Changes

Jump to navigation Jump to search
Line 334: Line 334:  
तत्र यदध्यात्मविदां धर्मपथस्थानां धर्मप्रकाशकानां वा मातृपितृभ्रातृबन्धुगुरुजनस्य वा विकारप्रशमने प्रयत्नवान् भवति,यच्चायुर्वेदोक्तमध्यात्ममनुध्यायति वेदयत्यनुविधीयते वा, सोऽस्य परो धर्मः; या पुनरीश्वराणां वसुमतां वा सकाशात्सुखोपहारनिमित्ता भवत्यर्थावाप्तिरारक्षणं च, या च स्वपरिगृहीतानां प्राणिनामातुर्यादारक्षा, सोऽस्यार्थः; यत् पुनरस्यविद्वद्ग्रहणयशः [२] शरण्यत्वं च, या च सम्मानशुश्रूषा, यच्चेष्टानां विषयाणामारोग्यमाधत्ते सोऽस्य कामः|  
 
तत्र यदध्यात्मविदां धर्मपथस्थानां धर्मप्रकाशकानां वा मातृपितृभ्रातृबन्धुगुरुजनस्य वा विकारप्रशमने प्रयत्नवान् भवति,यच्चायुर्वेदोक्तमध्यात्ममनुध्यायति वेदयत्यनुविधीयते वा, सोऽस्य परो धर्मः; या पुनरीश्वराणां वसुमतां वा सकाशात्सुखोपहारनिमित्ता भवत्यर्थावाप्तिरारक्षणं च, या च स्वपरिगृहीतानां प्राणिनामातुर्यादारक्षा, सोऽस्यार्थः; यत् पुनरस्यविद्वद्ग्रहणयशः [२] शरण्यत्वं च, या च सम्मानशुश्रूषा, यच्चेष्टानां विषयाणामारोग्यमाधत्ते सोऽस्य कामः|  
 
इति यथाप्रश्नमुक्तमशेषेण||२९||  
 
इति यथाप्रश्नमुक्तमशेषेण||२९||  
 +
 
sa cādhyētavyō brāhmaṇarājanyavaiśyaiḥ|  
 
sa cādhyētavyō brāhmaṇarājanyavaiśyaiḥ|  
 
tatrānugrahārthaṁ prāṇināṁ brāhmaṇaiḥ, ārakṣārthaṁ rājanyaiḥ, vr̥ttyarthaṁ vaiśyaiḥ; sāmānyatō vādharmārthakāmaparigrahārthaṁ sarvaiḥ|  
 
tatrānugrahārthaṁ prāṇināṁ brāhmaṇaiḥ, ārakṣārthaṁ rājanyaiḥ, vr̥ttyarthaṁ vaiśyaiḥ; sāmānyatō vādharmārthakāmaparigrahārthaṁ sarvaiḥ|  
 
tatra yadadhyātmavidāṁ dharmapathasthānāṁ dharmaprakāśakānāṁ vāmātr̥pitr̥bhrātr̥bandhugurujanasya vā vikārapraśamanē prayatnavān bhavati,yaccāyurvēdōktamadhyātmamanudhyāyati vēdayatyanuvidhīyatē vā, sō'sya parō dharmaḥ; yāpunarīśvarāṇāṁ vasumatāṁ vā sakāśāt sukhōpahāranimittā bhavatyarthāvāptirārakṣaṇaṁ ca, yā casvaparigr̥hītānāṁ prāṇināmāturyādārakṣā, sō'syārthaḥ; yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṁ ca, yā ca sammānaśuśrūṣā, yaccēṣṭānāṁ viṣayāṇāmārōgyamādhattē sō'sya kāmaḥ|  
 
tatra yadadhyātmavidāṁ dharmapathasthānāṁ dharmaprakāśakānāṁ vāmātr̥pitr̥bhrātr̥bandhugurujanasya vā vikārapraśamanē prayatnavān bhavati,yaccāyurvēdōktamadhyātmamanudhyāyati vēdayatyanuvidhīyatē vā, sō'sya parō dharmaḥ; yāpunarīśvarāṇāṁ vasumatāṁ vā sakāśāt sukhōpahāranimittā bhavatyarthāvāptirārakṣaṇaṁ ca, yā casvaparigr̥hītānāṁ prāṇināmāturyādārakṣā, sō'syārthaḥ; yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṁ ca, yā ca sammānaśuśrūṣā, yaccēṣṭānāṁ viṣayāṇāmārōgyamādhattē sō'sya kāmaḥ|  
 
iti yathāpraśnamuktamaśēṣēṇa||29||  
 
iti yathāpraśnamuktamaśēṣēṇa||29||  
 +
 
sa cAdhyetavyo brAhmaNarAjanyavaishyaiH|  
 
sa cAdhyetavyo brAhmaNarAjanyavaishyaiH|  
 
tatrAnugrahArthaM prANinAM brAhmaNaiH, ArakShArthaM  rAjanyaiH, vRuttyarthaM vaishyaiH;sAmAnyato vA dharmArthakAmaparigrahArthaM sarvaiH|  
 
tatrAnugrahArthaM prANinAM brAhmaNaiH, ArakShArthaM  rAjanyaiH, vRuttyarthaM vaishyaiH;sAmAnyato vA dharmArthakAmaparigrahArthaM sarvaiH|  
 
tatra yadadhyAtmavidAM dharmapathasthAnAM dharmaprakAshakAnAM vAmAtRupitRubhrAtRubandhugurujanasya vA vikAraprashamane prayatnavAn bhavati,yaccAyurvedoktamadhyAtmamanudhyAyati vedayatyanuvidhIyate vA, so~asya paro dharmaH; yApunarIshvarANAM vasumatAM vA sakAshAt sukhopahAranimittA bhavatyarthAvAptirArakShaNaM ca, yA casvaparigRuhItAnAM prANinAmAturyAdArakShA, so~asyArthaH; yat punarasya vidvadgrahaNayashaH sharaNyatvaM ca, yA ca sammAnashushrUShA, yacceShTAnAM viShayANAmArogyamAdhatte so~asyakAmaH|  
 
tatra yadadhyAtmavidAM dharmapathasthAnAM dharmaprakAshakAnAM vAmAtRupitRubhrAtRubandhugurujanasya vA vikAraprashamane prayatnavAn bhavati,yaccAyurvedoktamadhyAtmamanudhyAyati vedayatyanuvidhIyate vA, so~asya paro dharmaH; yApunarIshvarANAM vasumatAM vA sakAshAt sukhopahAranimittA bhavatyarthAvAptirArakShaNaM ca, yA casvaparigRuhItAnAM prANinAmAturyAdArakShA, so~asyArthaH; yat punarasya vidvadgrahaNayashaH sharaNyatvaM ca, yA ca sammAnashushrUShA, yacceShTAnAM viShayANAmArogyamAdhatte so~asyakAmaH|  
 
iti yathAprashnamuktamasheSheNa||29||
 
iti yathAprashnamuktamasheSheNa||29||
Ayurveda should be studied by Brahmanas (for providing solace to all), Kings (for protecting his subjects), and Vaishyas or businesspeople (for earning their livelihood). In general, Ayurveda can be studied by all for the attainment of righteousness, wealth, and desire. Righteousness can be attained by treating spiritual scholars who practice and propagate righteousness as a mother, father, a brother, a friend or as a superior. Righteousness can also be achieved by studying and practicing the spiritual knowledge contained in Ayurveda. One can earn wealth and protection by treating kings and other wealthy individuals. The practitioner of Ayurveda can also protect his subordinates and servants by his practice. He can fulfill his desires by gaining respect from the learned people for his abilities to protect others, by reputation, and by keeping his beloved ones like his spouse free from diseases. Thus, all the queries are answered in their entirety. [29]
+
 
Eight segments to be learned in Ayurveda:
+
[https://en.wikipedia.org/wiki/Ayurveda Ayurveda] should be studied by ''Brahmanas'' (for providing solace to all), Kings (for protecting his subjects), and ''Vaishyas'' or traders/business-people (for earning their livelihood). In general, [https://en.wikipedia.org/wiki/Ayurveda Ayurveda] can be studied by all for the attainment of righteousness, wealth, and desire. Righteousness can be attained by treating spiritual scholars who practice and propagate righteousness as a mother, father, a brother, a friend or as a superior. Righteousness can also be achieved by studying and practicing the spiritual knowledge contained in [https://en.wikipedia.org/wiki/Ayurveda Ayurveda]. One can earn wealth and protection by treating kings and other wealthy individuals. The practitioner of [https://en.wikipedia.org/wiki/Ayurveda Ayurveda] can also protect his subordinates and servants by his practice. He can fulfill his desires by gaining respect from the learned people for his abilities to protect others, by reputation, and by keeping his beloved ones like his spouse free from diseases. Thus, all the queries are answered in their entirety. [29]
 +
 
 +
==== Eight segments to be learned in [https://en.wikipedia.org/wiki/Ayurveda Ayurveda] ====
 +
 
 
अथ भिषगादित एव भिषजा प्रष्टव्योऽष्टविधं भवति- तन्त्रं, तन्त्रार्थान्, स्थानं, स्थानार्थान्, अध्यायम्, अध्यायार्थान्, प्रश्नं,प्रश्नार्थांश्चेति; पृष्टेन चैतद्वक्तव्यमशेषेण वाक्यशो वाक्यार्थशोऽर्थावयवशश्चेति ||३०||  
 
अथ भिषगादित एव भिषजा प्रष्टव्योऽष्टविधं भवति- तन्त्रं, तन्त्रार्थान्, स्थानं, स्थानार्थान्, अध्यायम्, अध्यायार्थान्, प्रश्नं,प्रश्नार्थांश्चेति; पृष्टेन चैतद्वक्तव्यमशेषेण वाक्यशो वाक्यार्थशोऽर्थावयवशश्चेति ||३०||  
 
atha bhiṣagādita ēva bhiṣajā praṣṭavyō'ṣṭavidhaṁ bhavati-tantraṁ, tantrārthān, sthānaṁ, sthānārthān,adhyāyam, adhyāyārthān, praśnaṁ, praśnārthāṁścēti; pr̥ṣṭēna caitadvaktavyamaśēṣēṇa vākyaśōvākyārthaśō'rthāvayavaśaścēti  ||30||
 
atha bhiṣagādita ēva bhiṣajā praṣṭavyō'ṣṭavidhaṁ bhavati-tantraṁ, tantrārthān, sthānaṁ, sthānārthān,adhyāyam, adhyāyārthān, praśnaṁ, praśnārthāṁścēti; pr̥ṣṭēna caitadvaktavyamaśēṣēṇa vākyaśōvākyārthaśō'rthāvayavaśaścēti  ||30||

Navigation menu