Changes

15 bytes added ,  10:47, 25 November 2018
Line 2,310: Line 2,310:     
नीलोत्पलं समङ्गा मोचरसश्चन्दनं तिला लोध्रम्|
 
नीलोत्पलं समङ्गा मोचरसश्चन्दनं तिला लोध्रम्|
 +
 
पीत्वा च्छगलीपयसा भोज्यं पयसैव शाल्यन्नम्||१९३||
 
पीत्वा च्छगलीपयसा भोज्यं पयसैव शाल्यन्नम्||१९३||
    
nīlotpalaṃ samaṅgā mocarasaścandanaṃ tilā lodhram|
 
nīlotpalaṃ samaṅgā mocarasaścandanaṃ tilā lodhram|
 +
 
pītvā cchagalīpayasā bhojyaṃ payasaiva śālyannam||193||
 
pītvā cchagalīpayasā bhojyaṃ payasaiva śālyannam||193||
    
nIlotpalaM sama~ggA mocarasashcandanaM tilA lodhram|  
 
nIlotpalaM sama~ggA mocarasashcandanaM tilA lodhram|  
 +
 
pItvA cchagalIpayasA bhojyaM payasaiva shAlyannam||193||  
 
pItvA cchagalIpayasA bhojyaM payasaiva shAlyannam||193||  
   Line 2,321: Line 2,324:     
छागलि पयः प्रयुक्तं निहन्ति रक्तं सवास्तुकरसं च|
 
छागलि पयः प्रयुक्तं निहन्ति रक्तं सवास्तुकरसं च|
 +
 
धन्व विहङ्ग मृगाणां रसो निरम्लः कदम्लो वा||१९४||
 
धन्व विहङ्ग मृगाणां रसो निरम्लः कदम्लो वा||१९४||
    
chāgali payaḥ prayuktaṃ nihanti raktaṃ savāstukarasaṃ ca|
 
chāgali payaḥ prayuktaṃ nihanti raktaṃ savāstukarasaṃ ca|
 +
 
dhanva vihaṅga mṛgāṇāṃ raso niramlaḥ kadamlo vā||194||
 
dhanva vihaṅga mṛgāṇāṃ raso niramlaḥ kadamlo vā||194||
    
chAgalipayaH prayuktaM nihanti raktaM savAstukarasaM ca|  
 
chAgalipayaH prayuktaM nihanti raktaM savAstukarasaM ca|  
 +
 
dhanvaviha~ggamRugANAM raso niramlaH kadamlo vA||194||  
 
dhanvaviha~ggamRugANAM raso niramlaH kadamlo vA||194||  
   Line 2,332: Line 2,338:     
पाठा वत्सकबीजं रसाञ्जनं नागरं यवान्यश्च|
 
पाठा वत्सकबीजं रसाञ्जनं नागरं यवान्यश्च|
 +
 
बिल्वमिति चार्शसैश्चूर्णितानि पेयानि शूलेषु||१९५||
 
बिल्वमिति चार्शसैश्चूर्णितानि पेयानि शूलेषु||१९५||
    
pāṭhā vatsakabījaṃ rasāñjanaṃ nāgaraṃ yavānyaśca|
 
pāṭhā vatsakabījaṃ rasāñjanaṃ nāgaraṃ yavānyaśca|
 +
 
bilvamiti cārśasaiścūrṇitāni peyāni śūleṣu||195||
 
bilvamiti cārśasaiścūrṇitāni peyāni śūleṣu||195||
    
pAThA vatsakabIjaM rasA~jjanaM nAgaraM yavAnyashca|  
 
pAThA vatsakabIjaM rasA~jjanaM nAgaraM yavAnyashca|  
 +
 
bilvamiti cArshasaishcUrNitAni peyAni shUleShu||195||  
 
bilvamiti cArshasaishcUrNitAni peyAni shUleShu||195||  
   Line 2,353: Line 2,362:     
कुटजफल वल्क केशर नीलोत्पल लोध्र धातकी कल्कैः|
 
कुटजफल वल्क केशर नीलोत्पल लोध्र धातकी कल्कैः|
 +
 
सिद्धं घृतं विधेयं शूले रक्तार्शसां भिषजा||१९७||
 
सिद्धं घृतं विधेयं शूले रक्तार्शसां भिषजा||१९७||
    
सर्पिः सदाडिमरसं सयावशूकं शृतं जयत्याशु|
 
सर्पिः सदाडिमरसं सयावशूकं शृतं जयत्याशु|
 +
 
रक्तं सशूलमथवा निदिग्धिकादुग्धिकासिद्धम्||१९८||
 
रक्तं सशूलमथवा निदिग्धिकादुग्धिकासिद्धम्||१९८||
   Line 2,361: Line 2,372:     
kuṭajaphala valka keśara nīlotpala lodhra dhātakī kalkaiḥ|
 
kuṭajaphala valka keśara nīlotpala lodhra dhātakī kalkaiḥ|
 +
 
siddhaṃ ghṛtaṃ vidheyaṃ śūle raktārśasāṃ bhiṣajā||197||
 
siddhaṃ ghṛtaṃ vidheyaṃ śūle raktārśasāṃ bhiṣajā||197||
    
sarpiḥ sadāḍimarasaṃ sayāvaśūkaṃ śṛtaṃ jayatyāśu|
 
sarpiḥ sadāḍimarasaṃ sayāvaśūkaṃ śṛtaṃ jayatyāśu|
 +
 
raktaṃ saśūlamathavā nidigdhikādugdhikāsiddham||198||
 
raktaṃ saśūlamathavā nidigdhikādugdhikāsiddham||198||
   Line 2,369: Line 2,382:     
kuTajaphalavalkakesharanIlotpalalodhradhAtakIkalkaiH|  
 
kuTajaphalavalkakesharanIlotpalalodhradhAtakIkalkaiH|  
 +
 
siddhaM ghRutaM vidheyaM shUle raktArshasAM bhiShajA||197||  
 
siddhaM ghRutaM vidheyaM shUle raktArshasAM bhiShajA||197||  
    
sarpiH sadADimarasaM sayAvashUkaM shRutaM jayatyAshu|  
 
sarpiH sadADimarasaM sayAvashUkaM shRutaM jayatyAshu|  
 +
 
raktaM sashUlamathavA nidigdhikAdugdhikAsiddham||198||
 
raktaM sashUlamathavA nidigdhikAdugdhikAsiddham||198||