Changes

Jump to navigation Jump to search
Line 272: Line 272:     
तिर्यक् प्रणीते तु न याति धारा गुदे व्रणः स्याच्चलिते तु नेत्रे||२०||  
 
तिर्यक् प्रणीते तु न याति धारा गुदे व्रणः स्याच्चलिते तु नेत्रे||२०||  
 +
 
दत्तः शनैर्नाशयमेति बस्तिः कण्ठं प्रधावत्यतिपीडितश्च|  
 
दत्तः शनैर्नाशयमेति बस्तिः कण्ठं प्रधावत्यतिपीडितश्च|  
 
शीतस्त्वतिस्तम्भकरो विदाहं मूर्च्छां च कुर्यादतिमात्रमुष्णः||२१||  
 
शीतस्त्वतिस्तम्भकरो विदाहं मूर्च्छां च कुर्यादतिमात्रमुष्णः||२१||  
 +
 
स्निग्धोऽतिजाड्यं पवनं तु रूक्षस्तन्वल्पमात्रालवणस्त्वयोगम्|  
 
स्निग्धोऽतिजाड्यं पवनं तु रूक्षस्तन्वल्पमात्रालवणस्त्वयोगम्|  
 
करोति मात्राभ्यधिकोऽतियोगं क्षामं तु सान्द्रः सुचिरेण चैति||२२||  
 
करोति मात्राभ्यधिकोऽतियोगं क्षामं तु सान्द्रः सुचिरेण चैति||२२||  
 +
 
दाहातिसारौ लवणोऽति कुर्यात्तस्मात् सुयुक्तं सममेव दद्यात्|२३|  
 
दाहातिसारौ लवणोऽति कुर्यात्तस्मात् सुयुक्तं सममेव दद्यात्|२३|  
 +
 
tiryak praṇītē tu na yāti dhārā gudē vraṇaḥ syāccalitē tu nētrē||20||  
 
tiryak praṇītē tu na yāti dhārā gudē vraṇaḥ syāccalitē tu nētrē||20||  
 +
 
dattaḥ śanairnāśayamēti bastiḥ kaṇṭhaṁ pradhāvatyatipīḍitaśca|  
 
dattaḥ śanairnāśayamēti bastiḥ kaṇṭhaṁ pradhāvatyatipīḍitaśca|  
 
śītastvatistambhakarō vidāhaṁ mūrcchāṁ ca kuryādatimātramuṣṇaḥ||21||  
 
śītastvatistambhakarō vidāhaṁ mūrcchāṁ ca kuryādatimātramuṣṇaḥ||21||  
 +
 
snigdhō'tijāḍyaṁ pavanaṁ tu rūkṣastanvalpamātrālavaṇastvayōgam|  
 
snigdhō'tijāḍyaṁ pavanaṁ tu rūkṣastanvalpamātrālavaṇastvayōgam|  
 
karōti mātrābhyadhikō'tiyōgaṁ kṣāmaṁ tu sāndraḥ sucirēṇa caiti||22||  
 
karōti mātrābhyadhikō'tiyōgaṁ kṣāmaṁ tu sāndraḥ sucirēṇa caiti||22||  
 +
 
dāhātisārau lavaṇō'ti kuryāttasmāt suyuktaṁ samamēva dadyāt|23|
 
dāhātisārau lavaṇō'ti kuryāttasmāt suyuktaṁ samamēva dadyāt|23|
 +
 
tiryak praNIte tu na yAti dhArA gude vraNaH syAccalite tu netre||20||  
 
tiryak praNIte tu na yAti dhArA gude vraNaH syAccalite tu netre||20||  
 +
 
dattaH shanairnAshayameti bastiH kaNThaM pradhAvatyatipIDitashca|  
 
dattaH shanairnAshayameti bastiH kaNThaM pradhAvatyatipIDitashca|  
 
shItastvatistambhakaro vidAhaM mUrcchAM ca kuryAdatimAtramuShNaH||21||  
 
shItastvatistambhakaro vidAhaM mUrcchAM ca kuryAdatimAtramuShNaH||21||  
 +
 
snigdho~atijADyaM pavanaM tu rUkShastanvalpamAtrAlavaNastvayogam|  
 
snigdho~atijADyaM pavanaM tu rUkShastanvalpamAtrAlavaNastvayogam|  
 
karoti mAtrAbhyadhiko~atiyogaM kShAmaM tu sAndraH sucireNa caiti||22||  
 
karoti mAtrAbhyadhiko~atiyogaM kShAmaM tu sAndraH sucireNa caiti||22||  
 +
 
dAhAtisArau lavaNo~ati kuryAttasmAt suyuktaM samameva dadyAt|23|
 
dAhAtisArau lavaNo~ati kuryAttasmAt suyuktaM samameva dadyAt|23|
If the nozzle is obliquely inserted, then the fluid will not flow into the rectum. If the nozzle is shifted from one place to the other, then this may cause anal injury. If the bladder is compressed slowly, then the enema- fluid may not reach the colon. If the bladder is strongly compressed, then the fluid may rush very fast even up to the throat. If the enema- fluid is very cold, then it may cause stiffness. If the enema – fluid is very hot, then it may cause burning sensation and fainting. If the enema – fluid is very unctuous, then it may cause numbness. If the enema- fluid is ati ruksha, then it may cause aggravation of vāyu. If the enema – fluid is very thin or added with less quantity of salt, then it may lead to ayoga. If the enema- fluid is administered in large quantity, then it may cause ati- yoga. If the enema-fluid is vicid, then it may cause emaciation of the patient, and it moves in the colon very slowly. If the enema- fluid contains salt in excess, then it may cause burning sensation and diarrhoea. Therefore, basti should be properly administered.(20-221/2)
+
 
 +
If the nozzle is obliquely inserted, then the fluid will not flow into the rectum. If the nozzle is shifted from one place to the other, then this may cause anal injury. If the bladder is compressed slowly, then the enema- fluid may not reach the colon. If the bladder is strongly compressed, then the fluid may rush very fast even up to the throat. If the enema- fluid is very cold, then it may cause stiffness. If the enema – fluid is very hot, then it may cause burning sensation and fainting. If the enema – fluid is very unctuous, then it may cause numbness. If the enema- fluid is ''ati ruksha'', then it may cause aggravation of ''vayu''. If the enema – fluid is very thin or added with less quantity of salt, then it may lead to ''ayoga''. If the enema- fluid is administered in large quantity, then it may cause ''ati- yoga''. If the enema-fluid is viscid, then it may cause emaciation of the patient, and it moves in the colon very slowly. If the enema- fluid contains salt in excess, then it may cause burning sensation and diarrhea. Therefore, ''basti'' should be properly administered.[20-221/2]
    
==== Sequence in preparation of basti formulation ====
 
==== Sequence in preparation of basti formulation ====

Navigation menu