Changes

Jump to navigation Jump to search
Line 242: Line 242:     
वेदं चोपदिश्यायुर्वाच्यं; तत्रायुश्चेतनानुवृत्तिर्जीवितमनुबन्धो धारि चेत्येकोऽर्थः||२२||  
 
वेदं चोपदिश्यायुर्वाच्यं; तत्रायुश्चेतनानुवृत्तिर्जीवितमनुबन्धो धारि चेत्येकोऽर्थः||२२||  
 +
 
vēdaṁ cōpadiśyāyurvācyaṁ; tatrāyuścētanānuvr̥ttirjīvitamanubandhō dhāri cētyēkō'rthaḥ||22||  
 
vēdaṁ cōpadiśyāyurvācyaṁ; tatrāyuścētanānuvr̥ttirjīvitamanubandhō dhāri cētyēkō'rthaḥ||22||  
 +
 
vedaM copadishyAyurvAcyaM  ; tatrAyushcetanAnuvRuttirjIvitamanubandho dhAri cetyeko~arthaH||22||  
 
vedaM copadishyAyurvAcyaM  ; tatrAyushcetanAnuvRuttirjIvitamanubandho dhAri cetyeko~arthaH||22||  
   −
After answering question on Veda, Ayu is being described. Ayu means the “anuvritti” (continuity) of chetana (consciousness) i.e., chetananuvrutti, being alive (jeevita), bonding with the body (anubandha) and sustenance of life (dhari). [22]
+
After answering question on ''Veda'', ''Ayu'' is being described. ''Ayu'' means the ''anuvritti'' (continuity) of ''chetana'' (consciousness) i.e., ''chetananuvritti'', being alive (''jeevita''), bonding with the body (''anubandha'') and sustenance of life (''dhari''). [22]
Objective of Ayurveda:
+
 
 +
==== Objective of Ayurveda ====
 +
 
 
तदायुर्वेदयतीत्यायुर्वेदः; कथमिति चेत्? उच्यते-स्वलक्षणतः सुखासुखतो हिताहिततः प्रमाणाप्रमाणतश्च;यतश्चायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि वेदयत्यतोऽप्यायुर्वेदः|  
 
तदायुर्वेदयतीत्यायुर्वेदः; कथमिति चेत्? उच्यते-स्वलक्षणतः सुखासुखतो हिताहिततः प्रमाणाप्रमाणतश्च;यतश्चायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि वेदयत्यतोऽप्यायुर्वेदः|  
 
तत्रायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि केवलेनोपदेक्ष्यन्ते तन्त्रेण||२३||  
 
तत्रायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि केवलेनोपदेक्ष्यन्ते तन्त्रेण||२३||  
 +
 
tadāyurvēdayatītyāyurvēdah; kathamiti cēt? ucyatē-svalakṣaṇataḥ sukhāsukhatō hitāhitataḥpramāṇāpramāṇataśca; yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vēdayatyatō'pyāyurvēdaḥ|  
 
tadāyurvēdayatītyāyurvēdah; kathamiti cēt? ucyatē-svalakṣaṇataḥ sukhāsukhatō hitāhitataḥpramāṇāpramāṇataśca; yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vēdayatyatō'pyāyurvēdaḥ|  
 
tatrāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi kēvalēnōpadēkṣyantē tantrēṇa||23||  
 
tatrāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi kēvalēnōpadēkṣyantē tantrēṇa||23||  
 +
 
tadAyurvedayatItyAyurvedaH; kathamiti cet? ucyate- svalakShaNataH sukhAsukhato hitAhitataHpramANApramANatashca; yatashcAyuShyANyanAyuShyANi ca dravyaguNakarmANivedayatyato~apyAyurvedaH|  
 
tadAyurvedayatItyAyurvedaH; kathamiti cet? ucyate- svalakShaNataH sukhAsukhato hitAhitataHpramANApramANatashca; yatashcAyuShyANyanAyuShyANi ca dravyaguNakarmANivedayatyato~apyAyurvedaH|  
 
tatrAyuShyANyanAyuShyANi ca dravyaguNakarmANi kevalenopadekShyante tantreNa||23||  
 
tatrAyuShyANyanAyuShyANi ca dravyaguNakarmANi kevalenopadekShyante tantreNa||23||  
   −
Ayurveda is that source of knowledge which teaches about or deals with Ayu. How so? By its characteristics, it imparts the knowledge of joy and suffering, benefit and harm, and authentic/authoritative and unauthentic/unreliable (sources of information). It is also that which informs us about the span of life and substances with properties and actions that result in the same. This will be dealt with in the entire text at various appropriate contexts. [23]
+
Ayurveda is that source of knowledge which teaches about or deals with ''Ayu''. How so? By its characteristics, it imparts the knowledge of joy and suffering, benefit and harm, and authentic/authoritative and unauthentic/unreliable (sources of information). It is also that which informs us about the span of life and substances with properties and actions that result in the same. This will be dealt with in the entire text at various appropriate contexts. [23]
Charactristics of happy and healthy life:
+
 
 +
==== Charactristics of happy and healthy life ====
 +
 
 
तत्रायुरुक्तं स्वलक्षणतो यथावदिहैव पूर्वाध्याये च|  
 
तत्रायुरुक्तं स्वलक्षणतो यथावदिहैव पूर्वाध्याये च|  
 
तत्र  शारीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्य विशेषेण यौवनवतः समर्थानुगतबलवीर्ययशःपौरुषपराक्रमस्यज्ञानविज्ञानेन्द्रियेन्द्रियार्थबलसमुदये वर्तमानस्य परमर्द्धिरुचिरविविधोपभोगस्य समृद्धसर्वारम्भस्य यथेष्टविचारिणःसुखमायुरुच्यते; असुखमतो विपर्ययेण; हितैषिणः पुनर्भूतानां परस्वादुपरतस्य सत्यवादिनः शमपरस्य परीक्ष्यकारिणोऽप्रमत्तस्य त्रिवर्गं परस्परेणानुपहतमुपसेवमानस्य पूजार्हसम्पूजकस्य ज्ञानविज्ञानोपशमशीलस्य वृद्धोपसेविनःसुनियतरागरोषेर्ष्यामदमानवेगस्य सततं विविधप्रदानपरस्य तपोज्ञानप्रशमनित्यस्याध्यात्मविदस्तत्परस्य लोकमिमं चामुंचावेक्षमाणस्य स्मृतिमतिमतो हितमायुरुच्यते; अहितमतो विपर्ययेण||२४||  
 
तत्र  शारीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्य विशेषेण यौवनवतः समर्थानुगतबलवीर्ययशःपौरुषपराक्रमस्यज्ञानविज्ञानेन्द्रियेन्द्रियार्थबलसमुदये वर्तमानस्य परमर्द्धिरुचिरविविधोपभोगस्य समृद्धसर्वारम्भस्य यथेष्टविचारिणःसुखमायुरुच्यते; असुखमतो विपर्ययेण; हितैषिणः पुनर्भूतानां परस्वादुपरतस्य सत्यवादिनः शमपरस्य परीक्ष्यकारिणोऽप्रमत्तस्य त्रिवर्गं परस्परेणानुपहतमुपसेवमानस्य पूजार्हसम्पूजकस्य ज्ञानविज्ञानोपशमशीलस्य वृद्धोपसेविनःसुनियतरागरोषेर्ष्यामदमानवेगस्य सततं विविधप्रदानपरस्य तपोज्ञानप्रशमनित्यस्याध्यात्मविदस्तत्परस्य लोकमिमं चामुंचावेक्षमाणस्य स्मृतिमतिमतो हितमायुरुच्यते; अहितमतो विपर्ययेण||२४||  
 +
 
tatrāyuruktaṁ svalakṣaṇatō yathāvadihaiva pūrvādhyāyē ca|  
 
tatrāyuruktaṁ svalakṣaṇatō yathāvadihaiva pūrvādhyāyē ca|  
 
tatra śārīramānasābhyāṁ rōgābhyāmanabhidrutasya viśēṣēṇa yauvanavataḥsamarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānēndriyēndriyārthabalasamudayēvartamānasya paramarddhiruciravividhōpabhōgasya samr̥ddhasarvārambhasya yathēṣṭavicāriṇaḥsukhamāyurucyatē; asukhamatō viparyayēṇa; hitaiṣiṇaḥ punarbhūtānāṁ parasvāduparatasyasatyavādinaḥ śamaparasya  parīkṣyakāriṇō'pramattasya trivargaṁparasparēṇānupahatamupasēvamānasya pūjārhasampūjakasya jñānavijñānōpaśamaśīlasyavr̥ddhōpasēvinaḥ suniyatarāgarōṣērṣyāmadamānavēgasya satataṁ vividhapradānaparasyatapōjñānapraśamanityasyādhyātmavidastatparasya lōkamimaṁ cāmuṁ cāvēkṣamāṇasya smr̥timatimatōhitamāyurucyatē; ahitamatō viparyayēṇa||24||  
 
tatra śārīramānasābhyāṁ rōgābhyāmanabhidrutasya viśēṣēṇa yauvanavataḥsamarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānēndriyēndriyārthabalasamudayēvartamānasya paramarddhiruciravividhōpabhōgasya samr̥ddhasarvārambhasya yathēṣṭavicāriṇaḥsukhamāyurucyatē; asukhamatō viparyayēṇa; hitaiṣiṇaḥ punarbhūtānāṁ parasvāduparatasyasatyavādinaḥ śamaparasya  parīkṣyakāriṇō'pramattasya trivargaṁparasparēṇānupahatamupasēvamānasya pūjārhasampūjakasya jñānavijñānōpaśamaśīlasyavr̥ddhōpasēvinaḥ suniyatarāgarōṣērṣyāmadamānavēgasya satataṁ vividhapradānaparasyatapōjñānapraśamanityasyādhyātmavidastatparasya lōkamimaṁ cāmuṁ cāvēkṣamāṇasya smr̥timatimatōhitamāyurucyatē; ahitamatō viparyayēṇa||24||  
 +
 
tatrAyuruktaM svalakShaNato yathAvadihaiva pUrvAdhyAye ca|  
 
tatrAyuruktaM svalakShaNato yathAvadihaiva pUrvAdhyAye ca|  
 
tatra  shArIramAnasAbhyAM rogAbhyAmanabhidrutasya visheSheNa yauvanavataHsamarthAnugatabalavIryayashaHpauruShaparAkramasya j~jAnavij~jAnendriyendriyArthabalasamudayevartamAnasya paramarddhiruciravividhopabhogasya samRuddhasarvArambhasya yatheShTavicAriNaHsukhamAyurucyate; asukhamato viparyayeNa; hitaiShiNaH punarbhUtAnAM parasvAduparatasyasatyavAdinaH shamaparasya  parIkShyakAriNo~apramattasya trivargaMparaspareNAnupahatamupasevamAnasya pUjArhasampUjakasya j~jAnavij~jAnopashamashIlasyavRuddhopasevinaH suniyatarAgaroSherShyAmadamAnavegasya satataM vividhapradAnaparasyatapoj~jAnaprashamanityasyAdhyAtmavidastatparasya lokamimaM cAmuM cAvekShamANasyasmRutimatimato hitamAyurucyate; ahitamato viparyayeNa||24||  
 
tatra  shArIramAnasAbhyAM rogAbhyAmanabhidrutasya visheSheNa yauvanavataHsamarthAnugatabalavIryayashaHpauruShaparAkramasya j~jAnavij~jAnendriyendriyArthabalasamudayevartamAnasya paramarddhiruciravividhopabhogasya samRuddhasarvArambhasya yatheShTavicAriNaHsukhamAyurucyate; asukhamato viparyayeNa; hitaiShiNaH punarbhUtAnAM parasvAduparatasyasatyavAdinaH shamaparasya  parIkShyakAriNo~apramattasya trivargaMparaspareNAnupahatamupasevamAnasya pUjArhasampUjakasya j~jAnavij~jAnopashamashIlasyavRuddhopasevinaH suniyatarAgaroSherShyAmadamAnavegasya satataM vividhapradAnaparasyatapoj~jAnaprashamanityasyAdhyAtmavidastatparasya lokamimaM cAmuM cAvekShamANasyasmRutimatimato hitamAyurucyate; ahitamato viparyayeNa||24||  
 +
 
In this chapter, as in the first chapter of Sutra sthana, a definition of life has been given in the form of Ayu. People whose body and mind are disease-free, and those who are endowed with youth, enthusiasm, strength, virility, reputation, manliness, courage, knowledge of arts and sciences, healthy senses, objects of sensory perceptions, ability of the sensory organs, riches and various luxurious articles for enjoyment, and who can achieve whatever they want and roam as they please are said to lead a happy life. Those who are the well-wishers of all beings, who do not desire the wealth of others, who are truthful, peace loving, who are thoughtful before taking action, who are vigilant, who experience the three important objectives of life (righteousness, wealth and desire) without one affecting the other, who respect superiors, who are endowed with the knowledge of arts, sciences and tranquility, who serve the elders, who have full control over lust, anger, envy, arrogance and pride, who constantly indulge in various types of charity, meditation, acquisition of knowledge and quiet life (solitude), who have full spiritual  knowledge and are devoted to it, who work both for the present as well as for the next life, and are endowed with memory and intelligence lead a useful  rather beneficial life, while others don't. [24]
 
In this chapter, as in the first chapter of Sutra sthana, a definition of life has been given in the form of Ayu. People whose body and mind are disease-free, and those who are endowed with youth, enthusiasm, strength, virility, reputation, manliness, courage, knowledge of arts and sciences, healthy senses, objects of sensory perceptions, ability of the sensory organs, riches and various luxurious articles for enjoyment, and who can achieve whatever they want and roam as they please are said to lead a happy life. Those who are the well-wishers of all beings, who do not desire the wealth of others, who are truthful, peace loving, who are thoughtful before taking action, who are vigilant, who experience the three important objectives of life (righteousness, wealth and desire) without one affecting the other, who respect superiors, who are endowed with the knowledge of arts, sciences and tranquility, who serve the elders, who have full control over lust, anger, envy, arrogance and pride, who constantly indulge in various types of charity, meditation, acquisition of knowledge and quiet life (solitude), who have full spiritual  knowledge and are devoted to it, who work both for the present as well as for the next life, and are endowed with memory and intelligence lead a useful  rather beneficial life, while others don't. [24]
 
Signs of decreasing life span and objective:
 
Signs of decreasing life span and objective:

Navigation menu