Changes

Jump to navigation Jump to search
Line 82: Line 82:     
The heart houses the entities mentioned above, just as a central beam supports the framework of a roof.  An injury to the heart causes loss of consciousness and rupture causes death. [5-6]
 
The heart houses the entities mentioned above, just as a central beam supports the framework of a roof.  An injury to the heart causes loss of consciousness and rupture causes death. [5-6]
 +
 
यद्धि तत् स्पर्शविज्ञानं धारि तत्तत्र संश्रितम्||६||  
 
यद्धि तत् स्पर्शविज्ञानं धारि तत्तत्र संश्रितम्||६||  
 +
 
तत् परस्यौजसः स्थानं तत्र चैतन्यसङ्ग्रहः|  
 
तत् परस्यौजसः स्थानं तत्र चैतन्यसङ्ग्रहः|  
हृदयं महदर्थश्च तस्मादुक्तं चिकित्सकैः ||७||  
+
हृदयं महदर्थश्च तस्मादुक्तं चिकित्सकैः ||७||  
 +
 
 
yaddhi tat sparśavijñānaṁ dhāri tattatra saṁśritam||6||  
 
yaddhi tat sparśavijñānaṁ dhāri tattatra saṁśritam||6||  
 +
 
tat parasyaujasaḥ sthānaṁ tatra caitanyasaṅgrahaḥ|  
 
tat parasyaujasaḥ sthānaṁ tatra caitanyasaṅgrahaḥ|  
hr̥dayaṁ mahadarthaśca tasmāduktaṁ cikitsakaiḥ ||7||  
+
hr̥dayaṁ mahadarthaśca tasmāduktaṁ cikitsakaiḥ ||7||  
 +
 
 
yaddhi tat sparshavij~jAnaM dhAri tattatra saMshritam||6||  
 
yaddhi tat sparshavij~jAnaM dhAri tattatra saMshritam||6||  
 +
 
tat parasyaujasaH sthAnaM tatra caitanyasa~ggrahaH|  
 
tat parasyaujasaH sthAnaM tatra caitanyasa~ggrahaH|  
 
hRudayaM mahadarthashca tasmAduktaM cikitsakaiH  ||7||  
 
hRudayaM mahadarthashca tasmAduktaM cikitsakaiH  ||7||  
   −
The heart sustains tactile perception, life, and body. That the heart is the supreme location of ojas and the locus of consciousness is the reason why physicians call it ‘hridaya,' ’mahat’ or ‘artha.' [7]
+
The heart sustains tactile perception, life, and body. That the heart is the supreme location of ''ojas'' and the locus of consciousness is the reason why physicians call it ''hridaya, mahat,'' or ''artha''. [7]
The importance of ojas and its seat at heart:
+
 
 +
==== The importance of ''ojas'' and its seat at heart ====
 +
 
 
तेन मूलेन महता महामूला मता दश|  
 
तेन मूलेन महता महामूला मता दश|  
 
ओजोवहाः शरीरेऽस्मिन् विधम्यन्ते समन्ततः||८||  
 
ओजोवहाः शरीरेऽस्मिन् विधम्यन्ते समन्ततः||८||  
 +
 
tēna mūlēna mahatā mahāmūlā matā daśa|  
 
tēna mūlēna mahatā mahāmūlā matā daśa|  
 
ōjōvahāḥ śarīrē'smin vidhamyantē samantataḥ||8||  
 
ōjōvahāḥ śarīrē'smin vidhamyantē samantataḥ||8||  
 +
 
tena mUlena mahatA mahAmUlA matA dasha|  
 
tena mUlena mahatA mahAmUlA matA dasha|  
 
ojovahAH sharIre~asmin vidhamyante samantataH||8||  
 
ojovahAH sharIre~asmin vidhamyante samantataH||8||  
   −
Arising from the heart are the ten great vessels that carry ojas, pulsating in this body and suffusing thoroughly. [8]
+
Arising from the heart are the ten great vessels that carry ''ojas'', pulsating in this body and suffusing thoroughly. [8]
 +
 
 
येनौजसा वर्तयन्ति प्रीणिताः सर्वदेहिनः |  
 
येनौजसा वर्तयन्ति प्रीणिताः सर्वदेहिनः |  
 
यदृते सर्वभूतानां जीवितं नावतिष्ठते||९||  
 
यदृते सर्वभूतानां जीवितं नावतिष्ठते||९||  
यत् सारमादौ गर्भस्य यत्तद्गर्भरसाद्रसः |  
+
 
 +
यत् सारमादौ गर्भस्य यत्तद्गर्भरसाद्रसः |  
 
संवर्तमानं  हृदयं समाविशति यत् पुरा  ||१०||  
 
संवर्तमानं  हृदयं समाविशति यत् पुरा  ||१०||  
 +
 
यस्य  नाशात्तु नाशोऽस्ति धारि यद्धृदयाश्रितम्  |  
 
यस्य  नाशात्तु नाशोऽस्ति धारि यद्धृदयाश्रितम्  |  
 
यच्छरीररसस्नेहः प्राणा यत्र प्रतिष्ठिताः||११||  
 
यच्छरीररसस्नेहः प्राणा यत्र प्रतिष्ठिताः||११||  
 +
 
तत्फला बहुधा  वा ताः फलन्तीव(ति) महाफलाः|१२|
 
तत्फला बहुधा  वा ताः फलन्तीव(ति) महाफलाः|१२|
 +
 
yēnaujasā vartayanti prīṇitāḥ sarvadēhinaḥ  |  
 
yēnaujasā vartayanti prīṇitāḥ sarvadēhinaḥ  |  
 
yadr̥tē sarvabhūtānāṁ jīvitaṁ nāvatiṣṭhatē||9||  
 
yadr̥tē sarvabhūtānāṁ jīvitaṁ nāvatiṣṭhatē||9||  
 +
 
yat sāramādau garbhasya yattadgarbharasādrasaḥ  |  
 
yat sāramādau garbhasya yattadgarbharasādrasaḥ  |  
 
saṁvartamānaṁ  hr̥dayaṁ samāviśati yat purā  ||10||  
 
saṁvartamānaṁ  hr̥dayaṁ samāviśati yat purā  ||10||  
 +
 
yasya  nāśāttu nāśō'sti dhāri yaddhr̥dayāśritam  |  
 
yasya  nāśāttu nāśō'sti dhāri yaddhr̥dayāśritam  |  
 
yaccharīrarasasnēhaḥ prāṇā yatra pratiṣṭhitāḥ||11||  
 
yaccharīrarasasnēhaḥ prāṇā yatra pratiṣṭhitāḥ||11||  
 +
 
tatphalā bahudhā  vā tāḥ phalantīva(ti) mahāphalāḥ|12|
 
tatphalā bahudhā  vā tāḥ phalantīva(ti) mahāphalāḥ|12|
 +
 
yenaujasA vartayanti prINitAH sarvadehinaH  |  
 
yenaujasA vartayanti prINitAH sarvadehinaH  |  
 
yadRute sarvabhUtAnAM jIvitaM nAvatiShThate||9||  
 
yadRute sarvabhUtAnAM jIvitaM nAvatiShThate||9||  
 +
 
yat sAramAdau garbhasya yattadgarbharasAdrasaH |  
 
yat sAramAdau garbhasya yattadgarbharasAdrasaH |  
 
saMvartamAnaM  hRudayaM samAvishati yat purA  ||10||  
 
saMvartamAnaM  hRudayaM samAvishati yat purA  ||10||  

Navigation menu