Changes

Jump to navigation Jump to search
Line 51: Line 51:  
षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम्|  
 
षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम्|  
 
आत्मा च सगुणश्चेतश्चिन्त्यं च हृदि संश्रितम्||४||  
 
आत्मा च सगुणश्चेतश्चिन्त्यं च हृदि संश्रितम्||४||  
 +
 
arthē  daśa mahāmūlāḥ samāsaktā mahāphalāḥ|  
 
arthē  daśa mahāmūlāḥ samāsaktā mahāphalāḥ|  
 
mahaccārthaśca hr̥dayaṁ paryāyairucyatē budhaiḥ||3||  
 
mahaccārthaśca hr̥dayaṁ paryāyairucyatē budhaiḥ||3||  
 +
 
ṣaḍaṅgamaṅgaṁ vijñānamindriyāṇyarthapañcakam|  
 
ṣaḍaṅgamaṅgaṁ vijñānamindriyāṇyarthapañcakam|  
 
ātmā ca saguṇaścētaścintyaṁ ca hr̥di saṁśritam||4||  
 
ātmā ca saguṇaścētaścintyaṁ ca hr̥di saṁśritam||4||  
 +
 
arthe  dasha mahAmUlAH samAsaktA  mahAphalAH|  
 
arthe  dasha mahAmUlAH samAsaktA  mahAphalAH|  
 
mahaccArthashca hRudayaM paryAyairucyate budhaiH||3||  
 
mahaccArthashca hRudayaM paryAyairucyate budhaiH||3||  
 +
 
ShaDa~ggama~ggaM vij~jAnamindriyANyarthapa~jcakam|  
 
ShaDa~ggama~ggaM vij~jAnamindriyANyarthapa~jcakam|  
 
AtmA ca saguNashcetashcintyaM ca hRudi saMshritam||4||  
 
AtmA ca saguNashcetashcintyaM ca hRudi saMshritam||4||  
Ten great vessels originate in the heart and are considered very important. The synonyms of the ‘heart' as given by the scholars are ‘mahat,' ‘artha’ and ‘hridaya.' Shadanga (six divisions of the body, i.e., four limbs, head, and torso), internal organs, consciousness, motor and sensory organs, five objects of sensory perceptions, and the soul (along with its attributes such as joy, etc.), mind and objects of the mind - are all located in the heart (i.e., are dependent on the functioning of the heart). [3-4]
+
 
 +
Ten great vessels originate in the heart and are considered very important. The synonyms of the ‘heart' as given by the scholars are ''mahat, artha, and hridaya''. ''Shadanga'' (six divisions of the body, i.e., four limbs, head, and torso), internal organs, consciousness, motor and sensory organs, five objects of sensory perceptions, and the soul (along with its attributes such as joy, etc.), mind and objects of the mind - are all located in the heart (i.e., are dependent on the functioning of the heart). [3-4]
 +
 
 
प्रतिष्ठार्थं  हि भावानामेषां हृदयमिष्यते|  
 
प्रतिष्ठार्थं  हि भावानामेषां हृदयमिष्यते|  
 
गोपानसीनामागारकर्णिकेवार्थचिन्तकैः||५||  
 
गोपानसीनामागारकर्णिकेवार्थचिन्तकैः||५||  
 +
 
तस्योपघातान्मूर्च्छायं भेदान्मरणमृच्छति|६|
 
तस्योपघातान्मूर्च्छायं भेदान्मरणमृच्छति|६|
 +
 
pratiṣṭhārthaṁ  hi bhāvānāmēṣāṁ hr̥dayamiṣyatē|  
 
pratiṣṭhārthaṁ  hi bhāvānāmēṣāṁ hr̥dayamiṣyatē|  
 
gōpānasīnāmāgārakarṇikēvārthacintakaiḥ||5||  
 
gōpānasīnāmāgārakarṇikēvārthacintakaiḥ||5||  
 +
 
tasyōpaghātānmūrcchāyaṁ bhēdānmaraṇamr̥cchati|6|
 
tasyōpaghātānmūrcchāyaṁ bhēdānmaraṇamr̥cchati|6|
 +
 
pratiShThArthaM  hi bhAvAnAmeShAM hRudayamiShyate|  
 
pratiShThArthaM  hi bhAvAnAmeShAM hRudayamiShyate|  
 
gopAnasInAmAgArakarNikevArthacintakaiH||5||  
 
gopAnasInAmAgArakarNikevArthacintakaiH||5||  
 +
 
tasyopaghAtAnmUrcchAyaM bhedAnmaraNamRucchati|6|  
 
tasyopaghAtAnmUrcchAyaM bhedAnmaraNamRucchati|6|  
 +
 
The heart houses the entities mentioned above, just as a central beam supports the framework of a roof.  An injury to the heart causes loss of consciousness and rupture causes death. [5-6]
 
The heart houses the entities mentioned above, just as a central beam supports the framework of a roof.  An injury to the heart causes loss of consciousness and rupture causes death. [5-6]
 
यद्धि तत् स्पर्शविज्ञानं धारि तत्तत्र संश्रितम्||६||  
 
यद्धि तत् स्पर्शविज्ञानं धारि तत्तत्र संश्रितम्||६||  

Navigation menu