasmAt saMshodhanaM kAle yuktiyuktaM pibennaraH||19||
 
tasmAt saMshodhanaM kAle yuktiyuktaM pibennaraH||19||
Administration of therapies, leading to elimination of vitiated doshas, results in the following effects: enhancement of digestion / metabolism, pacification of diseases, restoration of normal health, improvement in clarity of sense organs, mind, intellect & complexion, promotion of strength, plumpness, progeny & virility, delayed ageing, and longevity. Therefore, one should take recourse to a skillfully administered purificatory therapy at an appropriate time. (17-19)
+
 
Prevention of recurrence of disease:
+
Administration of therapies, leading to elimination of vitiated ''doshas'', results in the following effects: enhancement of digestion / metabolism, pacification of diseases, restoration of normal health, improvement in clarity of sense organs, mind, intellect and complexion, promotion of strength, plumpness, progeny and virility, delayed ageing, and longevity. Therefore, one should take recourse to a skillfully administered purificatory therapy at an appropriate time. [17-19]
 +
 
 +
==== Prevention of recurrence of disease ====
 +
 
 
दोषाः कदाचित् कुप्यन्ति जिता लङ्घनपाचनैः|  
 
दोषाः कदाचित् कुप्यन्ति जिता लङ्घनपाचनैः|  
 
जिताः संशोधनैर्ये तु न तेषां पुनरुद्भवः||२०||  
 
जिताः संशोधनैर्ये तु न तेषां पुनरुद्भवः||२०||  
 +
 
दोषाणां च द्रुमाणां च मूलेऽनुपहते सति|  
 
दोषाणां च द्रुमाणां च मूलेऽनुपहते सति|  
 
रोगाणां प्रसवानां च गतानामागतिर्ध्रुवा||२१||  
 
रोगाणां प्रसवानां च गतानामागतिर्ध्रुवा||२१||  
 +
 
dōṣāḥ kadācit kupyanti jitā laṅghanapācanaiḥ|  
 
dōṣāḥ kadācit kupyanti jitā laṅghanapācanaiḥ|  
 
jitāḥ saṁśōdhanairyē tu na tēṣāṁ punarudbhavaḥ||20||  
 
jitāḥ saṁśōdhanairyē tu na tēṣāṁ punarudbhavaḥ||20||  
 +
 
dōṣāṇāṁ ca drumāṇāṁ ca mūlē'nupahatē sati|  
 
dōṣāṇāṁ ca drumāṇāṁ ca mūlē'nupahatē sati|  
 
rōgāṇāṁ prasavānāṁ ca gatānāmāgatirdhruvā||21||  
 
rōgāṇāṁ prasavānāṁ ca gatānāmāgatirdhruvā||21||  
Line 225: Line 239:  
doShAH kadAcit kupyanti jitA la~gghanapAcanaiH|  
 
doShAH kadAcit kupyanti jitA la~gghanapAcanaiH|  
 
jitAH saMshodhanairye tu na teShAM punarudbhavaH||20||  
 
jitAH saMshodhanairye tu na teShAM punarudbhavaH||20||  
 +
 
doShANAM ca drumANAM ca mUle~anupahate sati|  
 
doShANAM ca drumANAM ca mUle~anupahate sati|  
 
rogANAM prasavAnAM ca gatAnAmAgatirdhruvA||21||  
 
rogANAM prasavAnAM ca gatAnAmAgatirdhruvA||21||  
Morbid doshas relieved by fasting & digestive drugs may sometimes get aggravated again, but those that are evacuated by purification therapies do not recur. Doshas, like plants, if not uprooted completely, would recur or relapse almost certainly. (20-21)
+
 
Post purification measures:
+
Morbid ''doshas'' relieved by fasting and digestive drugs may sometimes get aggravated again, but those that are evacuated by purification therapies do not recur. ''Doshas'', like plants, if not uprooted completely, would recur or relapse almost certainly. [20-21]
 +
 
 +
==== Post purification measures ====
 +
 
 
भेषजक्षपिते पथ्यमाहारैरेव बृंहणम्|  
 
भेषजक्षपिते पथ्यमाहारैरेव बृंहणम्|  
 
घृतमांसरसक्षीरहृद्ययूषोपसंहितैः||२२||  
 
घृतमांसरसक्षीरहृद्ययूषोपसंहितैः||२२||  
 +
 
अभ्यङ्गोत्सादनैः स्नानैर्निरूहैः सानुवासनैः|  
 
अभ्यङ्गोत्सादनैः स्नानैर्निरूहैः सानुवासनैः|  
 
तथा स लभते शर्म युज्यते चायुषा चिरम्||२३||
 
तथा स लभते शर्म युज्यते चायुषा चिरम्||२३||
 +
 
bhēṣajakṣapitē pathyamāhārairēva br̥ṁhaṇam|  
 
bhēṣajakṣapitē pathyamāhārairēva br̥ṁhaṇam|  
 
ghr̥tamāṁsarasakṣīrahr̥dyayūṣōpasaṁhitaiḥ||22||  
 
ghr̥tamāṁsarasakṣīrahr̥dyayūṣōpasaṁhitaiḥ||22||  
 +
 
abhyaṅgōtsādanaiḥ snānairnirūhaiḥ sānuvāsanaiḥ|  
 
abhyaṅgōtsādanaiḥ snānairnirūhaiḥ sānuvāsanaiḥ|  
 
tathā sa labhatē śarma yujyatē cāyuṣā ciram||23||
 
tathā sa labhatē śarma yujyatē cāyuṣā ciram||23||
 +
 
bheShajakShapite pathyamAhAraireva bRuMhaNam|  
 
bheShajakShapite pathyamAhAraireva bRuMhaNam|  
 
ghRutamAMsarasakShIrahRudyayUShopasaMhitaiH||22||  
 
ghRutamAMsarasakShIrahRudyayUShopasaMhitaiH||22||  
 +
 
abhya~ggotsAdanaiH snAnairnirUhaiH sAnuvAsanaiH|  
 
abhya~ggotsAdanaiH snAnairnirUhaiH sAnuvAsanaiH|  
 
tathA sa labhate sharma yujyate cAyuShA ciram||23||  
 
tathA sa labhate sharma yujyate cAyuShA ciram||23||  
For those weakened by purification therapy, restoration of one’s health could be done by prescribing a nourishing diet regimen that would include ghee, relishing soup (including preparations with meat), and milk. The patient should also be advised massage, bath, and evacuative & unctuous enema. This process of purification followed by rejuvenation or restoration of one’s health bestows happiness & longevity to the patient. (22-23)
+
 
 +
For those weakened by purification therapy, restoration of one’s health could be done by prescribing a nourishing diet regimen that would include ''ghee'', relishing soup (including preparations with meat), and milk. The patient should also be advised massage, bath, and evacuative & unctuous enema. This process of purification followed by rejuvenation or restoration of one’s health bestows happiness & longevity to the patient. [22-23]
 +
 
 
Treatment of excess and inadequate purification therapy:
 
Treatment of excess and inadequate purification therapy:
 
अतियोगानुबद्धानां सर्पिःपानं प्रशस्यते|  
 
अतियोगानुबद्धानां सर्पिःपानं प्रशस्यते|  

Navigation menu