Changes

Line 585: Line 585:  
दुर्बलेक्रूरकोष्ठेचतीव्रदोषेतनुर्मृदुः|  
 
दुर्बलेक्रूरकोष्ठेचतीव्रदोषेतनुर्मृदुः|  
 
शीतोऽल्पश्चावृतोदोषैर्बस्तिस्तद्विहतोऽनिलः||४३||  
 
शीतोऽल्पश्चावृतोदोषैर्बस्तिस्तद्विहतोऽनिलः||४३||  
 +
 
मार्गैर्गात्राणिसन्धावन्नूर्ध्वंमूर्ध्निविहन्यते|  
 
मार्गैर्गात्राणिसन्धावन्नूर्ध्वंमूर्ध्निविहन्यते|  
 
ग्रीवांमन्येचगृह्णातिशिरःकण्ठंभिनत्तिच||४४||  
 
ग्रीवांमन्येचगृह्णातिशिरःकण्ठंभिनत्तिच||४४||  
 +
 
बाधिर्यंकर्णनादंचपीनसंनेत्रविभ्रमम्|  
 
बाधिर्यंकर्णनादंचपीनसंनेत्रविभ्रमम्|  
 
कुर्यादभ्यञ्जनंतैललवणेनयथाविधि||४५||  
 
कुर्यादभ्यञ्जनंतैललवणेनयथाविधि||४५||  
 +
 
युञ्ज्यात्प्रधमनैर्नस्यैर्धूमैरस्यविरेचयेत्|  
 
युञ्ज्यात्प्रधमनैर्नस्यैर्धूमैरस्यविरेचयेत्|  
 
तीक्ष्णानुलोमिकेनाथस्निग्धंभुक्तेऽनुवासयेत् ||४६||
 
तीक्ष्णानुलोमिकेनाथस्निग्धंभुक्तेऽनुवासयेत् ||४६||
 +
 
durbalēkrūrakōṣṭhēcatīvradōṣē tanurmr̥duḥ|  
 
durbalēkrūrakōṣṭhēcatīvradōṣē tanurmr̥duḥ|  
 
śītō:'lpaścāvr̥tōdōṣairbastistadvihatō:'nilaḥ||43||  
 
śītō:'lpaścāvr̥tōdōṣairbastistadvihatō:'nilaḥ||43||  
 +
 
mārgairgātrāṇisandhāvannūrdhvaṁ mūrdhnivihanyatē|  
 
mārgairgātrāṇisandhāvannūrdhvaṁ mūrdhnivihanyatē|  
 
grīvāṁmanyēcagr̥hṇātiśiraḥ kaṇṭhaṁ bhinattica||44||  
 
grīvāṁmanyēcagr̥hṇātiśiraḥ kaṇṭhaṁ bhinattica||44||  
 +
 
bādhiryaṁkarṇanādaṁcapīnasaṁ nētravibhramam|  
 
bādhiryaṁkarṇanādaṁcapīnasaṁ nētravibhramam|  
 
kuryādabhyañjanaṁtailalavaṇēnayathāvidhi||45||  
 
kuryādabhyañjanaṁtailalavaṇēnayathāvidhi||45||  
 +
 
yuñjyātpradhamanairnasyairdhūmairasyavirēcayēt|  
 
yuñjyātpradhamanairnasyairdhūmairasyavirēcayēt|  
 
tīkṣṇānulōmikēnāthasnigdhaṁ bhuktē:'nuvāsayēt ||46||
 
tīkṣṇānulōmikēnāthasnigdhaṁ bhuktē:'nuvāsayēt ||46||
 +
 
durbale krUrakoShThe ca tIvradoShe tanurmRuduH|  
 
durbale krUrakoShThe ca tIvradoShe tanurmRuduH|  
 
shIto~alpashcAvRuto doShairbastistadvihato~anilaH||43||  
 
shIto~alpashcAvRuto doShairbastistadvihato~anilaH||43||  
 +
 
mArgairgAtrANi  sandhAvannUrdhvaM mUrdhni  vihanyate|  
 
mArgairgAtrANi  sandhAvannUrdhvaM mUrdhni  vihanyate|  
 
grIvAM manye ca gRuhNAti  shiraH kaNThaM bhinatti ca||44||  
 
grIvAM manye ca gRuhNAti  shiraH kaNThaM bhinatti ca||44||  
 +
 
bAdhiryaM karNanAdaM ca pInasaM netravibhramam|  
 
bAdhiryaM karNanAdaM ca pInasaM netravibhramam|  
 
kuryAdabhya~jjanaM tailalavaNena  yathAvidhi||45||  
 
kuryAdabhya~jjanaM tailalavaNena  yathAvidhi||45||  
 +
 
yu~jjyAt pradhamanairnasyairdhUmairasya  virecayet|  
 
yu~jjyAt pradhamanairnasyairdhUmairasya  virecayet|  
 
tIkShNAnulomikenAtha snigdhaM bhukte~anuvAsayet  ||46||  
 
tIkShNAnulomikenAtha snigdhaM bhukte~anuvAsayet  ||46||  
 +
 
Etiology, clinical manifestation and management of shiro-arti basti complication:
 
Etiology, clinical manifestation and management of shiro-arti basti complication:
 
Shiro-arti complication occurs when basti having qualities of tanu (not thick), mridu (mild), shita(cold) quality and in less dose administered to patients of durbala (weak), krura koshtha(hard bowel) and tivra dosha (severely vitiated dosha).
 
Shiro-arti complication occurs when basti having qualities of tanu (not thick), mridu (mild), shita(cold) quality and in less dose administered to patients of durbala (weak), krura koshtha(hard bowel) and tivra dosha (severely vitiated dosha).