Changes

Line 38: Line 38:  
अथातोऽष्टौनिन्दितीयमध्यायं व्याख्यास्यामः||१||  
 
अथातोऽष्टौनिन्दितीयमध्यायं व्याख्यास्यामः||१||  
 
इति ह स्माह भगवानात्रेयः||२||  
 
इति ह स्माह भगवानात्रेयः||२||  
 +
 
athātō'ṣṭauninditīyamadhyāyaṁ vyākhyāsyāmaḥ||1||  
 
athātō'ṣṭauninditīyamadhyāyaṁ vyākhyāsyāmaḥ||1||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
 +
 
athAto~aShTauninditIyamadhyAyaM vyAkhyAsyAmaH||1||  
 
athAto~aShTauninditIyamadhyAyaM vyAkhyAsyAmaH||1||  
 
iti ha smAha bhagavAnAtreyaH||2||
 
iti ha smAha bhagavAnAtreyaH||2||
Line 49: Line 51:     
इह खलु शरीरमधिकृत्याष्टौ पुरुषा निन्दिता भवन्ति; तद्यथा- अतिदीर्घश्च, अतिह्रस्वश्च, अतिलोमा च, अलोमा च, अतिकृष्णश्च, अतिगौरश्च, अतिस्थूलश्च, अतिकृशश्चेति||३||  
 
इह खलु शरीरमधिकृत्याष्टौ पुरुषा निन्दिता भवन्ति; तद्यथा- अतिदीर्घश्च, अतिह्रस्वश्च, अतिलोमा च, अलोमा च, अतिकृष्णश्च, अतिगौरश्च, अतिस्थूलश्च, अतिकृशश्चेति||३||  
 +
 
iha khalu śarīramadhikr̥tyāṣṭau puruṣā ninditā bhavanti; tadyathā- atidīrghaśca, atihrasvaśca, atilōmā ca,alōmā ca, atikr̥ṣṇaśca, atigauraśca, atisthūlaśca, atikr̥śaścēti||3||  
 
iha khalu śarīramadhikr̥tyāṣṭau puruṣā ninditā bhavanti; tadyathā- atidīrghaśca, atihrasvaśca, atilōmā ca,alōmā ca, atikr̥ṣṇaśca, atigauraśca, atisthūlaśca, atikr̥śaścēti||3||  
   Line 55: Line 58:  
In the context of the body (structure and appearance), the following eight types of persons are considered undesirable - too tall, too short, too hairy, hairless, too dark, too light (complexioned), too obese and too lean [3]
 
In the context of the body (structure and appearance), the following eight types of persons are considered undesirable - too tall, too short, too hairy, hairless, too dark, too light (complexioned), too obese and too lean [3]
   −
==== Eight inherent defects of obesity ====
+
==== Eight inherent sequelae of obesity ====
    
तत्रातिस्थूलकृशयोर्भूय एवापरे निन्दितविशेषा भवन्ति |  
 
तत्रातिस्थूलकृशयोर्भूय एवापरे निन्दितविशेषा भवन्ति |