Changes

Jump to navigation Jump to search
Line 31: Line 31:  
अर्थेदशमहामूलीयाध्यायोपक्रमः
 
अर्थेदशमहामूलीयाध्यायोपक्रमः
 
अथातोऽर्थेदशमहामूलीयमध्यायं व्याख्यास्यामः||१||  
 
अथातोऽर्थेदशमहामूलीयमध्यायं व्याख्यास्यामः||१||  
 +
 
इति ह स्माह भगवानात्रेयः||२||  
 
इति ह स्माह भगवानात्रेयः||२||  
    
athātō'rthēdaśamahāmūlīyamadhyāyaṁ vyākhyāsyāmaḥ||1||  
 
athātō'rthēdaśamahāmūlīyamadhyāyaṁ vyākhyāsyāmaḥ||1||  
 +
 
iti ha smāha bhagavānātrēyaḥ||2||
 
iti ha smāha bhagavānātrēyaḥ||2||
 +
 
athAto~arthedashamahAmUlIyamadhyAyaM vyAkhyAsyAmaH||1||  
 
athAto~arthedashamahAmUlIyamadhyAyaM vyAkhyAsyAmaH||1||  
 +
 
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
 +
 
We shall now expound the chapter on “The ten great vessels having their roots in the heart”. Thus said Lord Atreya. [1-2]
 
We shall now expound the chapter on “The ten great vessels having their roots in the heart”. Thus said Lord Atreya. [1-2]
Importance of hrudaya (heart):
+
 
 +
==== Importance of ''hridaya'' (heart) ====
 +
 
 
अर्थे  दश महामूलाः समासक्ता  महाफलाः|  
 
अर्थे  दश महामूलाः समासक्ता  महाफलाः|  
 
महच्चार्थश्च हृदयं पर्यायैरुच्यते बुधैः||३||  
 
महच्चार्थश्च हृदयं पर्यायैरुच्यते बुधैः||३||  
 +
 
षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम्|  
 
षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम्|  
 
आत्मा च सगुणश्चेतश्चिन्त्यं च हृदि संश्रितम्||४||  
 
आत्मा च सगुणश्चेतश्चिन्त्यं च हृदि संश्रितम्||४||  

Navigation menu