Changes

18,979 bytes added ,  13:18, 10 January 2020
no edit summary
Line 1: Line 1:  +
{{#seo:
 +
|title=Arsha Chikitsa
 +
|titlemode=append
 +
|keywords=Arsha, anuvasana basti, raktamokshana, hemorrhoids, shodhana chikitsa, soothing therapy, sitz bath, fumigation, asava, arishta, churna, vati, pichcha basti
 +
|description=Chikitsa Sthana Chapter 14. Management of Arsha (Hemorrhoids)
 +
}}
 +
 
<big>'''[[Chikitsa Sthana]] Chapter 14. Management of Arsha (Hemorrhoids)</big>'''
 
<big>'''[[Chikitsa Sthana]] Chapter 14. Management of Arsha (Hemorrhoids)</big>'''
   Line 36: Line 43:     
===Sanskrit text, Transliteration and English Translation===
 
===Sanskrit text, Transliteration and English Translation===
 +
<div class="mw-collapsible mw-collapsed">
    
अथातोऽर्शश्चिकित्सितं व्याख्यास्यामः||१||
 
अथातोऽर्शश्चिकित्सितं व्याख्यास्यामः||१||
    
इति ह स्माह भगवानात्रेयः||२||
 
इति ह स्माह भगवानात्रेयः||२||
 +
<div class="mw-collapsible-content">
    
athāto’rśaścikitsitaṃ vyākhyāsyāmaḥ||1||
 
athāto’rśaścikitsitaṃ vyākhyāsyāmaḥ||1||
Line 48: Line 57:     
iti ha smAha bhagavAnAtreyaH||2||
 
iti ha smAha bhagavAnAtreyaH||2||
 +
</div></div>
    
We shall now expound the treatment of hemorrhoids. Thus said Lord Atreya. [1-2]
 
We shall now expound the treatment of hemorrhoids. Thus said Lord Atreya. [1-2]
 +
<div class="mw-collapsible mw-collapsed">
    
आसीनं मुनिमव्यग्रं कृतजाप्यं कृतक्षणम्|
 
आसीनं मुनिमव्यग्रं कृतजाप्यं कृतक्षणम्|
Line 58: Line 69:     
साध्यासाध्य विभागं च तस्मै तन्मुनिरब्रवीत्||४||
 
साध्यासाध्य विभागं च तस्मै तन्मुनिरब्रवीत्||४||
 +
<div class="mw-collapsible-content">
    
āsīnaṃ munimavyagraṃ kṛtajāpyaṃ kṛtakṣaṇam|
 
āsīnaṃ munimavyagraṃ kṛtajāpyaṃ kṛtakṣaṇam|
Line 74: Line 86:     
sAdhyAsAdhyavibhAgaM ca tasmai tanmunirabravIt||4||
 
sAdhyAsAdhyavibhAgaM ca tasmai tanmunirabravIt||4||
 +
</div></div>
    
To Punarvasu (Lord Atreya), who was in calm pose after having completed his religious rituals, Agnivesha inquired about the etiology, aggravating factors, shape, size, location, clinical features, treatment and prognosis of ''arsha'' (hemorrhoids). Then Lord Atreya  responded. [3-4]
 
To Punarvasu (Lord Atreya), who was in calm pose after having completed his religious rituals, Agnivesha inquired about the etiology, aggravating factors, shape, size, location, clinical features, treatment and prognosis of ''arsha'' (hemorrhoids). Then Lord Atreya  responded. [3-4]
    
==== Types of hemorrhoids ====
 
==== Types of hemorrhoids ====
 +
<div class="mw-collapsible mw-collapsed">
    
इह खल्वग्निवेश! द्विविधान्यर्शांसि- कानिचित् सहजानि, कानिचिज्जातस्योत्तरकालजानि|
 
इह खल्वग्निवेश! द्विविधान्यर्शांसि- कानिचित् सहजानि, कानिचिज्जातस्योत्तरकालजानि|
Line 86: Line 100:     
तत्र सहजानि सह जातानि शरीरेण, अर्शांसीत्यधिमांसविकाराः||५||
 
तत्र सहजानि सह जातानि शरीरेण, अर्शांसीत्यधिमांसविकाराः||५||
 +
<div class="mw-collapsible-content">
    
iha khalvagniveśa! dvividhānyarśāṃsi- kānicit sahajāni, kānicijjātasyottarakālajāni|
 
iha khalvagniveśa! dvividhānyarśāṃsi- kānicit sahajāni, kānicijjātasyottarakālajāni|
Line 102: Line 117:     
tatra sahajAni saha jAtAni sharIreNa, arshAMsItyadhimAMsavikArAH||5||
 
tatra sahajAni saha jAtAni sharIreNa, arshAMsItyadhimAMsavikArAH||5||
 +
</div></div>
    
O Agnivesha!, The ''arsha'' is of two types:
 
O Agnivesha!, The ''arsha'' is of two types:
Line 114: Line 130:     
==== Locations of hemorrhoids ====
 
==== Locations of hemorrhoids ====
 +
<div class="mw-collapsible mw-collapsed">
    
सर्वेषां चार्शसां क्षेत्रं- गुदस्यार्ध पञ्चमाङ्गुलावकाशे त्रिभागान्तरास्तिस्रो गुदवलयः क्षेत्रमिति; केचित्तु भूयांसमेव देशमुपदिशन्त्यर्शसां- शिश्नमपत्यपथं गल तालु मुख नासिका कर्णाक्षि वर्त्मानि त्वक् चेति|
 
सर्वेषां चार्शसां क्षेत्रं- गुदस्यार्ध पञ्चमाङ्गुलावकाशे त्रिभागान्तरास्तिस्रो गुदवलयः क्षेत्रमिति; केचित्तु भूयांसमेव देशमुपदिशन्त्यर्शसां- शिश्नमपत्यपथं गल तालु मुख नासिका कर्णाक्षि वर्त्मानि त्वक् चेति|
Line 120: Line 137:     
सर्वेषां चार्शसामधिष्ठानं- मेदो मांसं त्वक् च||६||
 
सर्वेषां चार्शसामधिष्ठानं- मेदो मांसं त्वक् च||६||
 +
<div class="mw-collapsible-content">
    
sarveṣāṃ cārśasāṃ kṣetraṃ- gudasyārdha pañcamāṅgulāvakāśe tribhāgāntarāstisro gudavalayaḥ kṣetramiti; kecittu bhūyāṃsameva deśamupadiśantyarśasāṃ- śiśnamapatyapathaṃ gala tālu mukha nāsikā karṇākṣi vartmāni tvak ceti|
 
sarveṣāṃ cārśasāṃ kṣetraṃ- gudasyārdha pañcamāṅgulāvakāśe tribhāgāntarāstisro gudavalayaḥ kṣetramiti; kecittu bhūyāṃsameva deśamupadiśantyarśasāṃ- śiśnamapatyapathaṃ gala tālu mukha nāsikā karṇākṣi vartmāni tvak ceti|
Line 132: Line 150:     
sarveShAM cArshasAmadhiShThAnaM- medo mAMsaM tvak ca||6||
 
sarveShAM cArshasAmadhiShThAnaM- medo mAMsaM tvak ca||6||
 +
</div></div>
    
The hemorrhoids are located in the space of four and half ''angulas'' (or approximately 8-10 cm) in the lower part of rectum and anal canal. This area has three sphincters dividing the space into three parts (''guda vali''). There are other locations of ''arshas'' (hemorrhoids) in the body in which excessive and unnatural growth of the muscle tissue also takes place, such as, pudendum, female genital tract, throat, palate, mouth, nose, ears, eyelids and skins. However, in this chapter the ''arsha'' occurring in the anal region are only considered as ''arsha'' (hemorrhoids). The ''adhishthana'' (involved morbid tissue elements) of all the types of ''arsha'' are ''medas'' (fatty tissue), ''mamsa'' (muscular tissue) and ''tvaka'' (skin and mucous membrane). [6]
 
The hemorrhoids are located in the space of four and half ''angulas'' (or approximately 8-10 cm) in the lower part of rectum and anal canal. This area has three sphincters dividing the space into three parts (''guda vali''). There are other locations of ''arshas'' (hemorrhoids) in the body in which excessive and unnatural growth of the muscle tissue also takes place, such as, pudendum, female genital tract, throat, palate, mouth, nose, ears, eyelids and skins. However, in this chapter the ''arsha'' occurring in the anal region are only considered as ''arsha'' (hemorrhoids). The ''adhishthana'' (involved morbid tissue elements) of all the types of ''arsha'' are ''medas'' (fatty tissue), ''mamsa'' (muscular tissue) and ''tvaka'' (skin and mucous membrane). [6]
    
==== Forms of congenital hemorrhoids ====
 
==== Forms of congenital hemorrhoids ====
 +
<div class="mw-collapsible mw-collapsed">
    
तत्र सहजान्यर्शांसि कानिचिदणूनि, कानिचिन्महान्ति, कानिचिद्दीर्घाणि, कानिचिद्ध्रस्वानि, कानिचिद्वृत्तानि, कानिचिद्विषमविसृतानि, कानिचिदन्तःकुटिलानि, कानिचिद्बहिःकुटिलानि, कानिचिज्जटिलानि, कानिचिदन्तर्मुखानि, यथास्वं दोषानुबन्धवर्णानि||७||
 
तत्र सहजान्यर्शांसि कानिचिदणूनि, कानिचिन्महान्ति, कानिचिद्दीर्घाणि, कानिचिद्ध्रस्वानि, कानिचिद्वृत्तानि, कानिचिद्विषमविसृतानि, कानिचिदन्तःकुटिलानि, कानिचिद्बहिःकुटिलानि, कानिचिज्जटिलानि, कानिचिदन्तर्मुखानि, यथास्वं दोषानुबन्धवर्णानि||७||
 +
<div class="mw-collapsible-content">
    
tatra sahajānyarśāṃsi kānicidaṇūni, kānicinmahānti, kāniciddīrghāṇi, kāniciddhrasvāni, kānicidvṛttāni, kānicidviṣamavisṛtāni, kānicidantaḥkuṭilāni, kānicidbahiḥkuṭilāni, kānicijjaṭilāni, kānicidantarmukhāni, yathāsvaṃ doṣānubandhavarṇāni||7||
 
tatra sahajānyarśāṃsi kānicidaṇūni, kānicinmahānti, kāniciddīrghāṇi, kāniciddhrasvāni, kānicidvṛttāni, kānicidviṣamavisṛtāni, kānicidantaḥkuṭilāni, kānicidbahiḥkuṭilāni, kānicijjaṭilāni, kānicidantarmukhāni, yathāsvaṃ doṣānubandhavarṇāni||7||
    
tatra sahajAnyarshAMsi kAnicidaNUni, kAnicinmahAnti, kAniciddIrghANi, kAniciddhrasvAni, kAnicidvRuttAni,kAnicidviShamavisRutAni, kAnicidantaHkuTilAni, kAnicidbahiHkuTilAni, kAnicijjaTilAni,kAnicidantarmukhAni, yathAsvaM doShAnubandhavarNAni||7||
 
tatra sahajAnyarshAMsi kAnicidaNUni, kAnicinmahAnti, kAniciddIrghANi, kAniciddhrasvAni, kAnicidvRuttAni,kAnicidviShamavisRutAni, kAnicidantaHkuTilAni, kAnicidbahiHkuTilAni, kAnicijjaTilAni,kAnicidantarmukhAni, yathAsvaM doShAnubandhavarNAni||7||
 +
</div></div>
    
Among the congenital hemorrhoids, some are small, some are large, some are long, some are short, some are round, some are irregularly spread, some are curved internally, some are curved externally, some are matted together, and some are introverted. Their characteristics or forms are as per the ''doshas'' involved in their formation. [7]
 
Among the congenital hemorrhoids, some are small, some are large, some are long, some are short, some are round, some are irregularly spread, some are curved internally, some are curved externally, some are matted together, and some are introverted. Their characteristics or forms are as per the ''doshas'' involved in their formation. [7]
    
==== Signs and symptoms of congenital hemorrhoids ====
 
==== Signs and symptoms of congenital hemorrhoids ====
 +
<div class="mw-collapsible mw-collapsed">
    
तैरुपहतो जन्म प्रभृति भवत्यतिकृशो विवर्णः क्षामो दीनः प्रचुर विबद्ध वात मूत्र पुरीषः शर्कराश्मरीमान्, तथाऽनियतविबद्धमुक्तपक्वामशुष्कभिन्नवर्चा अन्तराऽन्तरा श्वेत पाण्डु हरित पीत रक्तारुण तनु सान्द्र पिच्छिल कुणपगन्ध्याम पुरीषोपवेशी, नाभि बस्ति वङ्क्षणोद्देशे प्रचुर परिकर्तिकान्वितः, सगुदशूल प्रवाहिका परिहर्ष प्रमेह प्रसक्त विष्टम्भान्त्रकूजोदावर्त हृदयेन्द्रियोपलेपः प्रचुर विबद्ध तिक्ताम्लोद्गारः, सुदुर्बलः, सुदुर्बलाग्निः, अल्पशुक्रः, क्रोधनो, दुःखोपचारशीलः, कास श्वास तमक तृष्णा हृल्लास च्छर्द्यरोचका विपाक पीनस क्षवथु परीतः, तैमिरिकः, शिरःशूली, क्षामभिन्नसन्नसक्तजर्जरस्वरः, कर्णरोगी, शून पाणिपाद वदनाक्षिकूटः, सज्वरः, साङ्गमर्दः, सर्व पर्वास्थि शूली च, अन्तराऽन्तरा पार्श्व कुक्षि बस्ति हृदय पृष्ठ त्रिकग्रहोपतप्तः, प्रध्यानपरः, परमालसश्चेति; जन्म प्रभृत्यस्य गुदजैरावृतो मार्गोपरोधाद्वायुरपानः प्रत्यारोहन् समानव्यानप्राणोदानान् पित्तश्लेष्माणौ च प्रकोपयति, एते सर्व एव प्रकुपिताः पञ्च वायवः पित्तश्लेष्माणौ चार्शसमभिद्रवन्त एतान् विकारानुपजनयन्ति; इत्युक्तानि सहजान्यर्शांसि||८||
 
तैरुपहतो जन्म प्रभृति भवत्यतिकृशो विवर्णः क्षामो दीनः प्रचुर विबद्ध वात मूत्र पुरीषः शर्कराश्मरीमान्, तथाऽनियतविबद्धमुक्तपक्वामशुष्कभिन्नवर्चा अन्तराऽन्तरा श्वेत पाण्डु हरित पीत रक्तारुण तनु सान्द्र पिच्छिल कुणपगन्ध्याम पुरीषोपवेशी, नाभि बस्ति वङ्क्षणोद्देशे प्रचुर परिकर्तिकान्वितः, सगुदशूल प्रवाहिका परिहर्ष प्रमेह प्रसक्त विष्टम्भान्त्रकूजोदावर्त हृदयेन्द्रियोपलेपः प्रचुर विबद्ध तिक्ताम्लोद्गारः, सुदुर्बलः, सुदुर्बलाग्निः, अल्पशुक्रः, क्रोधनो, दुःखोपचारशीलः, कास श्वास तमक तृष्णा हृल्लास च्छर्द्यरोचका विपाक पीनस क्षवथु परीतः, तैमिरिकः, शिरःशूली, क्षामभिन्नसन्नसक्तजर्जरस्वरः, कर्णरोगी, शून पाणिपाद वदनाक्षिकूटः, सज्वरः, साङ्गमर्दः, सर्व पर्वास्थि शूली च, अन्तराऽन्तरा पार्श्व कुक्षि बस्ति हृदय पृष्ठ त्रिकग्रहोपतप्तः, प्रध्यानपरः, परमालसश्चेति; जन्म प्रभृत्यस्य गुदजैरावृतो मार्गोपरोधाद्वायुरपानः प्रत्यारोहन् समानव्यानप्राणोदानान् पित्तश्लेष्माणौ च प्रकोपयति, एते सर्व एव प्रकुपिताः पञ्च वायवः पित्तश्लेष्माणौ चार्शसमभिद्रवन्त एतान् विकारानुपजनयन्ति; इत्युक्तानि सहजान्यर्शांसि||८||
 +
<div class="mw-collapsible-content">
    
tairupahato janma prabhṛti bhavatyatikṛśo vivarṇaḥ kṣāmo dīnaḥ pracura vibaddha vāta mūtra purīṣaḥ śarkarāśmarīmān, tathā’niyatavibaddhamuktapakvāmaśuṣkabhinnavarcā antarā’ntarā śveta pāṇḍu harita pīta raktāruṇa tanu sāndra picchila kuṇapagandhyāma purīṣopaveśī, nābhi basti vaṅkṣaṇoddeśe pracura parikartikānvitaḥ, sagudaśūla pravāhikā pariharṣa prameha prasakta viṣṭambhāntrakūjodāvarta hṛdayendriyopalepaḥ pracura vibaddha tiktāmlodgāraḥ, sudurbalaḥ, sudurbalāgniḥ, alpaśukraḥ, krodhano, duḥkhopacāraśīlaḥ, kāsa śvāsa tamaka tṛṣṇā hṛllāsa cchardyarocakā vipāka pīnasa kṣavathu parītaḥ, taimirikaḥ, śiraḥśūlī, kṣāmabhinnasannasaktajarjarasvaraḥ, karṇarogī, śūna pāṇipāda vadanākṣikūṭaḥ, sajvaraḥ, sāṅgamardaḥ, sarva parvāsthi śūlī ca, antarā’ntarā pārśva kukṣi basti hṛdaya pṛṣṭha trikagrahopataptaḥ, pradhyānaparaḥ, paramālasaśceti; janma prabhṛtyasya gudajairāvṛto mārgoparodhādvāyurapānaḥ pratyārohan samānavyānaprāṇodānān pittaśleṣmāṇau ca prakopayati, ete sarva eva prakupitāḥ pañca vāyavaḥ pittaśleṣmāṇau cārśasamabhidravanta etān vikārānupajanayanti; ityuktāni sahajānyarśāṃsi||8||
 
tairupahato janma prabhṛti bhavatyatikṛśo vivarṇaḥ kṣāmo dīnaḥ pracura vibaddha vāta mūtra purīṣaḥ śarkarāśmarīmān, tathā’niyatavibaddhamuktapakvāmaśuṣkabhinnavarcā antarā’ntarā śveta pāṇḍu harita pīta raktāruṇa tanu sāndra picchila kuṇapagandhyāma purīṣopaveśī, nābhi basti vaṅkṣaṇoddeśe pracura parikartikānvitaḥ, sagudaśūla pravāhikā pariharṣa prameha prasakta viṣṭambhāntrakūjodāvarta hṛdayendriyopalepaḥ pracura vibaddha tiktāmlodgāraḥ, sudurbalaḥ, sudurbalāgniḥ, alpaśukraḥ, krodhano, duḥkhopacāraśīlaḥ, kāsa śvāsa tamaka tṛṣṇā hṛllāsa cchardyarocakā vipāka pīnasa kṣavathu parītaḥ, taimirikaḥ, śiraḥśūlī, kṣāmabhinnasannasaktajarjarasvaraḥ, karṇarogī, śūna pāṇipāda vadanākṣikūṭaḥ, sajvaraḥ, sāṅgamardaḥ, sarva parvāsthi śūlī ca, antarā’ntarā pārśva kukṣi basti hṛdaya pṛṣṭha trikagrahopataptaḥ, pradhyānaparaḥ, paramālasaśceti; janma prabhṛtyasya gudajairāvṛto mārgoparodhādvāyurapānaḥ pratyārohan samānavyānaprāṇodānān pittaśleṣmāṇau ca prakopayati, ete sarva eva prakupitāḥ pañca vāyavaḥ pittaśleṣmāṇau cārśasamabhidravanta etān vikārānupajanayanti; ityuktāni sahajānyarśāṃsi||8||
    
tairupahato janmaprabhRuti bhavatyatikRusho vivarNaH kShAmo dInaHpracuravibaddhavAtamUtrapurIShaH sharkarAshmarImAn,tathA~aniyatavibaddhamuktapakvAmashuShkabhinnavarcA antarA~antarAshvetapANDuharitapItaraktAruNatanusAndrapicchilakuNapagandhyAmapurIShopaveshI,nAbhibastiva~gkShaNoddeshe pracuraparikartikAnvitaH,sagudashUlapravAhikApariharShapramehaprasaktaviShTambhAntrakUjodAvartahRudayendriyopalepaHpracuravibaddhatiktAmlodgAraH, sudurbalaH, sudurbalAgniH, alpashukraH, krodhano,duHkhopacArashIlaH,kAsashvAsatamakatRuShNAhRullAsacchardyarocakAvipAkapInasakShavathuparItaH, taimirikaH,shiraHshUlI, kShAmabhinnasannasaktajarjarasvaraH, karNarogI, shUnapANipAdavadanAkShikUTaH,sajvaraH, sA~ggamardaH, sarvaparvAsthishUlI ca, antarA~antarApArshvakukShibastihRudayapRuShThatrikagrahopataptaH, pradhyAnaparaH, paramAlasashceti;janmaprabhRutyasya gudajairAvRuto mArgoparodhAdvAyurapAnaH [1] pratyArohansamAnavyAnaprANodAnAn pittashleShmANau ca prakopayati, ete sarva eva prakupitAH pa~jca vAyavaHpittashleShmANau cArshasamabhidravanta etAn vikArAnupajanayanti; ityuktAni sahajAnyarshAMsi||8||
 
tairupahato janmaprabhRuti bhavatyatikRusho vivarNaH kShAmo dInaHpracuravibaddhavAtamUtrapurIShaH sharkarAshmarImAn,tathA~aniyatavibaddhamuktapakvAmashuShkabhinnavarcA antarA~antarAshvetapANDuharitapItaraktAruNatanusAndrapicchilakuNapagandhyAmapurIShopaveshI,nAbhibastiva~gkShaNoddeshe pracuraparikartikAnvitaH,sagudashUlapravAhikApariharShapramehaprasaktaviShTambhAntrakUjodAvartahRudayendriyopalepaHpracuravibaddhatiktAmlodgAraH, sudurbalaH, sudurbalAgniH, alpashukraH, krodhano,duHkhopacArashIlaH,kAsashvAsatamakatRuShNAhRullAsacchardyarocakAvipAkapInasakShavathuparItaH, taimirikaH,shiraHshUlI, kShAmabhinnasannasaktajarjarasvaraH, karNarogI, shUnapANipAdavadanAkShikUTaH,sajvaraH, sA~ggamardaH, sarvaparvAsthishUlI ca, antarA~antarApArshvakukShibastihRudayapRuShThatrikagrahopataptaH, pradhyAnaparaH, paramAlasashceti;janmaprabhRutyasya gudajairAvRuto mArgoparodhAdvAyurapAnaH [1] pratyArohansamAnavyAnaprANodAnAn pittashleShmANau ca prakopayati, ete sarva eva prakupitAH pa~jca vAyavaHpittashleShmANau cArshasamabhidravanta etAn vikArAnupajanayanti; ityuktAni sahajAnyarshAMsi||8||
 +
</div></div>
    
The person suffering with congenital hemorrhoids has the following signs and symptoms:
 
The person suffering with congenital hemorrhoids has the following signs and symptoms:
Line 168: Line 193:     
====Etiology and pathogenesis of acquired arsha (hemorrhoids)====
 
====Etiology and pathogenesis of acquired arsha (hemorrhoids)====
 +
<div class="mw-collapsible mw-collapsed">
    
अत ऊर्ध्वं जातस्योत्तरकालजानि व्याख्यास्यामः- गुरु मधुर शीताभिष्यन्दि विदाहि विरुद्धाजीर्ण प्रमिताशना सात्म्य भोजनाद्गव्य मात्स्य वाराह माहिषा जाविक पिशित भक्षणात् कृश शुष्क पूतिमांस पैष्टिक परमान्न क्षीर दधि मण्ड तिलगुड विकृति सेवनान्माषयूषेक्षुरस पिण्याक पिण्डालुक शुष्क शाक- शुक्तल शुन किलाट तक्र पिण्डक बिस मृणाल शालूक क्रौञ्चादन कशेरुक शृङ्गाटकतरूट विरूढ नव शूक शमी- धान्याममूलकोपयोगाद्गुरु फल शाक राग हरितक मर्दक वसा शिरस्पद पर्युषित पूति शीत सङ्कीर्णान्नाभ्यवहारान्मन्द- कातिक्रान्त मद्यपानाद्व्यापन्न गुरु सलिलपानादति स्नेहपानादसंशोधनाद्बस्तिकर्म विभ्रमाद व्यायामाद व्यवायाद्दिवास्वप्नात् सुख शयनासन स्थान सेवनाच्चोपहताग्नेर्मलोपचयो भवत्यतिमात्रं, तथोत्कटक विषम कठिनासनसेवनादुद्भ्रान्तयानोष्ट्रयानादति व्यवायाद्बस्तिनेत्रा सम्यक्प्रणिधानाद्गुदक्षणनाद भीक्ष्णं शीताम्बु संस्पर्शाच्चेललोष्ट तृणादि घर्षणात् प्रतताति निर्वाहणाद्वातमूत्रपुरीषवेगोदीरणात् समुदीर्ण वेग विनिग्रहात् स्त्रीणां चामगर्भभ्रंशाद्गर्भोत्पीडनाद्विषमप्रसूतिभिश्च प्रकुपितो वायुरपानस्तं मलमुपचितमधोगमासाद्य गुदवलिष्वाधत्ते, ततस्तास्वर्शांसि प्रादुर्भवन्ति||९||
 
अत ऊर्ध्वं जातस्योत्तरकालजानि व्याख्यास्यामः- गुरु मधुर शीताभिष्यन्दि विदाहि विरुद्धाजीर्ण प्रमिताशना सात्म्य भोजनाद्गव्य मात्स्य वाराह माहिषा जाविक पिशित भक्षणात् कृश शुष्क पूतिमांस पैष्टिक परमान्न क्षीर दधि मण्ड तिलगुड विकृति सेवनान्माषयूषेक्षुरस पिण्याक पिण्डालुक शुष्क शाक- शुक्तल शुन किलाट तक्र पिण्डक बिस मृणाल शालूक क्रौञ्चादन कशेरुक शृङ्गाटकतरूट विरूढ नव शूक शमी- धान्याममूलकोपयोगाद्गुरु फल शाक राग हरितक मर्दक वसा शिरस्पद पर्युषित पूति शीत सङ्कीर्णान्नाभ्यवहारान्मन्द- कातिक्रान्त मद्यपानाद्व्यापन्न गुरु सलिलपानादति स्नेहपानादसंशोधनाद्बस्तिकर्म विभ्रमाद व्यायामाद व्यवायाद्दिवास्वप्नात् सुख शयनासन स्थान सेवनाच्चोपहताग्नेर्मलोपचयो भवत्यतिमात्रं, तथोत्कटक विषम कठिनासनसेवनादुद्भ्रान्तयानोष्ट्रयानादति व्यवायाद्बस्तिनेत्रा सम्यक्प्रणिधानाद्गुदक्षणनाद भीक्ष्णं शीताम्बु संस्पर्शाच्चेललोष्ट तृणादि घर्षणात् प्रतताति निर्वाहणाद्वातमूत्रपुरीषवेगोदीरणात् समुदीर्ण वेग विनिग्रहात् स्त्रीणां चामगर्भभ्रंशाद्गर्भोत्पीडनाद्विषमप्रसूतिभिश्च प्रकुपितो वायुरपानस्तं मलमुपचितमधोगमासाद्य गुदवलिष्वाधत्ते, ततस्तास्वर्शांसि प्रादुर्भवन्ति||९||
 +
<div class="mw-collapsible-content">
    
ata ūrdhvaṃ jātasyottarakālajāni vyākhyāsyāmaḥ- guru madhura śītābhiṣyandi vidāhi viruddhājīrṇa pramitāśanāsātmyabhojanādgavyamātsya  
 
ata ūrdhvaṃ jātasyottarakālajāni vyākhyāsyāmaḥ- guru madhura śītābhiṣyandi vidāhi viruddhājīrṇa pramitāśanāsātmyabhojanādgavyamātsya  
Line 178: Line 205:  
AnasevanAccopahatAgnermalopacayo bhavatyatimAtraM,tathotkaTakaviShamakaThinAsanasevanAdudbhrAntayAnoShTrayAnAdativyavAyAdbastinetrAsamyakpraNidhAnAdguda-
 
AnasevanAccopahatAgnermalopacayo bhavatyatimAtraM,tathotkaTakaviShamakaThinAsanasevanAdudbhrAntayAnoShTrayAnAdativyavAyAdbastinetrAsamyakpraNidhAnAdguda-
 
kShaNanAdabhIkShNaMshItAmbusaMsparshAccelaloShTatRuNAdigharShaNAt pratatAtinirvAhaNAdvAtamUtrapurIShavegodIraNAt samudIrNavegavinigrahAt strINAMcAmagarbhabhraMshAdgarbhotpIDanAdviShamaprasUtibhishca prakupito vAyurapAnastaM malamupacitamadhogamAsAdya gudavaliShvAdhatte,tatastAsvarshAMsi prAdurbhavanti||9||
 
kShaNanAdabhIkShNaMshItAmbusaMsparshAccelaloShTatRuNAdigharShaNAt pratatAtinirvAhaNAdvAtamUtrapurIShavegodIraNAt samudIrNavegavinigrahAt strINAMcAmagarbhabhraMshAdgarbhotpIDanAdviShamaprasUtibhishca prakupito vAyurapAnastaM malamupacitamadhogamAsAdya gudavaliShvAdhatte,tatastAsvarshAMsi prAdurbhavanti||9||
 +
</div></div>
    
The causes of acquired hemorrhoids :  
 
The causes of acquired hemorrhoids :  
Line 206: Line 234:     
====Shapes of the arsha (hemorrhoids)====
 
====Shapes of the arsha (hemorrhoids)====
 +
<div class="mw-collapsible mw-collapsed">
    
सर्षप मसूर माष मुद्गमकुष्ठ कयव कलाय पिण्डिटिण्टिकेर केबुक तिन्दुक कर्कन्धु काकणन्तिका बिम्बी बदर करीरोदुम्बर- खर्जूर जाम्बव गोस्तनाङ्गुष्ठ कशेरु शृङ्गाटक शृङ्गीदक्ष शिखि शुकतुण्ड जिह्वा पद्ममुकुलकर्णिका संस्थानानि सामान्याद्वात पित्त कफ प्रबलानि||१०||
 
सर्षप मसूर माष मुद्गमकुष्ठ कयव कलाय पिण्डिटिण्टिकेर केबुक तिन्दुक कर्कन्धु काकणन्तिका बिम्बी बदर करीरोदुम्बर- खर्जूर जाम्बव गोस्तनाङ्गुष्ठ कशेरु शृङ्गाटक शृङ्गीदक्ष शिखि शुकतुण्ड जिह्वा पद्ममुकुलकर्णिका संस्थानानि सामान्याद्वात पित्त कफ प्रबलानि||१०||
 +
<div class="mw-collapsible-content">
    
sarṣapa masūra māṣa mudgamakuṣṭha kayava kalāya piṇḍiṭiṇṭikera kebuka tinduka karkandhu kākaṇantikā bimbī badara karīrodumbara- kharjūra jāmbava gostanāṅguṣṭha kaśeru śṛṅgāṭaka śṛṅgīdakṣa śikhi śukatuṇḍa jihvā padmamukulakarṇikā saṃsthānāni sāmānyādvāta pitta kapha prabalāni||10||
 
sarṣapa masūra māṣa mudgamakuṣṭha kayava kalāya piṇḍiṭiṇṭikera kebuka tinduka karkandhu kākaṇantikā bimbī badara karīrodumbara- kharjūra jāmbava gostanāṅguṣṭha kaśeru śṛṅgāṭaka śṛṅgīdakṣa śikhi śukatuṇḍa jihvā padmamukulakarṇikā saṃsthānāni sāmānyādvāta pitta kapha prabalāni||10||
    
sarShapamasUramAShamudgamakuShThakayavakalAyapiNDiTiNTikerakebukatindukakarkandhukAkaNantikAbimbIbadarakarIrodumbara-kharjUrajAmbavagostanA~gguShThakasherushRu~ggATakashRu~ggIdakShashikhishukatuNDajihvApadmamukulakarNikAsaMsthAnAnisAmAnyAdvAtapittakaphaprabalAni||10||
 
sarShapamasUramAShamudgamakuShThakayavakalAyapiNDiTiNTikerakebukatindukakarkandhukAkaNantikAbimbIbadarakarIrodumbara-kharjUrajAmbavagostanA~gguShThakasherushRu~ggATakashRu~ggIdakShashikhishukatuNDajihvApadmamukulakarNikAsaMsthAnAnisAmAnyAdvAtapittakaphaprabalAni||10||
 +
</div></div>
    
Hemorrhoids have different shapes and resemble mustard, masura, masha, mudga, kushtaka (Saussurea lappa CB. Clarke), yava (barley), kalaya (green pea), pindi, tundikeri (fruit of karira), kebuka, tinduka, karkandhu, kakanantika, bimbi badara, karira, udumbara (Ficus racemosa Linn), kharjura (Phoenix dactylifera) jambu (Syzygium cuminii (Linn.)), gostana (cow's breast), thumb, kasheruka, shringataka, shringi, beaks or tongues of a fowl, a peacock or a parrot, and buds of lotus or karyika.
 
Hemorrhoids have different shapes and resemble mustard, masura, masha, mudga, kushtaka (Saussurea lappa CB. Clarke), yava (barley), kalaya (green pea), pindi, tundikeri (fruit of karira), kebuka, tinduka, karkandhu, kakanantika, bimbi badara, karira, udumbara (Ficus racemosa Linn), kharjura (Phoenix dactylifera) jambu (Syzygium cuminii (Linn.)), gostana (cow's breast), thumb, kasheruka, shringataka, shringi, beaks or tongues of a fowl, a peacock or a parrot, and buds of lotus or karyika.
Line 217: Line 248:     
====Signs and symptoms of vataja arsha ====  
 
====Signs and symptoms of vataja arsha ====  
 +
<div class="mw-collapsible mw-collapsed">
    
तेषामयं विशेषः- शुष्कम्लान कठिन परुष रूक्ष श्यावानि, तीक्ष्णाग्राणि, वक्राणि, स्फुटित मुखानि, विषम विसृतानि, शूलाक्षेपतोदस्फुरण चिमिचिमासंहर्ष परीतानि, स्निग्धोष्णोपशयानि, प्रवाहिका ध्मान शिश्न वृषण बस्ति वङ्क्षण हृद्ग्रहाङ्गमर्द हृदय द्रव प्रबलानि, प्रतत विबद्ध वात मूत्र वर्चांसि, ऊरु कटी पृष्ठ त्रिक पार्श्व कुक्षि बस्ति शूल शिरोऽभिताप क्षवथूद्गार प्रतिश्याय कासोदावर्तायाम शोष शोथ- मूर्च्छारोचक मुखवैरस्य तैमिर्य कण्डू नासा कर्ण शङ्ख शूल स्वरोपघातकराणि, श्यावारुण परुष नख नयन वदन त्वङ्मूत्र पुरीषस्य वातोल्बणान्यर्शांसीति विद्यात्||११||
 
तेषामयं विशेषः- शुष्कम्लान कठिन परुष रूक्ष श्यावानि, तीक्ष्णाग्राणि, वक्राणि, स्फुटित मुखानि, विषम विसृतानि, शूलाक्षेपतोदस्फुरण चिमिचिमासंहर्ष परीतानि, स्निग्धोष्णोपशयानि, प्रवाहिका ध्मान शिश्न वृषण बस्ति वङ्क्षण हृद्ग्रहाङ्गमर्द हृदय द्रव प्रबलानि, प्रतत विबद्ध वात मूत्र वर्चांसि, ऊरु कटी पृष्ठ त्रिक पार्श्व कुक्षि बस्ति शूल शिरोऽभिताप क्षवथूद्गार प्रतिश्याय कासोदावर्तायाम शोष शोथ- मूर्च्छारोचक मुखवैरस्य तैमिर्य कण्डू नासा कर्ण शङ्ख शूल स्वरोपघातकराणि, श्यावारुण परुष नख नयन वदन त्वङ्मूत्र पुरीषस्य वातोल्बणान्यर्शांसीति विद्यात्||११||
 +
<div class="mw-collapsible-content">
    
teṣāmayaṃ viśeṣaḥ- śuṣkamlāna kaṭhina paruṣa rūkṣa śyāvāni, tīkṣṇāgrāṇi, vakrāṇi, sphuṭita mukhāni, viṣama visṛtāni, śūlākṣepatodasphuraṇa cimicimāsaṃharṣaparītāni, snigdhoṣṇopaśayāni, pravāhikā dhmāna śiśna vṛṣaṇa basti vaṅkṣaṇa hṛdgrahāṅgamarda hṛdaya drava prabalāni, pratata vibaddha vāta mūtra varcāṃsi, ūru kaṭī pṛṣṭha trika pārśva kukṣi basti śūla śiro’bhitāpa kṣavathūdgāra pratiśyāya kāsodāvartāyāma śoṣa śotha- mūrcchārocaka mukhavairasya taimirya kaṇḍū nāsā karṇa śaṅkha śūla svaropaghātakarāṇi, śyāvāruṇa paruṣa nakha nayana vadana tvaṅmūtra purīṣasya vātolbaṇānyarśāṃsīti vidyāt||11||
 
teṣāmayaṃ viśeṣaḥ- śuṣkamlāna kaṭhina paruṣa rūkṣa śyāvāni, tīkṣṇāgrāṇi, vakrāṇi, sphuṭita mukhāni, viṣama visṛtāni, śūlākṣepatodasphuraṇa cimicimāsaṃharṣaparītāni, snigdhoṣṇopaśayāni, pravāhikā dhmāna śiśna vṛṣaṇa basti vaṅkṣaṇa hṛdgrahāṅgamarda hṛdaya drava prabalāni, pratata vibaddha vāta mūtra varcāṃsi, ūru kaṭī pṛṣṭha trika pārśva kukṣi basti śūla śiro’bhitāpa kṣavathūdgāra pratiśyāya kāsodāvartāyāma śoṣa śotha- mūrcchārocaka mukhavairasya taimirya kaṇḍū nāsā karṇa śaṅkha śūla svaropaghātakarāṇi, śyāvāruṇa paruṣa nakha nayana vadana tvaṅmūtra purīṣasya vātolbaṇānyarśāṃsīti vidyāt||11||
    
teShAmayaM visheShaH- shuShkamlAnakaThinaparuSharUkShashyAvAni, tIkShNAgrANi, vakrANi, sphuTitamukhAni,viShamavisRutAni, shUlAkShepatodasphuraNacimicimAsaMharShaparItAni, snigdhoShNopashayAni,pravAhikAdhmAnashishnavRuShaNabastiva~gkShaNahRudgrahA~ggamardahRudayadravaprabalAni,pratatavibaddhavAtamUtravarcAMsi,UrukaTIpRuShThatrikapArshvakukShibastishUlashiro~abhitApakShavathUdgArapratishyAyakAsodAvartAyAmashoShashotha-mUrcchArocakamukhavairasyataimiryakaNDUnAsAkarNasha~gkhashUlasvaropaghAtakarANi,shyAvAruNaparuShanakhanayanavadanatva~gmUtrapurIShasya vAtolbaNAnyarshAMsIti vidyAt||11||  
 
teShAmayaM visheShaH- shuShkamlAnakaThinaparuSharUkShashyAvAni, tIkShNAgrANi, vakrANi, sphuTitamukhAni,viShamavisRutAni, shUlAkShepatodasphuraNacimicimAsaMharShaparItAni, snigdhoShNopashayAni,pravAhikAdhmAnashishnavRuShaNabastiva~gkShaNahRudgrahA~ggamardahRudayadravaprabalAni,pratatavibaddhavAtamUtravarcAMsi,UrukaTIpRuShThatrikapArshvakukShibastishUlashiro~abhitApakShavathUdgArapratishyAyakAsodAvartAyAmashoShashotha-mUrcchArocakamukhavairasyataimiryakaNDUnAsAkarNasha~gkhashUlasvaropaghAtakarANi,shyAvAruNaparuShanakhanayanavadanatva~gmUtrapurIShasya vAtolbaNAnyarshAMsIti vidyAt||11||  
 +
</div></div>
    
Hemorrhoids caused by the predominance of aggravated vata:  
 
Hemorrhoids caused by the predominance of aggravated vata:  
Line 235: Line 269:     
====Etiology of vataja arsha hemorrhoids====
 
====Etiology of vataja arsha hemorrhoids====
 +
<div class="mw-collapsible mw-collapsed">
   −
भवतश्चात्र-
+
भवतश्चात्र-<br />
कषाय कटु तिक्तानि रूक्ष शीत लघूनि च|
+
कषाय कटु तिक्तानि रूक्ष शीत लघूनि च|<br />
प्रमिताल्पाशनं तीक्ष्ण मद्य मैथुन सेवनम्||१२||
+
प्रमिताल्पाशनं तीक्ष्ण मद्य मैथुन सेवनम्||१२||<br />
लङ्घनं देशकालौ च शीतौ व्यायामकर्म च|
+
लङ्घनं देशकालौ च शीतौ व्यायामकर्म च|<br />
शोको वातातपस्पर्शो हेतुर्वातार्शसां मतः||१३||
+
शोको वातातपस्पर्शो हेतुर्वातार्शसां मतः||१३||<br />
 +
<div class="mw-collapsible-content">
   −
bhavataścātra-
+
bhavataścātra-<br />
kaṣāya kaṭu tiktāni rūkṣa śīta laghūni ca|
+
kaṣāya kaṭu tiktāni rūkṣa śīta laghūni ca|<br />
pramitālpāśanaṃ tīkṣṇa madya maithuna sevanam||12||
+
pramitālpāśanaṃ tīkṣṇa madya maithuna sevanam||12||<br />
laṅghanaṃ deśakālau ca śītau vyāyāmakarma ca|
+
laṅghanaṃ deśakālau ca śītau vyāyāmakarma ca|<br />
śoko vātātapasparśo heturvātārśasāṃ mataḥ||13||
+
śoko vātātapasparśo heturvātārśasāṃ mataḥ||13||<br />
   −
bhavatashcAtra-  
+
bhavatashcAtra- <br />
kaShAyakaTutiktAni rUkShashItalaghUni ca|  
+
kaShAyakaTutiktAni rUkShashItalaghUni ca| <br />
pramitAlpAshanaM tIkShNamadyamaithunasevanam||12||  
+
pramitAlpAshanaM tIkShNamadyamaithunasevanam||12||<br />
la~gghanaM deshakAlau ca shItau vyAyAmakarma ca|  
+
la~gghanaM deshakAlau ca shItau vyAyAmakarma ca| <br />
shoko vAtAtapasparsho heturvAtArshasAM mataH||13||
+
shoko vAtAtapasparsho heturvAtArshasAM mataH||13||<br />
 +
</div></div>
    
The causes of vataja arsha  are as follow.
 
The causes of vataja arsha  are as follow.
Line 260: Line 297:     
====Signs and symptoms of pittaja arsha====
 
====Signs and symptoms of pittaja arsha====
 +
<div class="mw-collapsible mw-collapsed">
    
मृदु शिथिल सुकुमाराण्य स्पर्शसहानि, रक्त पीत नील कृष्णानि, स्वेदोपक्लेद बहुलानि, विस्र गन्धि तनु पीत रक्त स्रावीणि, रुधिरवहानि, दाह कण्डू शूल निस्तोद पाकवन्ति, शीतोपशयानि, सम्भिन्नपीत हरित वर्चांसि, पीत विस्रगन्धि प्रचुर विण्मूत्राणि, पिपासा ज्वर तमक सम्मोह भोजन द्वेषकराणि पीत नख नयन त्वङ्मूत्र पुरीषस्य पित्तोल्बणान्यर्शांसीति विद्यात्||१४||
 
मृदु शिथिल सुकुमाराण्य स्पर्शसहानि, रक्त पीत नील कृष्णानि, स्वेदोपक्लेद बहुलानि, विस्र गन्धि तनु पीत रक्त स्रावीणि, रुधिरवहानि, दाह कण्डू शूल निस्तोद पाकवन्ति, शीतोपशयानि, सम्भिन्नपीत हरित वर्चांसि, पीत विस्रगन्धि प्रचुर विण्मूत्राणि, पिपासा ज्वर तमक सम्मोह भोजन द्वेषकराणि पीत नख नयन त्वङ्मूत्र पुरीषस्य पित्तोल्बणान्यर्शांसीति विद्यात्||१४||
 +
<div class="mw-collapsible-content">
    
mṛdu śithila sukumārāṇya sparśasahāni, rakta pīta nīla kṛṣṇāni, svedopakleda bahulāni, visra gandhi tanu pīta rakta srāvīṇi, rudhiravahāni, dāha kaṇḍū śūla nistoda pākavanti, śītopaśayāni, sambhinnapīta harita varcāṃsi, pīta visragandhi pracura viṇmūtrāṇi, pipāsā jvara tamaka sammoha bhojana dveṣakarāṇi pīta nakha nayana tvaṅmūtra purīṣasya pittolbaṇānyarśāṃsīti vidyāt||14||
 
mṛdu śithila sukumārāṇya sparśasahāni, rakta pīta nīla kṛṣṇāni, svedopakleda bahulāni, visra gandhi tanu pīta rakta srāvīṇi, rudhiravahāni, dāha kaṇḍū śūla nistoda pākavanti, śītopaśayāni, sambhinnapīta harita varcāṃsi, pīta visragandhi pracura viṇmūtrāṇi, pipāsā jvara tamaka sammoha bhojana dveṣakarāṇi pīta nakha nayana tvaṅmūtra purīṣasya pittolbaṇānyarśāṃsīti vidyāt||14||
    
mRudushithilasukumArANyasparshasahAni, raktapItanIlakRuShNAni, svedopakledabahulAni,visragandhitanupItaraktasrAvINi [1] , rudhiravahAni, dAhakaNDUshUlanistodapAkavanti, shItopashayAni,sambhinnapItaharitavarcAMsi, pItavisragandhipracuraviNmUtrANi,pipAsAjvaratamakasammohabhojanadveShakarANi pItanakhanayanatva~gmUtrapurIShasyapittolbaNAnyarshAMsIti vidyAt||14||  
 
mRudushithilasukumArANyasparshasahAni, raktapItanIlakRuShNAni, svedopakledabahulAni,visragandhitanupItaraktasrAvINi [1] , rudhiravahAni, dAhakaNDUshUlanistodapAkavanti, shItopashayAni,sambhinnapItaharitavarcAMsi, pItavisragandhipracuraviNmUtrANi,pipAsAjvaratamakasammohabhojanadveShakarANi pItanakhanayanatva~gmUtrapurIShasyapittolbaNAnyarshAMsIti vidyAt||14||  
 +
</div></div>
    
The following are the signs and symptoms of Pittaja Arshas:
 
The following are the signs and symptoms of Pittaja Arshas:
Line 281: Line 321:     
====Etiology  of pittaja arsha====
 
====Etiology  of pittaja arsha====
 +
<div class="mw-collapsible mw-collapsed">
   −
भवतश्चात्र-
+
भवतश्चात्र-<br />
कटूष्ण लवण क्षार व्यायामाग्न्यातप प्रभाः |
+
कटूष्ण लवण क्षार व्यायामाग्न्यातप प्रभाः |<br />
देश कालावशिशिरौ क्रोधो मद्यमसूयनम्||१५||
+
देश कालावशिशिरौ क्रोधो मद्यमसूयनम्||१५||<br />
विदाहि तीक्ष्णमुष्णं च सर्वं पानान्नभेषजम्|
+
विदाहि तीक्ष्णमुष्णं च सर्वं पानान्नभेषजम्|<br />
पित्तोल्बणानां विज्ञेयः प्रकोपे हेतुरर्शसाम्||१६||
+
पित्तोल्बणानां विज्ञेयः प्रकोपे हेतुरर्शसाम्||१६||<br />
 +
<div class="mw-collapsible-content">
   −
bhavataścātra-
+
bhavataścātra-<br />
kaṭūṣṇa lavaṇa kṣāra vyāyāmāgnyātapa prabhāḥ |
+
kaṭūṣṇa lavaṇa kṣāra vyāyāmāgnyātapa prabhāḥ |<br />
deśa kālāvaśiśirau krodho madyamasūyanam||15||
+
deśa kālāvaśiśirau krodho madyamasūyanam||15||<br />
vidāhi tīkṣṇamuṣṇaṃ ca sarvaṃ pānānnabheṣajam|
+
vidāhi tīkṣṇamuṣṇaṃ ca sarvaṃ pānānnabheṣajam|<br />
pittolbaṇānāṃ vijñeyaḥ prakope heturarśasām||16||
+
pittolbaṇānāṃ vijñeyaḥ prakope heturarśasām||16||<br />
   −
bhavatashcAtra-  
+
bhavatashcAtra- <br />
kaTUShNalavaNakShAravyAyAmAgnyAtapaprabhAH [2] |  
+
kaTUShNalavaNakShAravyAyAmAgnyAtapaprabhAH [2] | <br />
deshakAlAvashishirau krodho madyamasUyanam||15||  
+
deshakAlAvashishirau krodho madyamasUyanam||15|| <br />
vidAhi tIkShNamuShNaM ca sarvaM pAnAnnabheShajam|  
+
vidAhi tIkShNamuShNaM ca sarvaM pAnAnnabheShajam| <br />
pittolbaNAnAM vij~jeyaH prakope heturarshasAm||16||
+
pittolbaNAnAM vij~jeyaH prakope heturarshasAm||16||<br />
 +
</div></div>
    
The causes of pittaja arsha  are as follow:
 
The causes of pittaja arsha  are as follow:
Line 307: Line 350:     
====Signs and symptoms of kaphaja arsha====
 
====Signs and symptoms of kaphaja arsha====
 +
<div class="mw-collapsible mw-collapsed">
    
तत्र यानि प्रमाणवन्ति, उपचितानि, श्लक्ष्णानि, स्पर्शसहानि, स्निग्ध श्वेत पाण्डु पिच्छिलानि, स्तब्धानि, गुरूणि, स्तिमितानि, सुप्त सुप्तानि, स्थिर श्वयथूनि, कण्डू बहुलानि, बहुप्रतत पिञ्जर श्वेतरक्त पिच्छा स्रावीणि, गुरु पिच्छिल श्वेत मूत्र पुरीषाणि, रूक्षोष्णोपशयानि, प्रवाहिकातिमात्रोत्थानवङ्क्षणानाहवन्ति, परिकर्तिका हृल्लास निष्ठीविका कासारोचक प्रतिश्याय गौरव च्छर्दि मूत्रकृच्छ्र शोष शोथ- पाण्डु रोग शीतज्वराश्मरी शर्करा हृदयेन्द्रियोपलेपास्य माधुर्य प्रमेहकराणि, दीर्घकालानुबन्धीनि, अतिमात्रमग्निमार्दव क्लैब्यकराणि, आम विकार प्रबलानि, शुक्ल नख नयन वदन त्वङ्मूत्रपुरीषस्य श्लेष्मोल्बणान्यर्शांसीति विद्यात्||१७||
 
तत्र यानि प्रमाणवन्ति, उपचितानि, श्लक्ष्णानि, स्पर्शसहानि, स्निग्ध श्वेत पाण्डु पिच्छिलानि, स्तब्धानि, गुरूणि, स्तिमितानि, सुप्त सुप्तानि, स्थिर श्वयथूनि, कण्डू बहुलानि, बहुप्रतत पिञ्जर श्वेतरक्त पिच्छा स्रावीणि, गुरु पिच्छिल श्वेत मूत्र पुरीषाणि, रूक्षोष्णोपशयानि, प्रवाहिकातिमात्रोत्थानवङ्क्षणानाहवन्ति, परिकर्तिका हृल्लास निष्ठीविका कासारोचक प्रतिश्याय गौरव च्छर्दि मूत्रकृच्छ्र शोष शोथ- पाण्डु रोग शीतज्वराश्मरी शर्करा हृदयेन्द्रियोपलेपास्य माधुर्य प्रमेहकराणि, दीर्घकालानुबन्धीनि, अतिमात्रमग्निमार्दव क्लैब्यकराणि, आम विकार प्रबलानि, शुक्ल नख नयन वदन त्वङ्मूत्रपुरीषस्य श्लेष्मोल्बणान्यर्शांसीति विद्यात्||१७||
 +
<div class="mw-collapsible-content">
    
tatra yāni pramāṇavanti, upacitāni, ślakṣṇāni, sparśasahāni, snigdha śveta pāṇḍu picchilāni, stabdhāni, gurūṇi, stimitāni, supta suptāni, sthira śvayathūni, kaṇḍū bahulāni, bahupratata piñjara śvetarakta picchā srāvīṇi, guru picchila śveta mūtra purīṣāṇi, rūkṣoṣṇopaśayāni, pravāhikātimātrotthānavaṅkṣaṇānāhavanti, parikartikā hṛllāsa niṣṭhīvikā kāsārocaka pratiśyāya gaurava cchardi mūtrakṛcchra śoṣa śotha- pāṇḍu roga śītajvarāśmarī śarkarā hṛdayendriyopalepāsya mādhurya pramehakarāṇi, dīrghakālānubandhīni, atimātramagnimārdava klaibyakarāṇi, āma vikāra prabalāni, śukla nakha nayana vadana tvaṅmūtrapurīṣasya śleṣmolbaṇānyarśāṃsīti vidyāt||17||
 
tatra yāni pramāṇavanti, upacitāni, ślakṣṇāni, sparśasahāni, snigdha śveta pāṇḍu picchilāni, stabdhāni, gurūṇi, stimitāni, supta suptāni, sthira śvayathūni, kaṇḍū bahulāni, bahupratata piñjara śvetarakta picchā srāvīṇi, guru picchila śveta mūtra purīṣāṇi, rūkṣoṣṇopaśayāni, pravāhikātimātrotthānavaṅkṣaṇānāhavanti, parikartikā hṛllāsa niṣṭhīvikā kāsārocaka pratiśyāya gaurava cchardi mūtrakṛcchra śoṣa śotha- pāṇḍu roga śītajvarāśmarī śarkarā hṛdayendriyopalepāsya mādhurya pramehakarāṇi, dīrghakālānubandhīni, atimātramagnimārdava klaibyakarāṇi, āma vikāra prabalāni, śukla nakha nayana vadana tvaṅmūtrapurīṣasya śleṣmolbaṇānyarśāṃsīti vidyāt||17||
    
tatra yAni pramANavanti, upacitAni, shlakShNAni, sparshasahAni [3] , snigdhashvetapANDupicchilAni,stabdhAni, gurUNi, stimitAni, suptasuptAni, sthirashvayathUni, kaNDUbahulAni,bahupratatapi~jjarashvetaraktapicchAsrAvINi, gurupicchilashvetamUtrapurIShANi,rUkShoShNopashayAni, pravAhikAtimAtrotthAnava~gkShaNAnAhavanti,parikartikAhRullAsaniShThIvikAkAsArocakapratishyAyagauravacchardimUtrakRucchrashoShashotha-pANDurogashItajvarAshmarIsharkarAhRudayendriyopalepAsyamAdhuryapramehakarANi,dIrghakAlAnubandhIni [4] , atimAtramagnimArdavaklaibyakarANi, AmavikAraprabalAni,shuklanakhanayanavadanatva~gmUtrapurIShasya shleShmolbaNAnyarshAMsIti vidyAt||17||  
 
tatra yAni pramANavanti, upacitAni, shlakShNAni, sparshasahAni [3] , snigdhashvetapANDupicchilAni,stabdhAni, gurUNi, stimitAni, suptasuptAni, sthirashvayathUni, kaNDUbahulAni,bahupratatapi~jjarashvetaraktapicchAsrAvINi, gurupicchilashvetamUtrapurIShANi,rUkShoShNopashayAni, pravAhikAtimAtrotthAnava~gkShaNAnAhavanti,parikartikAhRullAsaniShThIvikAkAsArocakapratishyAyagauravacchardimUtrakRucchrashoShashotha-pANDurogashItajvarAshmarIsharkarAhRudayendriyopalepAsyamAdhuryapramehakarANi,dIrghakAlAnubandhIni [4] , atimAtramagnimArdavaklaibyakarANi, AmavikAraprabalAni,shuklanakhanayanavadanatva~gmUtrapurIShasya shleShmolbaNAnyarshAMsIti vidyAt||17||  
 +
</div></div>
    
The following are the signs and symptoms of kaphaja arshas  
 
The following are the signs and symptoms of kaphaja arshas  
Line 328: Line 374:     
====Etiology of kaphaja arsha====
 
====Etiology of kaphaja arsha====
भवतश्चात्र-
+
<div class="mw-collapsible mw-collapsed">
मधुर स्निग्ध शीतानि लवणाम्ल गुरूणि च|
  −
अव्यायामो दिवास्वप्नः शय्यासनसुखे रतिः||१८||
  −
प्राग्वातसेवा शीतौ च देशकालावचिन्तनम्|
  −
श्लैष्मिकाणां समुद्दिष्टमेतत् कारणमर्शसाम्||१९||
     −
bhavataścātra-
+
भवतश्चात्र-<br />
madhura snigdha śītāni lavaṇāmla gurūṇi ca|
+
मधुर स्निग्ध शीतानि लवणाम्ल गुरूणि च|<br />
avyāyāmo divāsvapnaḥ śayyāsanasukhe ratiḥ||18||
+
अव्यायामो दिवास्वप्नः शय्यासनसुखे रतिः||१८||<br />
prāgvātasevā śītau ca deśakālāvacintanam|
+
प्राग्वातसेवा शीतौ च देशकालावचिन्तनम्|<br />
ślaiṣmikāṇāṃ samuddiṣṭametat kāraṇamarśasām||19||
+
श्लैष्मिकाणां समुद्दिष्टमेतत् कारणमर्शसाम्||१९||<br />
 +
<div class="mw-collapsible-content">
 +
 
 +
bhavataścātra-<br />
 +
madhura snigdha śītāni lavaṇāmla gurūṇi ca|<br />
 +
avyāyāmo divāsvapnaḥ śayyāsanasukhe ratiḥ||18||<br />
 +
prāgvātasevā śītau ca deśakālāvacintanam|<br />
 +
ślaiṣmikāṇāṃ samuddiṣṭametat kāraṇamarśasām||19||<br />
 +
 
 +
bhavatashcAtra- <br />
 +
madhurasnigdhashItAni lavaNAmlagurUNi ca| <br />
 +
avyAyAmo divAsvapnaH shayyAsanasukhe ratiH||18||<br />
 +
prAgvAtasevA shItau ca deshakAlAvacintanam| <br />
 +
shlaiShmikANAM samuddiShTametat kAraNamarshasAm||19||<br />
 +
</div></div>
   −
bhavatashcAtra-
  −
madhurasnigdhashItAni lavaNAmlagurUNi ca|
  −
avyAyAmo divAsvapnaH shayyAsanasukhe ratiH||18||
  −
prAgvAtasevA shItau ca deshakAlAvacintanam|
  −
shlaiShmikANAM samuddiShTametat kAraNamarshasAm||19||
   
The causes of kaphaja arsha (hemorrhoids) are as follow
 
The causes of kaphaja arsha (hemorrhoids) are as follow
 
#Sweet, unctuous, cold, salty, sour and heavy food
 
#Sweet, unctuous, cold, salty, sour and heavy food
Line 352: Line 403:     
====Etiology and symptoms of dwandaja and sannipataja type of arsha hemorrhoids====
 
====Etiology and symptoms of dwandaja and sannipataja type of arsha hemorrhoids====
 +
<div class="mw-collapsible mw-collapsed">
   −
हेतु लक्षण संसर्गाद्विद्याद्द्वन्द्वोल्बणानि च|
+
हेतु लक्षण संसर्गाद्विद्याद्द्वन्द्वोल्बणानि च|<br />
सर्वो हेतुस्त्रिदोषाणां सहजैर्लक्षणैः समम्||२०||
+
सर्वो हेतुस्त्रिदोषाणां सहजैर्लक्षणैः समम्||२०||<br />
 +
<div class="mw-collapsible-content">
   −
hetu lakṣaṇa saṃsargādvidyāddvandvolbaṇāni ca|
+
hetu lakṣaṇa saṃsargādvidyāddvandvolbaṇāni ca|<br />
sarvo hetustridoṣāṇāṃ sahajairlakṣaṇaiḥ samam||20||
+
sarvo hetustridoṣāṇāṃ sahajairlakṣaṇaiḥ samam||20||<br />
   −
hetulakShaNasaMsargAdvidyAddvandvolbaNAni ca|  
+
hetulakShaNasaMsargAdvidyAddvandvolbaNAni ca| <br />
sarvo hetustridoShANAM sahajairlakShaNaiH samam||20||
+
sarvo hetustridoShANAM sahajairlakShaNaiH samam||20||<br />
 +
</div></div>
    
The dwandaja arsha (in which two doshas are predo¬minantly aggravated) is caused by the combination of two types of etiological factors and clinical features of two doshas. If the causative factors of all the doshas are combined together, then tridosaja type of hemorrhoids (in which all the three doshas are simultaneously aggravated) is manifested. The signs and symptoms of hemorrhoids are similar to those described for hereditary type of hemorrhoids- (vide verses 7 and 8 above). [20]
 
The dwandaja arsha (in which two doshas are predo¬minantly aggravated) is caused by the combination of two types of etiological factors and clinical features of two doshas. If the causative factors of all the doshas are combined together, then tridosaja type of hemorrhoids (in which all the three doshas are simultaneously aggravated) is manifested. The signs and symptoms of hemorrhoids are similar to those described for hereditary type of hemorrhoids- (vide verses 7 and 8 above). [20]
    
====Purvaroopa (premonitory) signs and symptoms of hemorrhoids====
 
====Purvaroopa (premonitory) signs and symptoms of hemorrhoids====
 +
<div class="mw-collapsible mw-collapsed">
   −
विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च|
+
विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च|<br />
कार्श्यमुद्गारबाहुल्यं सक्थिसादोऽल्पविट्कता||२१||
+
कार्श्यमुद्गारबाहुल्यं सक्थिसादोऽल्पविट्कता||२१||<br />
ग्रहणीदोषपाण्ड्वर्तेराशङ्का चोदरस्य च|
+
ग्रहणीदोषपाण्ड्वर्तेराशङ्का चोदरस्य च|<br />
पूर्वरूपाणि निर्दिष्टान्यर्शसामभिवृद्धये||२२||
+
पूर्वरूपाणि निर्दिष्टान्यर्शसामभिवृद्धये||२२||<br />
 +
<div class="mw-collapsible-content">
   −
viṣṭambho’nnasya daurbalyaṃ kukṣerāṭopa eva ca|
+
viṣṭambho’nnasya daurbalyaṃ kukṣerāṭopa eva ca|<br />
kārśyamudgārabāhulyaṃ sakthisādo’lpaviṭkatā||21||
+
kārśyamudgārabāhulyaṃ sakthisādo’lpaviṭkatā||21||<br />
grahaṇīdoṣapāṇḍvarterāśaṅkā codarasya ca|
+
grahaṇīdoṣapāṇḍvarterāśaṅkā codarasya ca|<br />
pūrvarūpāṇi nirdiṣṭānyarśasāmabhivṛddhaye||22||
+
pūrvarūpāṇi nirdiṣṭānyarśasāmabhivṛddhaye||22||<br />
   −
viShTambho~annasya daurbalyaM kukSherATopa eva ca|  
+
viShTambho~annasya daurbalyaM kukSherATopa eva ca| <br />
kArshyamudgArabAhulyaM sakthisAdo~alpaviTkatA||21||  
+
kArshyamudgArabAhulyaM sakthisAdo~alpaviTkatA||21|| <br />
grahaNIdoShapANDvarterAsha~gkA codarasya ca|  
+
grahaNIdoShapANDvarterAsha~gkA codarasya ca| <br />
pUrvarUpANi nirdiShTAnyarshasAmabhivRuddhaye||22||
+
pUrvarUpANi nirdiShTAnyarshasAmabhivRuddhaye||22||<br />
 +
</div></div>
    
Delayed digestion of the food, weak¬ness, gurgling sound in the lower abdomen, emaciation, fre¬quent eructation; pain in thighs, voiding less stool, anemia, apprehension of the manifestation of udararoga (obstinate abdominal disorders including ascites)-these are the premonitory signs and symptoms in the development of hemorrhoids. [21-22]
 
Delayed digestion of the food, weak¬ness, gurgling sound in the lower abdomen, emaciation, fre¬quent eructation; pain in thighs, voiding less stool, anemia, apprehension of the manifestation of udararoga (obstinate abdominal disorders including ascites)-these are the premonitory signs and symptoms in the development of hemorrhoids. [21-22]
    
====Involvement of three doshas====
 
====Involvement of three doshas====
 +
<div class="mw-collapsible mw-collapsed">
 
   
 
   
अर्शांसि खलु जायन्ते नासन्निपतितैस्त्रिभिः|
+
अर्शांसि खलु जायन्ते नासन्निपतितैस्त्रिभिः|<br />
दोषैर्दोषविशेषात्तु विशेषः कल्प्यतेऽर्शसाम्||२३||
+
दोषैर्दोषविशेषात्तु विशेषः कल्प्यतेऽर्शसाम्||२३||<br />
 +
<div class="mw-collapsible-content">
   −
arśāṃsi khalu jāyante nāsannipatitaistribhiḥ|
+
arśāṃsi khalu jāyante nāsannipatitaistribhiḥ|<br />
doṣairdoṣaviśeṣāttu viśeṣaḥ kalpyate’rśasām||23||
+
doṣairdoṣaviśeṣāttu viśeṣaḥ kalpyate’rśasām||23||<br />
   −
arshAMsi khalu jAyante nAsannipatitaistribhiH|  
+
arshAMsi khalu jAyante nAsannipatitaistribhiH| <br />
doShairdoShavisheShAttu visheShaH kalpyate~arshasAm||23||
+
doShairdoShavisheShAttu visheShaH kalpyate~arshasAm||23||<br />
 +
</div></div>
    
Hemorrhoids never manifest without the aggravation of all the three doshas. It is evident that the predominance of one or all the doshas determine the type of hemorrhoids. The nomenclature of doshaja arsha is given according to the predominance of dosha e.g. if vata dosha is predominat then that hemorrhoid is said to be vataja arsha. [23]
 
Hemorrhoids never manifest without the aggravation of all the three doshas. It is evident that the predominance of one or all the doshas determine the type of hemorrhoids. The nomenclature of doshaja arsha is given according to the predominance of dosha e.g. if vata dosha is predominat then that hemorrhoid is said to be vataja arsha. [23]
    
====Aggravation of tridosha in arsha====
 
====Aggravation of tridosha in arsha====
 +
<div class="mw-collapsible mw-collapsed">
   −
पञ्चात्मा मारुतः पित्तं कफो गुदवलित्रयम्|
+
पञ्चात्मा मारुतः पित्तं कफो गुदवलित्रयम्|<br />
सर्व एव प्रकुप्यन्ति गुदजानां समुद्भवे||२४||
+
सर्व एव प्रकुप्यन्ति गुदजानां समुद्भवे||२४||<br />
तस्मादर्शांसि दुःखानि बहुव्याधिकराणि च|
+
तस्मादर्शांसि दुःखानि बहुव्याधिकराणि च|<br />
सर्वदेहोपतापीनि प्रायः कृच्छ्रतमानि च||२५||
+
सर्वदेहोपतापीनि प्रायः कृच्छ्रतमानि च||२५||<br />
 +
<div class="mw-collapsible-content">
   −
pañcātmā mārutaḥ pittaṃ kapho gudavalitrayam|
+
pañcātmā mārutaḥ pittaṃ kapho gudavalitrayam|<br />
sarva eva prakupyanti gudajānāṃ samudbhave||24||
+
sarva eva prakupyanti gudajānāṃ samudbhave||24||<br />
tasmādarśāṃsi duḥkhāni bahuvyādhikarāṇi ca|
+
tasmādarśāṃsi duḥkhāni bahuvyādhikarāṇi ca|<br />
sarvadehopatāpīni prāyaḥ kṛcchratamāni ca||25||
+
sarvadehopatāpīni prāyaḥ kṛcchratamāni ca||25||<br />
   −
pa~jcAtmA mArutaH pittaM kapho gudavalitrayam|  
+
pa~jcAtmA mArutaH pittaM kapho gudavalitrayam| <br />
sarva eva prakupyanti gudajAnAM samudbhave||24||  
+
sarva eva prakupyanti gudajAnAM samudbhave||24|| <br />
tasmAdarshAMsi duHkhAni bahuvyAdhikarANi ca|  
+
tasmAdarshAMsi duHkhAni bahuvyAdhikarANi ca| <br />
sarvadehopatApIni prAyaH kRucchratamAni ca||25||
+
sarvadehopatApIni prAyaH kRucchratamAni ca||25||<br />
 +
</div></div>
    
Five types of vayu (prana, apana, vyana, udana and samana), pitta and kapha - all these morbid factors in their aggravated state afflict the three anal sphincters at ano-rectum and lead to hemorrhoids. These hemorrhoids are painful and are usually associated with several complications.  These hemorrhoids affect the whole body and so they are difficult to cure with conservative measures. [24-25]
 
Five types of vayu (prana, apana, vyana, udana and samana), pitta and kapha - all these morbid factors in their aggravated state afflict the three anal sphincters at ano-rectum and lead to hemorrhoids. These hemorrhoids are painful and are usually associated with several complications.  These hemorrhoids affect the whole body and so they are difficult to cure with conservative measures. [24-25]
    
====Symptoms of incurable arsha====
 
====Symptoms of incurable arsha====
 +
<div class="mw-collapsible mw-collapsed">
   −
हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा|
+
हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा|<br />
शोथो हृत्पार्श्वशूलं च यस्यासाध्योऽर्शसो हि सः||२६||
+
शोथो हृत्पार्श्वशूलं च यस्यासाध्योऽर्शसो हि सः||२६||<br />
हृत्पार्श्वशूलं सम्मोहश्छर्दिरङ्गस्य रुग् ज्वरः|
+
हृत्पार्श्वशूलं सम्मोहश्छर्दिरङ्गस्य रुग् ज्वरः|<br />
तृष्णा गुदस्य पाकश्च निहन्यर्गुदजातुरम्||२७||
+
तृष्णा गुदस्य पाकश्च निहन्यर्गुदजातुरम्||२७||<br />
सहजानि त्रिदोषाणि यानि चाभ्यन्तरां वलिम्|
+
सहजानि त्रिदोषाणि यानि चाभ्यन्तरां वलिम्|<br />
जायन्तेऽर्शांसि संश्रित्य तान्यसाध्यानि निर्दिशेत्||२८||
+
जायन्तेऽर्शांसि संश्रित्य तान्यसाध्यानि निर्दिशेत्||२८||<br />
शेषत्वादायुषस्तानि चतुष्पादसमन्विते|
+
शेषत्वादायुषस्तानि चतुष्पादसमन्विते|<br />
याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयान्यतोऽन्यथा||२९||
+
याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयान्यतोऽन्यथा||२९||<br />
द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च|
+
द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च|<br />
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च||३०||
+
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च||३०||<br />
बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च|
+
बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च|<br />
अर्शांसि सुखसाध्यानि न चिरोत्पाततानि च||३१||
+
अर्शांसि सुखसाध्यानि न चिरोत्पाततानि च||३१||<br />
तेषां प्रशमने यत्नमाशु कुर्याद्विचक्षणः|
+
तेषां प्रशमने यत्नमाशु कुर्याद्विचक्षणः|<br />
तान्याशु हि गुदं बद्ध्वा कुर्युर्बद्धगुदोदरम्||३२||
+
तान्याशु हि गुदं बद्ध्वा कुर्युर्बद्धगुदोदरम्||३२||<br />
 +
<div class="mw-collapsible-content">
   −
haste pāde mukhe nābhyāṃ gude vṛṣaṇayostathā|
+
haste pāde mukhe nābhyāṃ gude vṛṣaṇayostathā|<br />
śotho hṛtpārśvaśūlaṃ ca yasyāsādhyo’rśaso hi saḥ||26||
+
śotho hṛtpārśvaśūlaṃ ca yasyāsādhyo’rśaso hi saḥ||26||<br />
hṛtpārśvaśūlaṃ sammohaśchardiraṅgasya rug jvaraḥ|
+
hṛtpārśvaśūlaṃ sammohaśchardiraṅgasya rug jvaraḥ|<br />
tṛṣṇā gudasya pākaśca nihanyargudajāturam||27||
+
tṛṣṇā gudasya pākaśca nihanyargudajāturam||27||<br />
sahajāni tridoṣāṇi yāni cābhyantarāṃ valim|
+
sahajāni tridoṣāṇi yāni cābhyantarāṃ valim|<br />
jāyante’rśāṃsi saṃśritya tānyasādhyāni nirdiśet||28||
+
jāyante’rśāṃsi saṃśritya tānyasādhyāni nirdiśet||28||<br />
śoṣatvādāyuṣastāni catuṣpādasamanvite|
+
śoṣatvādāyuṣastāni catuṣpādasamanvite|<br />
yāpyante dīptakāyāgneḥ pratyākhyeyānyato’nyathā||29||
+
yāpyante dīptakāyāgneḥ pratyākhyeyānyato’nyathā||29||<br />
dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca|
+
dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca|<br />
kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca||30||
+
kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca||30||<br />
bāhyāyāṃ tu valau jātānyekadoṣolbaṇāni ca|
+
bāhyāyāṃ tu valau jātānyekadoṣolbaṇāni ca|<br />
arśāṃsi sukhasādhyāni na cirotpātatāni ca||31||
+
arśāṃsi sukhasādhyāni na cirotpātatāni ca||31||<br />
teṣāṃ praśamane yatnamāśu kuryādvicakṣaṇaḥ|
+
teṣāṃ praśamane yatnamāśu kuryādvicakṣaṇaḥ|<br />
tānyāśu hi gudaṃ baddhvā kuryurbaddhagudodaram||32||
+
tānyāśu hi gudaṃ baddhvā kuryurbaddhagudodaram||32||<br />
   −
haste pAde mukhe nAbhyAM gude vRuShaNayostathA|  
+
haste pAde mukhe nAbhyAM gude vRuShaNayostathA| <br />
shotho hRutpArshvashUlaM ca yasyAsAdhyo~arshaso hi saH||26||  
+
shotho hRutpArshvashUlaM ca yasyAsAdhyo~arshaso hi saH||26|| <br />
hRutpArshvashUlaM sammohashchardira~ggasya rug jvaraH|  
+
hRutpArshvashUlaM sammohashchardira~ggasya rug jvaraH| <br />
tRuShNA gudasya pAkashca nihanyargudajAturam||27||  
+
tRuShNA gudasya pAkashca nihanyargudajAturam||27|| <br />
sahajAni tridoShANi yAni cAbhyantarAM valim|  
+
sahajAni tridoShANi yAni cAbhyantarAM valim| <br />
jAyante~arshAMsi saMshritya tAnyasAdhyAni nirdishet||28||  
+
jAyante~arshAMsi saMshritya tAnyasAdhyAni nirdishet||28|| <br />
shoShatvAdAyuShastAni catuShpAdasamanvite|  
+
shoShatvAdAyuShastAni catuShpAdasamanvite| <br />
yApyante dIptakAyAgneH pratyAkhyeyAnyato~anyathA||29||  
+
yApyante dIptakAyAgneH pratyAkhyeyAnyato~anyathA||29|| <br />
dvandvajAni dvitIyAyAM valau yAnyAshritAni ca|  
+
dvandvajAni dvitIyAyAM valau yAnyAshritAni ca| <br />
kRucchrasAdhyAni tAnyAhuH parisaMvatsarANi ca||30||  
+
kRucchrasAdhyAni tAnyAhuH parisaMvatsarANi ca||30|| <br />
bAhyAyAM tu valau jAtAnyekadoSholbaNAni ca|  
+
bAhyAyAM tu valau jAtAnyekadoSholbaNAni ca| <br />
arshAMsi sukhasAdhyAni na cirotpAtatAni ca||31||  
+
arshAMsi sukhasAdhyAni na cirotpAtatAni ca||31|| <br />
teShAM prashamane yatnamAshu kuryAdvicakShaNaH|  
+
teShAM prashamane yatnamAshu kuryAdvicakShaNaH| <br />
tAnyAshu hi gudaM baddhvA kuryurbaddhagudodaram||32||
+
tAnyAshu hi gudaM baddhvA kuryurbaddhagudodaram||32||<br />
 +
</div></div>
    
If the patient of hemorrhoids develops edema in upper and lower extremities, face, umbilicus, anus and scrotum, and if he suffers from pain in the cardiac region and lateral parts of chest, then such types of patients became incurable. [26]
 
If the patient of hemorrhoids develops edema in upper and lower extremities, face, umbilicus, anus and scrotum, and if he suffers from pain in the cardiac region and lateral parts of chest, then such types of patients became incurable. [26]
Line 474: Line 540:  
A wise physician/surgeon should treat the patient early otherwise the enlarged hemorrhoids can obstruct the anal canal and lead to baddha-gudodara (obstruction in the passage of the ano-rectum). [30-32]
 
A wise physician/surgeon should treat the patient early otherwise the enlarged hemorrhoids can obstruct the anal canal and lead to baddha-gudodara (obstruction in the passage of the ano-rectum). [30-32]
 
====Treatment of hemorrhoids====
 
====Treatment of hemorrhoids====
 +
<div class="mw-collapsible mw-collapsed">
   −
तत्राहुरेके शस्त्रेण कर्तनं हितमर्शसाम्|
+
तत्राहुरेके शस्त्रेण कर्तनं हितमर्शसाम्|<br />
दाहं क्षारेण चाप्येके, दाहमेके तथाऽग्निना||३३||
+
दाहं क्षारेण चाप्येके, दाहमेके तथाऽग्निना||३३||<br />
अस्त्येतद्भूरितन्त्रेण धीमता दृष्टकर्मणा|
+
अस्त्येतद्भूरितन्त्रेण धीमता दृष्टकर्मणा|<br />
क्रियते त्रिविधं कर्म भ्रंशस्तत्र सुदारुणः||३४||
+
क्रियते त्रिविधं कर्म भ्रंशस्तत्र सुदारुणः||३४||<br />
पुंस्त्वोपघातः श्वयथुर्गुदे वेगविनिग्रहः|
+
पुंस्त्वोपघातः श्वयथुर्गुदे वेगविनिग्रहः|<br />
आध्मानं दारुणं शूलं व्यथा रक्तातिवर्तनम्||३५||
+
आध्मानं दारुणं शूलं व्यथा रक्तातिवर्तनम्||३५||<br />
पुनर्विरोहो रूढानां क्लेदो भ्रंशो गुदस्य च|
+
पुनर्विरोहो रूढानां क्लेदो भ्रंशो गुदस्य च|<br />
मरणं वा भवेच्छीघ्रं शस्त्रक्षाराग्निविभ्रमात्||३६||
+
मरणं वा भवेच्छीघ्रं शस्त्रक्षाराग्निविभ्रमात्||३६||<br />
यत्तु कर्म सुखोपायमल्पभ्रंशमदारुणम्|
+
यत्तु कर्म सुखोपायमल्पभ्रंशमदारुणम्|<br />
तदर्शसां प्रवक्ष्यामि समूलानां विवृत्तये||३७||
+
तदर्शसां प्रवक्ष्यामि समूलानां विवृत्तये||३७||<br />
 +
<div class="mw-collapsible-content">
   −
tatrāhureke śastreṇa kartanaṃ hitamarśasām|
+
tatrāhureke śastreṇa kartanaṃ hitamarśasām|<br />
dāhaṃ kṣāreṇa cāpyeke, dāhameke tathā’gninā||33||
+
dāhaṃ kṣāreṇa cāpyeke, dāhameke tathā’gninā||33||<br />
astyetadbhūritantreṇa dhīmatā dṛṣṭakarmaṇā|
+
astyetadbhūritantreṇa dhīmatā dṛṣṭakarmaṇā|<br />
kriyate trividhaṃ karma bhraṃśastatra sudāruṇaḥ||34||
+
kriyate trividhaṃ karma bhraṃśastatra sudāruṇaḥ||34||<br />
puṃstvopaghātaḥ śvayathurgude vegavinigrahaḥ|
+
puṃstvopaghātaḥ śvayathurgude vegavinigrahaḥ|<br />
ādhmānaṃ dāruṇaṃ śūlaṃ vyathā raktātivartanam||35||
+
ādhmānaṃ dāruṇaṃ śūlaṃ vyathā raktātivartanam||35||<br />
punarviroho rūḍhānāṃ kledo bhraṃśo gudasya ca|
+
punarviroho rūḍhānāṃ kledo bhraṃśo gudasya ca|<br />
maraṇaṃ vā bhavecchīghraṃ śastrakṣārāgnivibhramāt||36||
+
maraṇaṃ vā bhavecchīghraṃ śastrakṣārāgnivibhramāt||36||<br />
yattu karma sukhopāyamalpabhraṃśamadāruṇam|
+
yattu karma sukhopāyamalpabhraṃśamadāruṇam|<br />
tadarśasāṃ pravakṣyāmi samūlānāṃ vivṛttaye||37||
+
tadarśasāṃ pravakṣyāmi samūlānāṃ vivṛttaye||37||<br />
   −
tatrAhureke shastreNa kartanaM hitamarshasAm|  
+
tatrAhureke shastreNa kartanaM hitamarshasAm| <br />
dAhaM kShAreNa cApyeke, dAhameke tathA~agninA||33||  
+
dAhaM kShAreNa cApyeke, dAhameke tathA~agninA||33|| <br />
astyetadbhUritantreNa [5] dhImatA dRuShTakarmaNA|  
+
astyetadbhUritantreNa [5] dhImatA dRuShTakarmaNA| <br />
kriyate trividhaM karma bhraMshastatra sudAruNaH||34||  
+
kriyate trividhaM karma bhraMshastatra sudAruNaH||34|| <br />
puMstvopaghAtaH shvayathurgude vegavinigrahaH|  
+
puMstvopaghAtaH shvayathurgude vegavinigrahaH| <br />
AdhmAnaM dAruNaM shUlaM vyathA raktAtivartanam||35||  
+
AdhmAnaM dAruNaM shUlaM vyathA raktAtivartanam||35|| <br />
punarviroho rUDhAnAM kledo bhraMsho gudasya ca|  
+
punarviroho rUDhAnAM kledo bhraMsho gudasya ca| <br />
maraNaM vA bhavecchIghraM shastrakShArAgnivibhramAt||36||  
+
maraNaM vA bhavecchIghraM shastrakShArAgnivibhramAt||36|| <br />
yattu karma sukhopAyamalpabhraMshamadAruNam|  
+
yattu karma sukhopAyamalpabhraMshamadAruNam| <br />
tadarshasAM pravakShyAmi samUlAnAM vivRuttaye||37||
+
tadarshasAM pravakShyAmi samUlAnAM vivRuttaye||37||<br />
 +
</div></div>
    
In the management of arsha,some physicians/surgeons advise  excision of the hemorrhoids by sharp instruments, while others recommend cauterization with ksharakarma (alkalies) and agnikarma (thermal cauterization). These procedures should be administered only by a physician/surgeon who is well trained in the field.   
 
In the management of arsha,some physicians/surgeons advise  excision of the hemorrhoids by sharp instruments, while others recommend cauterization with ksharakarma (alkalies) and agnikarma (thermal cauterization). These procedures should be administered only by a physician/surgeon who is well trained in the field.   
Line 515: Line 584:     
====Classification of arsha====
 
====Classification of arsha====
 +
<div class="mw-collapsible mw-collapsed">
   −
वातश्लेष्मोल्बणान्याहुः शुष्काण्यर्शांसि तद्विदः|
+
वातश्लेष्मोल्बणान्याहुः शुष्काण्यर्शांसि तद्विदः|<br />
प्रस्रावीणि तथाऽऽर्द्राणि रक्तपित्तोल्बणानि च||३८||
+
प्रस्रावीणि तथाऽऽर्द्राणि रक्तपित्तोल्बणानि च||३८||<br />
 +
<div class="mw-collapsible-content">
   −
vātaśleṣmolbaṇānyāhuḥ śuṣkāṇyarśāṃsi tadvidaḥ|
+
vātaśleṣmolbaṇānyāhuḥ śuṣkāṇyarśāṃsi tadvidaḥ|<br />
prasrāvīṇi tathā”rdrāṇi raktapittolbaṇāni ca||38||
+
prasrāvīṇi tathā”rdrāṇi raktapittolbaṇāni ca||38||<br />
   −
vAtashleShmolbaNAnyAhuH shuShkANyarshAMsi tadvidaH|  
+
vAtashleShmolbaNAnyAhuH shuShkANyarshAMsi tadvidaH| <br />
prasrAvINi tathA~a~ardrANi raktapittolbaNAni ca||38||  
+
prasrAvINi tathA~a~ardrANi raktapittolbaNAni ca||38|| <br />
 +
</div></div>
    
Hemorrhoids caused by aggrava¬tion of vayu and kapha are called dry hemorrhoids. Whereas those with excess discharge(bleeding) and wetness are caused by aggravation of rakta and pitta. [38]  
 
Hemorrhoids caused by aggrava¬tion of vayu and kapha are called dry hemorrhoids. Whereas those with excess discharge(bleeding) and wetness are caused by aggravation of rakta and pitta. [38]  
    
====Treatment of dry hemorrhoids====
 
====Treatment of dry hemorrhoids====
 +
<div class="mw-collapsible mw-collapsed">
   −
तत्र शुष्कार्शसां पूर्वं प्रवक्ष्यामि चिकित्सितम्|
+
तत्र शुष्कार्शसां पूर्वं प्रवक्ष्यामि चिकित्सितम्|<br />
स्तब्धानि स्वेदयेत् पूर्वं शोफशूलान्वितानि च||३९||
+
स्तब्धानि स्वेदयेत् पूर्वं शोफशूलान्वितानि च||३९||<br />
 +
<div class="mw-collapsible-content">
   −
tatra śuṣkārśasāṃ pūrvaṃ pravakṣyāmi cikitsitam|
+
tatra śuṣkārśasāṃ pūrvaṃ pravakṣyāmi cikitsitam|<br />
stabdhāni svedayet pūrvaṃ śophaśūlānvitāni ca||39||
+
stabdhāni svedayet pūrvaṃ śophaśūlānvitāni ca||39||<br />
   −
tatra shuShkArshasAM pUrvaM pravakShyAmi cikitsitam|  
+
tatra shuShkArshasAM pUrvaM pravakShyAmi cikitsitam| <br />
stabdhAni svedayet pUrvaM shophashUlAnvitAni ca||39||  
+
stabdhAni svedayet pUrvaM shophashUlAnvitAni ca||39|| <br />
 +
</div></div>
    
Dry, hard, inflamed and painful hemorrhoids should be first treated with fomentation. [39]  
 
Dry, hard, inflamed and painful hemorrhoids should be first treated with fomentation. [39]  
    
====Recipes for fomentation====
 
====Recipes for fomentation====
 +
<div class="mw-collapsible mw-collapsed">
   −
चित्रक क्षार बिल्वानां तैलेनाभ्यज्य बुद्धिमान्|
+
चित्रक क्षार बिल्वानां तैलेनाभ्यज्य बुद्धिमान्|<br />
यव माष कुलत्थानां पुलाकानां च पोट्टलैः||४०||
+
यव माष कुलत्थानां पुलाकानां च पोट्टलैः||४०||<br />
गोखराश्वशकृत्पिण्डैस्तिलकल्कैस्तुषैस्तथा|
+
गोखराश्वशकृत्पिण्डैस्तिलकल्कैस्तुषैस्तथा|<br />
वचाशताह्वापिण्डैर्वा सुखोष्णैः स्नेहसंयुतैः||४१||
+
वचाशताह्वापिण्डैर्वा सुखोष्णैः स्नेहसंयुतैः||४१||<br />
शक्तूनां पिण्डिकाभिर्वा स्निग्धानां तैलसर्पिषा|
+
शक्तूनां पिण्डिकाभिर्वा स्निग्धानां तैलसर्पिषा|<br />
शुष्कमूलकपिण्डैर्वा पिण्डैर्वा कार्ष्णगन्धिकैः||४२||
+
शुष्कमूलकपिण्डैर्वा पिण्डैर्वा कार्ष्णगन्धिकैः||४२||<br />
रास्नापिण्डैः सुखोष्णैर्वा सस्नेहैर्हापुषैरपि|
+
रास्नापिण्डैः सुखोष्णैर्वा सस्नेहैर्हापुषैरपि|<br />
इष्टकस्य खराह्वायाः शाकैर्गृञ्जनकस्य वा||४३||
+
इष्टकस्य खराह्वायाः शाकैर्गृञ्जनकस्य वा||४३||<br />
अभ्यज्य कुष्ठतैलेन स्वेदयेत् पोट्टलीकृतैः|
+
अभ्यज्य कुष्ठतैलेन स्वेदयेत् पोट्टलीकृतैः|<br />
 +
<div class="mw-collapsible-content">
   −
citraka kṣāra bilvānāṃ tailenābhyajya buddhimān|
+
citraka kṣāra bilvānāṃ tailenābhyajya buddhimān|<br />
yava māṣa kulatthānāṃ pulākānāṃ ca poṭṭalaiḥ||40||
+
yava māṣa kulatthānāṃ pulākānāṃ ca poṭṭalaiḥ||40||<br />
gokharāśvaśakṛtpiṇḍaistilakalkaistuṣaistathā|
+
gokharāśvaśakṛtpiṇḍaistilakalkaistuṣaistathā|<br />
vacāśatāhvāpiṇḍairvā sukhoṣṇaiḥ snehasaṃyutaiḥ||41||
+
vacāśatāhvāpiṇḍairvā sukhoṣṇaiḥ snehasaṃyutaiḥ||41||<br />
śaktūnāṃ piṇḍikābhirvā snigdhānāṃ tailasarpiṣā|
+
śaktūnāṃ piṇḍikābhirvā snigdhānāṃ tailasarpiṣā|<br />
śuṣkamūlakapiṇḍairvā piṇḍairvā kārṣṇagandhikaiḥ||42||
+
śuṣkamūlakapiṇḍairvā piṇḍairvā kārṣṇagandhikaiḥ||42||<br />
rāsnāpiṇḍaiḥ sukhoṣṇairvā sasnehairhāpuṣairapi|
+
rāsnāpiṇḍaiḥ sukhoṣṇairvā sasnehairhāpuṣairapi|<br />
iṣṭakasya kharāhvāyāḥ śākairgṛñjanakasya vā||43||
+
iṣṭakasya kharāhvāyāḥ śākairgṛñjanakasya vā||43||<br />
abhyajya kuṣṭhatailena svedayet poṭṭalīkṛtaiḥ|
+
abhyajya kuṣṭhatailena svedayet poṭṭalīkṛtaiḥ|<br />
   −
citrakakShArabilvAnAM tailenAbhyajya buddhimAn|  
+
citrakakShArabilvAnAM tailenAbhyajya buddhimAn| <br />
yavamAShakulatthAnAM pulAkAnAM ca poTTalaiH||40||  
+
yavamAShakulatthAnAM pulAkAnAM ca poTTalaiH||40|| <br />
gokharAshvashakRutpiNDaistilakalkaistuShaistathA|  
+
gokharAshvashakRutpiNDaistilakalkaistuShaistathA| <br />
vacAshatAhvApiNDairvA sukhoShNaiH snehasaMyutaiH||41||  
+
vacAshatAhvApiNDairvA sukhoShNaiH snehasaMyutaiH||41|| <br />
shaktUnAM piNDikAbhirvA snigdhAnAM tailasarpiShA|  
+
shaktUnAM piNDikAbhirvA snigdhAnAM tailasarpiShA| <br />
shuShkamUlakapiNDairvA piNDairvA kArShNagandhikaiH||42||  
+
shuShkamUlakapiNDairvA piNDairvA kArShNagandhikaiH||42||<br />
rAsnApiNDaiH sukhoShNairvA sasnehairhApuShairapi|  
+
rAsnApiNDaiH sukhoShNairvA sasnehairhApuShairapi| <br />
iShTakasya kharAhvAyAH shAkairgRu~jjanakasya vA||43||  
+
iShTakasya kharAhvAyAH shAkairgRu~jjanakasya vA||43|| <br />
abhyajya kuShThatailena svedayet poTTalIkRutaiH|  
+
abhyajya kuShThatailena svedayet poTTalIkRutaiH| <br />
 +
</div></div>
    
The pile mass should be smeared with the help of the oil prepared by boiling chitraka (Plumbago zeylanica Linn.), alkalies and bilva (Aegle marmelos Carr.).
 
The pile mass should be smeared with the help of the oil prepared by boiling chitraka (Plumbago zeylanica Linn.), alkalies and bilva (Aegle marmelos Carr.).
Line 589: Line 667:     
====Recipe for Sprinkling====
 
====Recipe for Sprinkling====
 +
<div class="mw-collapsible mw-collapsed">
    
वृषार्कैरण्डबिल्वानां पत्रोत्क्वाथैश्च सेचयेत्||४४||
 
वृषार्कैरण्डबिल्वानां पत्रोत्क्वाथैश्च सेचयेत्||४४||
 +
<div class="mw-collapsible-content">
    
vṛṣārkairaṇḍabilvānāṃ patrotkvāthaiśca secayet||44||
 
vṛṣārkairaṇḍabilvānāṃ patrotkvāthaiśca secayet||44||
    
vRuShArkairaNDabilvAnAM patrotkvAthaishca secayet||44||  
 
vRuShArkairaNDabilvAnAM patrotkvAthaishca secayet||44||  
 +
</div></div>
    
The hemorrhoids mass should be sprinkled with decoction of the leaves vasa (Adhatoda zeylanica Medic.), arka (Calotropis procera Ait.), eranda (Ricinus communis Linn.) and bilva (Aegle marmelos Carr.) [44]
 
The hemorrhoids mass should be sprinkled with decoction of the leaves vasa (Adhatoda zeylanica Medic.), arka (Calotropis procera Ait.), eranda (Ricinus communis Linn.) and bilva (Aegle marmelos Carr.) [44]
Line 600: Line 681:     
====Recipes for sitz-bath====
 
====Recipes for sitz-bath====
 +
<div class="mw-collapsible mw-collapsed">
   −
मूलक त्रिफलार्काणां वेणूनां वरुणस्य च|
+
मूलक त्रिफलार्काणां वेणूनां वरुणस्य च|<br />
अग्निमन्थस्य शिग्रोश्च पत्राण्यश्मन्तकस्य च||४५||
+
अग्निमन्थस्य शिग्रोश्च पत्राण्यश्मन्तकस्य च||४५||<br />
जलेनोत्क्वाथ्य शूलार्तं स्वभ्यक्तमवगाहयेत्|
+
जलेनोत्क्वाथ्य शूलार्तं स्वभ्यक्तमवगाहयेत्|<br />
कोलोत्क्वाथेऽथवा कोष्णे सौवीरक तुषोदके||४६||
+
कोलोत्क्वाथेऽथवा कोष्णे सौवीरक तुषोदके||४६||<br />
बिल्वक्वाथेऽथवा तक्रे दधिमण्डाम्लकाञ्जिके|
+
बिल्वक्वाथेऽथवा तक्रे दधिमण्डाम्लकाञ्जिके|<br />
गोमूत्रे वा सुखोष्णे तं स्वभ्यक्तमवगाहयेत्||४७||
+
गोमूत्रे वा सुखोष्णे तं स्वभ्यक्तमवगाहयेत्||४७||<br />
 +
<div class="mw-collapsible-content">
   −
mūlaka triphalārkāṇāṃ veṇūnāṃ varuṇasya ca|
+
mūlaka triphalārkāṇāṃ veṇūnāṃ varuṇasya ca|<br />
agnimanthasya śigrośca patrāṇyaśmantakasya ca||45||
+
agnimanthasya śigrośca patrāṇyaśmantakasya ca||45||<br />
jalenotkvāthya śūlārtaṃ svabhyaktamavagāhayet|
+
jalenotkvāthya śūlārtaṃ svabhyaktamavagāhayet|<br />
kolotkvāthe’thavā koṣṇe sauvīraka tuṣodake||46||
+
kolotkvāthe’thavā koṣṇe sauvīraka tuṣodake||46||<br />
bilvakvāthe’thavā takre dadhimaṇḍāmlakāñjike|
+
bilvakvāthe’thavā takre dadhimaṇḍāmlakāñjike|<br />
gomūtre vā sukhoṣṇe taṃ svabhyaktamavagāhayet||47||
+
gomūtre vā sukhoṣṇe taṃ svabhyaktamavagāhayet||47||<br />
   −
mUlakatriphalArkANAM veNUnAM varuNasya ca|  
+
mUlakatriphalArkANAM veNUnAM varuNasya ca| <br />
agnimanthasya shigroshca patrANyashmantakasya ca||45||  
+
agnimanthasya shigroshca patrANyashmantakasya ca||45|| <br />
jalenotkvAthya shUlArtaM svabhyaktamavagAhayet|  
+
jalenotkvAthya shUlArtaM svabhyaktamavagAhayet| <br />
kolotkvAthe~athavA koShNe sauvIrakatuShodake||46||  
+
kolotkvAthe~athavA koShNe sauvIrakatuShodake||46|| <br />
bilvakvAthe~athavA takre dadhimaNDAmlakA~jjike|  
+
bilvakvAthe~athavA takre dadhimaNDAmlakA~jjike| <br />
gomUtre vA sukhoShNe taM svabhyaktamavagAhayet||47||  
+
gomUtre vA sukhoShNe taM svabhyaktamavagAhayet||47|| <br />
 +
</div></div>
    
If there is pain in hemorrhoidal mass, then it should be well smea¬red with medicated oil and sitz-bath should be given with the help of decoction prepared by leaves of radish, triphala [Haritaki (Terminalia Chebula Roxb.), bibhitaka (Terminalia belerica Roxb.) and amalaka (Emblica officinalis Gaertn.)], arka (Calotropis procera Ait.), venu varuna (crataeva nurvala Buch-Ham), agnimantha (Clerodendrum phlomidis Linn.), shigru (Moringa oleifera Lam.) and ashmantaka.
 
If there is pain in hemorrhoidal mass, then it should be well smea¬red with medicated oil and sitz-bath should be given with the help of decoction prepared by leaves of radish, triphala [Haritaki (Terminalia Chebula Roxb.), bibhitaka (Terminalia belerica Roxb.) and amalaka (Emblica officinalis Gaertn.)], arka (Calotropis procera Ait.), venu varuna (crataeva nurvala Buch-Ham), agnimantha (Clerodendrum phlomidis Linn.), shigru (Moringa oleifera Lam.) and ashmantaka.
Line 627: Line 711:     
====Recipes for smearing and fumigation====
 
====Recipes for smearing and fumigation====
 +
<div class="mw-collapsible mw-collapsed">
   −
कृष्ण सर्प वराहोष्ट्र जतुकावृषदंशजाम्|
+
कृष्ण सर्प वराहोष्ट्र जतुकावृषदंशजाम्|<br />
वसामभ्यञ्जने दद्याद्धूपनं चार्शसां हितम्||४८||
+
वसामभ्यञ्जने दद्याद्धूपनं चार्शसां हितम्||४८||<br />
नृकेशाः सर्पनिर्मोको वृषदंशस्य चर्म च|
+
नृकेशाः सर्पनिर्मोको वृषदंशस्य चर्म च|<br />
अर्कमूलं शमीपत्रमर्शोभ्यो धूपनं हितम्||४९||
+
अर्कमूलं शमीपत्रमर्शोभ्यो धूपनं हितम्||४९||<br />
तुम्बुरूणि विडङ्गानि देवदार्वक्षता घृतम्|
+
तुम्बुरूणि विडङ्गानि देवदार्वक्षता घृतम्|<br />
बृहती चाश्वगन्धा च पिप्पल्यः सुरसा घृतम्||५०||
+
बृहती चाश्वगन्धा च पिप्पल्यः सुरसा घृतम्||५०||<br />
वराहवृषविट् चैव धूपनं सक्तवो घृतम्|
+
वराहवृषविट् चैव धूपनं सक्तवो घृतम्|<br />
कुञ्जरस्य पुरीषं तु घृतं सर्जरसस्तथा||५१||
+
कुञ्जरस्य पुरीषं तु घृतं सर्जरसस्तथा||५१||<br />
 +
<div class="mw-collapsible-content">
   −
kṛṣṇa sarpa varāhoṣṭra jatukāvṛṣadaṃśajām|
+
kṛṣṇa sarpa varāhoṣṭra jatukāvṛṣadaṃśajām|<br />
vasāmabhyañjane dadyāddhūpanaṃ cārśasāṃ hitam||48||
+
vasāmabhyañjane dadyāddhūpanaṃ cārśasāṃ hitam||48||<br />
nṛkeśāḥ sarpanirmoko vṛṣadaṃśasya carma ca|
+
nṛkeśāḥ sarpanirmoko vṛṣadaṃśasya carma ca|<br />
arkamūlaṃ śamīpatramarśobhyo dhūpanaṃ hitam||49||
+
arkamūlaṃ śamīpatramarśobhyo dhūpanaṃ hitam||49||<br />
tumburūṇi viḍaṅgāni devadārvakṣatā ghṛtam|
+
tumburūṇi viḍaṅgāni devadārvakṣatā ghṛtam|<br />
bṛhatī cāśvagandhā ca pippalyaḥ surasā ghṛtam||50||
+
bṛhatī cāśvagandhā ca pippalyaḥ surasā ghṛtam||50||<br />
varāhavṛṣaviṭ caiva dhūpanaṃ saktavo ghṛtam|
+
varāhavṛṣaviṭ caiva dhūpanaṃ saktavo ghṛtam|<br />
kuñjarasya purīṣaṃ tu ghṛtaṃ sarjarasastathā||51||  
+
kuñjarasya purīṣaṃ tu ghṛtaṃ sarjarasastathā||51||<br />
   −
kRuShNasarpavarAhoShTrajatukAvRuShadaMshajAm|  
+
kRuShNasarpavarAhoShTrajatukAvRuShadaMshajAm| <br />
vasAmabhya~jjane dadyAddhUpanaM cArshasAM hitam||48||  
+
vasAmabhya~jjane dadyAddhUpanaM cArshasAM hitam||48|| <br />
nRukeshAH sarpanirmoko vRuShadaMshasya carma ca|  
+
nRukeshAH sarpanirmoko vRuShadaMshasya carma ca| <br />
arkamUlaM shamIpatramarshobhyo dhUpanaM hitam||49||  
+
arkamUlaM shamIpatramarshobhyo dhUpanaM hitam||49|| <br />
tumburUNi viDa~ggAni devadArvakShatA ghRutam|  
+
tumburUNi viDa~ggAni devadArvakShatA ghRutam| <br />
bRuhatI cAshvagandhA ca pippalyaH surasA ghRutam||50||  
+
bRuhatI cAshvagandhA ca pippalyaH surasA ghRutam||50|| <br />
varAhavRuShaviT caiva dhUpanaM saktavo ghRutam|  
+
varAhavRuShaviT caiva dhUpanaM saktavo ghRutam| <br />
ku~jjarasya purIShaM tu ghRutaM sarjarasastathA||51||  
+
ku~jjarasya purIShaM tu ghRutaM sarjarasastathA||51|| <br />
 +
</div></div>
    
#The fat black variety of cobra, pig, camel, jatuka and cat should be applied on the piles mass and also used for fumigation of piles.[48]
 
#The fat black variety of cobra, pig, camel, jatuka and cat should be applied on the piles mass and also used for fumigation of piles.[48]
Line 661: Line 748:     
====Ointment recipes====
 
====Ointment recipes====
 +
<div class="mw-collapsible mw-collapsed">
   −
हरिद्रा चूर्ण संयुक्तं सुधा क्षीरं प्रलेपनम्|
+
हरिद्रा चूर्ण संयुक्तं सुधा क्षीरं प्रलेपनम्|<br />
गोपित्त पिष्टाः पिप्पल्यः सहरिद्राः प्रलेपनम्||५२||
+
गोपित्त पिष्टाः पिप्पल्यः सहरिद्राः प्रलेपनम्||५२||<br />
शिरीष बीजं कुष्ठं च पिप्पल्यः सैन्धवं गुडः|
+
शिरीष बीजं कुष्ठं च पिप्पल्यः सैन्धवं गुडः|<br />
अर्क क्षीरं सुधा क्षीरं त्रिफला च प्रलेपनम्||५३||
+
अर्क क्षीरं सुधा क्षीरं त्रिफला च प्रलेपनम्||५३||<br />
पिप्पल्यश्चित्रकः श्यामा किण्वं मदन तण्डुलाः|
+
पिप्पल्यश्चित्रकः श्यामा किण्वं मदन तण्डुलाः|<br />
प्रलेपः कुक्कुट शकृद्धरिद्रा गुडसंयुतः||५४||
+
प्रलेपः कुक्कुट शकृद्धरिद्रा गुडसंयुतः||५४||<br />
दन्ती श्यामाऽमृतासङ्गः पारावतशकृद्गुडः|
+
दन्ती श्यामाऽमृतासङ्गः पारावतशकृद्गुडः|<br />
प्रलेपः स्याद्गजास्थीनि निम्बो भल्लातकानि च||५५||
+
प्रलेपः स्याद्गजास्थीनि निम्बो भल्लातकानि च||५५||<br />
प्रलेपः स्यादलं कोष्णं वासन्तकवसायुतम्|
+
प्रलेपः स्यादलं कोष्णं वासन्तकवसायुतम्|<br />
शूलश्वयथुहृद्युक्तं चुलूकीवसयाऽथवा||५६||
+
शूलश्वयथुहृद्युक्तं चुलूकीवसयाऽथवा||५६||<br />
आर्कं पयः सुधाकाण्डं कटुकालाबुपल्लवाः|
+
आर्कं पयः सुधाकाण्डं कटुकालाबुपल्लवाः|<br />
करञ्जो बस्तमूत्रं च लेपनं श्रेष्ठमर्शसाम्||५७||
+
करञ्जो बस्तमूत्रं च लेपनं श्रेष्ठमर्शसाम्||५७||<br />
 +
<div class="mw-collapsible-content">
   −
haridrā cūrṇa saṃyuktaṃ sudhā kṣīraṃ pralepanam|
+
haridrā cūrṇa saṃyuktaṃ sudhā kṣīraṃ pralepanam|<br />
gopitta piṣṭāḥ pippalyaḥ saharidrāḥ pralepanam||52||
+
gopitta piṣṭāḥ pippalyaḥ saharidrāḥ pralepanam||52||<br />
śirīṣa bījaṃ kuṣṭhaṃ ca pippalyaḥ saindhavaṃ guḍaḥ|
+
śirīṣa bījaṃ kuṣṭhaṃ ca pippalyaḥ saindhavaṃ guḍaḥ|<br />
arka kṣīraṃ sudhā kṣīraṃ triphalā ca pralepanam||53||
+
arka kṣīraṃ sudhā kṣīraṃ triphalā ca pralepanam||53||<br />
pippalyaścitrakaḥ śyāmā kiṇvaṃ madana taṇḍulāḥ|
+
pippalyaścitrakaḥ śyāmā kiṇvaṃ madana taṇḍulāḥ|<br />
pralepaḥ kukkuṭa śakṛddharidrā guḍasaṃyutaḥ||54||
+
pralepaḥ kukkuṭa śakṛddharidrā guḍasaṃyutaḥ||54||<br />
dantī śyāmā’mṛtāsaṅgaḥ pārāvataśakṛdguḍaḥ|
+
dantī śyāmā’mṛtāsaṅgaḥ pārāvataśakṛdguḍaḥ|<br />
pralepaḥ syādgajāsthīni nimbo bhallātakāni ca||55||
+
pralepaḥ syādgajāsthīni nimbo bhallātakāni ca||55||<br />
pralepaḥ syādalaṃ koṣṇaṃ vāsantakavasāyutam|
+
pralepaḥ syādalaṃ koṣṇaṃ vāsantakavasāyutam|<br />
śūlaśvayathuhṛdyuktaṃ culūkīvasayā’thavā||56||
+
śūlaśvayathuhṛdyuktaṃ culūkīvasayā’thavā||56||<br />
ārkaṃ payaḥ sudhākāṇḍaṃ kaṭukālābupallavāḥ|
+
ārkaṃ payaḥ sudhākāṇḍaṃ kaṭukālābupallavāḥ|<br />
karañjo bastamūtraṃ ca lepanaṃ śreṣṭhamarśasām||57||
+
karañjo bastamūtraṃ ca lepanaṃ śreṣṭhamarśasām||57||<br />
   −
haridrAcUrNasaMyuktaM sudhAkShIraM pralepanam|  
+
haridrAcUrNasaMyuktaM sudhAkShIraM pralepanam| <br />
gopittapiShTAH pippalyaH saharidrAH pralepanam||52||  
+
gopittapiShTAH pippalyaH saharidrAH pralepanam||52|| <br />
shirIShabIjaM kuShThaM ca pippalyaH saindhavaM guDaH|  
+
shirIShabIjaM kuShThaM ca pippalyaH saindhavaM guDaH| <br />
arkakShIraM sudhAkShIraM triphalA ca pralepanam||53||  
+
arkakShIraM sudhAkShIraM triphalA ca pralepanam||53|| <br />
pippalyashcitrakaH shyAmA kiNvaM madanataNDulAH|  
+
pippalyashcitrakaH shyAmA kiNvaM madanataNDulAH| <br />
pralepaH kukkuTashakRuddharidrAguDasaMyutaH||54||  
+
pralepaH kukkuTashakRuddharidrAguDasaMyutaH||54|| <br />
dantI shyAmA~amRutAsa~ggaH pArAvatashakRudguDaH|  
+
dantI shyAmA~amRutAsa~ggaH pArAvatashakRudguDaH| <br />
pralepaH syAdgajAsthIni nimbo bhallAtakAni ca||55||  
+
pralepaH syAdgajAsthIni nimbo bhallAtakAni ca||55|| <br />
pralepaH syAdalaM koShNaM vAsantakavasAyutam|  
+
pralepaH syAdalaM koShNaM vAsantakavasAyutam| <br />
shUlashvayathuhRudyuktaM culUkIvasayA~athavA||56||  
+
shUlashvayathuhRudyuktaM culUkIvasayA~athavA||56|| <br />
ArkaM payaH [6] sudhAkANDaM kaTukAlAbupallavAH|  
+
ArkaM payaH [6] sudhAkANDaM kaTukAlAbupallavAH| <br />
kara~jjo bastamUtraM ca lepanaM shreShThamarshasAm||57||  
+
kara~jjo bastamUtraM ca lepanaM shreShThamarshasAm||57|| <br />
 +
</div></div>
    
The following recipes should be used in the form of ointments in the management of hemorrhoids:
 
The following recipes should be used in the form of ointments in the management of hemorrhoids:
Line 710: Line 800:  
#The luke¬warm paste prepared of hartala mixed with the fat of camel should be applied.  It cures pain and edema in the hemorrhoids mass. [56]
 
#The luke¬warm paste prepared of hartala mixed with the fat of camel should be applied.  It cures pain and edema in the hemorrhoids mass. [56]
 
#The paste of the latex of arka (Calotropis procera Ait.), stem of snuhi (Euphorbia nerifolia), leaf of bitter variety of alabu (bottle guard), karanja (Pongamia pinnata) and urine of goat is excellent in treatment of hemorrhoids. [57]
 
#The paste of the latex of arka (Calotropis procera Ait.), stem of snuhi (Euphorbia nerifolia), leaf of bitter variety of alabu (bottle guard), karanja (Pongamia pinnata) and urine of goat is excellent in treatment of hemorrhoids. [57]
 +
<div class="mw-collapsible mw-collapsed">
   −
अभ्यङ्गाद्याः प्रदेहान्ता य एते परिकीर्तिताः|
+
अभ्यङ्गाद्याः प्रदेहान्ता य एते परिकीर्तिताः|<br />
स्तम्भ श्वयथु कण्ड्वर्ति शमनास्तेऽर्शसां मताः||५८||
+
स्तम्भ श्वयथु कण्ड्वर्ति शमनास्तेऽर्शसां मताः||५८||<br />
 +
<div class="mw-collapsible-content">
   −
abhyaṅgādyāḥ pradehāntā ya ete parikīrtitāḥ|
+
abhyaṅgādyāḥ pradehāntā ya ete parikīrtitāḥ|<br />
stambha śvayathu kaṇḍvarti śamanāste’rśasāṃ matāḥ||58||
+
stambha śvayathu kaṇḍvarti śamanāste’rśasāṃ matāḥ||58||<br />
   −
abhya~ggAdyAH pradehAntA ya ete parikIrtitAH|  
+
abhya~ggAdyAH pradehAntA ya ete parikIrtitAH| <br />
stambhashvayathukaNDvartishamanAste~arshasAM matAH||58||  
+
stambhashvayathukaNDvartishamanAste~arshasAM matAH||58|| <br />
 +
</div></div>
    
All above mentioned recipes started with abhyanga (recipes for smearing) and ending with pradeha (local application of ointment) are useful in management of hemorrhoids associated with stiffness, edema, itching and pain. [58]
 
All above mentioned recipes started with abhyanga (recipes for smearing) and ending with pradeha (local application of ointment) are useful in management of hemorrhoids associated with stiffness, edema, itching and pain. [58]
 +
<div class="mw-collapsible mw-collapsed">
   −
प्रदेहान्तैरुपक्रान्तान्यर्शांसि प्रस्रवन्ति हि|
+
प्रदेहान्तैरुपक्रान्तान्यर्शांसि प्रस्रवन्ति हि|<br />
सञ्चितं दुष्टरुधिरं ततः सम्पद्यते सुखी||५९||
+
सञ्चितं दुष्टरुधिरं ततः सम्पद्यते सुखी||५९||<br />
 +
<div class="mw-collapsible-content">
   −
pradehāntairupakrāntānyarśāṃsi prasravanti hi|
+
pradehāntairupakrāntānyarśāṃsi prasravanti hi|<br />
sañcitaṃ duṣṭarudhiraṃ tataḥ sampadyate sukhī||59||
+
sañcitaṃ duṣṭarudhiraṃ tataḥ sampadyate sukhī||59||<br />
   −
pradehAntairupakrAntAnyarshAMsi prasravanti hi|  
+
pradehAntairupakrAntAnyarshAMsi prasravanti hi| <br />
sa~jcitaM duShTarudhiraM tataH sampadyate sukhI||59||  
+
sa~jcitaM duShTarudhiraM tataH sampadyate sukhI||59|| <br />
 +
</div></div>
    
The vitiated blood which is accumulated in the hemorrhoids mass, oozes out by local application of the above mentioned recipes and ointments which ultimately give relief to the patients of hemorrhoids. [59]
 
The vitiated blood which is accumulated in the hemorrhoids mass, oozes out by local application of the above mentioned recipes and ointments which ultimately give relief to the patients of hemorrhoids. [59]
    
====Raktamokshana (bloodletting)====
 
====Raktamokshana (bloodletting)====
 +
<div class="mw-collapsible mw-collapsed">
   −
शीतोष्णा स्निग्ध रूक्षैर्हि न व्याधि रुपशाम्यति|
+
शीतोष्णा स्निग्ध रूक्षैर्हि न व्याधि रुपशाम्यति|<br />
रक्ते दुष्टे भिषक् तस्माद्रक्तमेवावसेचयेत्||६०||
+
रक्ते दुष्टे भिषक् तस्माद्रक्तमेवावसेचयेत्||६०||<br />
जलौकोभिस्तथा शस्त्रैः सूचीभिर्वा पुनः पुनः|
+
जलौकोभिस्तथा शस्त्रैः सूचीभिर्वा पुनः पुनः|<br />
अवर्तमानं रुधिरं रक्तार्शोभ्यः प्रवाहयेत्||६१||
+
अवर्तमानं रुधिरं रक्तार्शोभ्यः प्रवाहयेत्||६१||<br />
 +
<div class="mw-collapsible-content">
   −
śītoṣṇā snigdha rūkṣairhi na vyādhi rupaśāmyati|
+
śītoṣṇā snigdha rūkṣairhi na vyādhi rupaśāmyati|<br />
rakte duṣṭe bhiṣak tasmādraktamevāvasecayet||60||
+
rakte duṣṭe bhiṣak tasmādraktamevāvasecayet||60||<br />
jalaukobhistathā śastraiḥ sūcībhirvā punaḥ punaḥ|
+
jalaukobhistathā śastraiḥ sūcībhirvā punaḥ punaḥ|<br />
avartamānaṃ rudhiraṃ raktārśobhyaḥ pravāhayet||61||
+
avartamānaṃ rudhiraṃ raktārśobhyaḥ pravāhayet||61||<br />
   −
shItoShNAsnigdharUkShairhi na vyAdhirupashAmyati|  
+
shItoShNAsnigdharUkShairhi na vyAdhirupashAmyati| <br />
rakte duShTe bhiShak tasmAdraktamevAvasecayet||60||  
+
rakte duShTe bhiShak tasmAdraktamevAvasecayet||60|| <br />
jalaukobhistathA shastraiH sUcIbhirvA punaH punaH|  
+
jalaukobhistathA shastraiH sUcIbhirvA punaH punaH| <br />
avartamAnaM rudhiraM raktArshobhyaH pravAhayet||61||
+
avartamAnaM rudhiraM raktArshobhyaH pravAhayet||61||<br />
 +
</div></div>
    
If the disease is not relieved by the application of cold, hot, unctuous and ununctuous types of treatment then such disease is likely to be caused by vitiation of rakta (blood). In such condition raktamokshana (bloodletting)  procedure should be administered. [60]
 
If the disease is not relieved by the application of cold, hot, unctuous and ununctuous types of treatment then such disease is likely to be caused by vitiation of rakta (blood). In such condition raktamokshana (bloodletting)  procedure should be administered. [60]
Line 755: Line 854:     
====Churna (powder formulations) ====
 
====Churna (powder formulations) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
गुद श्वयथु शूलार्तं मन्दाग्निं पाययेत्तु तम्|
+
गुद श्वयथु शूलार्तं मन्दाग्निं पाययेत्तु तम्|<br />
त्र्यूषणं पिप्पलीमूलं पाठां हिङ्गु सचित्रकम्||६२||
+
त्र्यूषणं पिप्पलीमूलं पाठां हिङ्गु सचित्रकम्||६२||<br />
सौवर्चलं पुष्कराख्यमजाजीं बिल्वपेषिकाम्|
+
सौवर्चलं पुष्कराख्यमजाजीं बिल्वपेषिकाम्|<br />
बिडं यवानीं हपुषां विडङ्गं सैन्धवं वचाम्||६३||
+
बिडं यवानीं हपुषां विडङ्गं सैन्धवं वचाम्||६३||<br />
तिन्तिडीकं च मण्डेन मद्येनोष्णोदकेन वा|
+
तिन्तिडीकं च मण्डेन मद्येनोष्णोदकेन वा|<br />
तथाऽर्शोग्रहणीदोषशूलानाहाद्विमुच्यते||६४||
+
तथाऽर्शोग्रहणीदोषशूलानाहाद्विमुच्यते||६४||<br />
पाचनं पाययेद्वा तद्यदुक्तं ह्यातिसारिके|
+
पाचनं पाययेद्वा तद्यदुक्तं ह्यातिसारिके|<br />
 +
<div class="mw-collapsible-content">
   −
guda śvayathu śūlārtaṃ mandāgniṃ pāyayettu tam|
+
guda śvayathu śūlārtaṃ mandāgniṃ pāyayettu tam|<br />
tryūṣaṇaṃ pippalīmūlaṃ pāṭhāṃ hiṅgu sacitrakam||62||
+
tryūṣaṇaṃ pippalīmūlaṃ pāṭhāṃ hiṅgu sacitrakam||62||<br />
sauvarcalaṃ puṣkarākhyamajājīṃ bilvapeṣikām|
+
sauvarcalaṃ puṣkarākhyamajājīṃ bilvapeṣikām|<br />
biḍaṃ yavānīṃ hapuṣāṃ viḍaṅgaṃ saindhavaṃ vacām||63||
+
biḍaṃ yavānīṃ hapuṣāṃ viḍaṅgaṃ saindhavaṃ vacām||63||<br />
tintiḍīkaṃ ca maṇḍena madyenoṣṇodakena vā|
+
tintiḍīkaṃ ca maṇḍena madyenoṣṇodakena vā|<br />
tathā’rśograhaṇīdoṣaśūlānāhādvimucyate||64||
+
tathā’rśograhaṇīdoṣaśūlānāhādvimucyate||64||<br />
pācanaṃ pāyayedvā tadyaduktaṃ hyātisārike|
+
pācanaṃ pāyayedvā tadyaduktaṃ hyātisārike|<br />
   −
gudashvayathushUlArtaM mandAgniM pAyayettu tam|  
+
gudashvayathushUlArtaM mandAgniM pAyayettu tam| <br />
tryUShaNaM pippalImUlaM pAThAM hi~ggu sacitrakam||62||  
+
tryUShaNaM pippalImUlaM pAThAM hi~ggu sacitrakam||62||<br />
sauvarcalaM puShkarAkhyamajAjIM bilvapeShikAm|  
+
sauvarcalaM puShkarAkhyamajAjIM bilvapeShikAm| <br />
biDaM yavAnIM hapuShAM viDa~ggaM saindhavaM vacAm||63||  
+
biDaM yavAnIM hapuShAM viDa~ggaM saindhavaM vacAm||63|| <br />
tintiDIkaM ca maNDena madyenoShNodakena vA|  
+
tintiDIkaM ca maNDena madyenoShNodakena vA| <br />
tathA~arshograhaNIdoShashUlAnAhAdvimucyate||64||  
+
tathA~arshograhaNIdoShashUlAnAhAdvimucyate||64|| <br />
pAcanaM pAyayedvA tadyaduktaM [7] hyAtisArike|  
+
pAcanaM pAyayedvA tadyaduktaM [7] hyAtisArike| <br />
 +
</div></div>
    
If the patient suffers from edema and pain in the peri-anal region, and if there is suppression of the digestive power, then he should be treated with the combination of powder of trikatu [(Sunthi (Zingiber officinale), pippali (Piper longum)and maricha (Piper nigrum)], pippalimool (Piper longum), patha (Cissampelos parrira), hingu (Ferula narthex), chitraka (Plumbago Zylanica), sauvarchala (one kind of salt), pushkarmool(Inula racemosa), jeera (Cuminum cyminum), Pulp af bilva (Aegle marmelos), bidlavan, ajwyan (Trachyspermum ammi), hauber, vavding (Embalia ribes), saindhava (one kind of salt), vacha (Acorus calamus) and tintidika along with whey, alcoholic drink or hot water. This recipe also cures hemorrhoids, grahani (sprue syndrome), colic pain and flatulence.[62-64]
 
If the patient suffers from edema and pain in the peri-anal region, and if there is suppression of the digestive power, then he should be treated with the combination of powder of trikatu [(Sunthi (Zingiber officinale), pippali (Piper longum)and maricha (Piper nigrum)], pippalimool (Piper longum), patha (Cissampelos parrira), hingu (Ferula narthex), chitraka (Plumbago Zylanica), sauvarchala (one kind of salt), pushkarmool(Inula racemosa), jeera (Cuminum cyminum), Pulp af bilva (Aegle marmelos), bidlavan, ajwyan (Trachyspermum ammi), hauber, vavding (Embalia ribes), saindhava (one kind of salt), vacha (Acorus calamus) and tintidika along with whey, alcoholic drink or hot water. This recipe also cures hemorrhoids, grahani (sprue syndrome), colic pain and flatulence.[62-64]
Line 785: Line 887:     
====Other Recipes====
 
====Other Recipes====
 +
<div class="mw-collapsible mw-collapsed">
   −
गुडामभयां वाऽपि प्राशयेत् पौर्वभक्तिकीम्||६५||
+
गुडामभयां वाऽपि प्राशयेत् पौर्वभक्तिकीम्||६५||<br />
पाययेद्वा त्रिवृच्चूर्णं त्रिफलारससंयुतम्|
+
पाययेद्वा त्रिवृच्चूर्णं त्रिफलारससंयुतम्|<br />
हृते गुदाश्रये दोषे गच्छन्त्यर्शांसि सङ्क्षयम्||६६||
+
हृते गुदाश्रये दोषे गच्छन्त्यर्शांसि सङ्क्षयम्||६६||<br />
गोमूत्राध्युषितां दद्यात् सगुडां वा हरीतकीम्|
+
गोमूत्राध्युषितां दद्यात् सगुडां वा हरीतकीम्|<br />
हरीतकीं तक्रयुतां त्रिफलां वा प्रयोजयेत्||६७||
+
हरीतकीं तक्रयुतां त्रिफलां वा प्रयोजयेत्||६७||<br />
सनागरं चित्रकं वा सीधुयुक्तं प्रयोजयेत्|
+
सनागरं चित्रकं वा सीधुयुक्तं प्रयोजयेत्|<br />
दापयेच्चव्ययुक्तं वा सीधुं साजाजिचित्रकम्||६८||
+
दापयेच्चव्ययुक्तं वा सीधुं साजाजिचित्रकम्||६८||<br />
सुरां सहपुषापाठां दद्यात् सौवर्चलान्विताम्|
+
सुरां सहपुषापाठां दद्यात् सौवर्चलान्विताम्|<br />
दधित्थ बिल्व संयुक्तं युक्तं वा चव्यचित्रकैः||६९||
+
दधित्थ बिल्व संयुक्तं युक्तं वा चव्यचित्रकैः||६९||<br />
भल्लातक युतं वाऽपि प्रदद्यात्तक्रतर्पणम्|
+
भल्लातक युतं वाऽपि प्रदद्यात्तक्रतर्पणम्|<br />
बिल्व नागर युक्तं वा यवान्या चित्रकेण च||७०||
+
बिल्व नागर युक्तं वा यवान्या चित्रकेण च||७०||<br />
चित्रकं हपुषां हिङ्गुं दद्याद्वा तक्रसंयुतम्|
+
चित्रकं हपुषां हिङ्गुं दद्याद्वा तक्रसंयुतम्|<br />
पञ्चकोल युतं वाऽपि तक्रमस्मै प्रदापयेत्||७१||
+
पञ्चकोल युतं वाऽपि तक्रमस्मै प्रदापयेत्||७१||<br />
 +
<div class="mw-collapsible-content">
   −
saguḍāmabhayāṃ vā’pi prāśayet paurvabhaktikīm||65||
+
saguḍāmabhayāṃ vā’pi prāśayet paurvabhaktikīm||65||<br />
pāyayedvā trivṛccūrṇaṃ triphalārasasaṃyutam|
+
pāyayedvā trivṛccūrṇaṃ triphalārasasaṃyutam|<br />
hṛte gudāśraye doṣe gacchantyarśāṃsi saṅkṣayam||66||
+
hṛte gudāśraye doṣe gacchantyarśāṃsi saṅkṣayam||66||<br />
gomūtrādhyuṣitāṃ dadyāt saguḍāṃ vā harītakīm|
+
gomūtrādhyuṣitāṃ dadyāt saguḍāṃ vā harītakīm|<br />
harītakīṃ takrayutāṃ triphalāṃ vā prayojayet||67||
+
harītakīṃ takrayutāṃ triphalāṃ vā prayojayet||67||<br />
sanāgaraṃ citrakaṃ vā sīdhuyuktaṃ prayojayet|
+
sanāgaraṃ citrakaṃ vā sīdhuyuktaṃ prayojayet|<br />
dāpayeccavyayuktaṃ vā sīdhuṃ sājājicitrakam||68||
+
dāpayeccavyayuktaṃ vā sīdhuṃ sājājicitrakam||68||<br />
surāṃ sahapuṣāpāṭhāṃ dadyāt sauvarcalānvitām|
+
surāṃ sahapuṣāpāṭhāṃ dadyāt sauvarcalānvitām|<br />
dadhittha bilva saṃyuktaṃ yuktaṃ vā cavyacitrakaiḥ||69||
+
dadhittha bilva saṃyuktaṃ yuktaṃ vā cavyacitrakaiḥ||69||<br />
bhallātaka yutaṃ vā’pi pradadyāttakratarpaṇam|
+
bhallātaka yutaṃ vā’pi pradadyāttakratarpaṇam|<br />
bilva nāgara yuktaṃ vā yavānyā citrakeṇa ca||70||
+
bilva nāgara yuktaṃ vā yavānyā citrakeṇa ca||70||<br />
citrakaṃ hapuṣāṃ hiṅguṃ dadyādvā takrasaṃyutam|
+
citrakaṃ hapuṣāṃ hiṅguṃ dadyādvā takrasaṃyutam|<br />
pañcakola yutaṃ vā’pi takramasmai pradāpayet||71||
+
pañcakola yutaṃ vā’pi takramasmai pradāpayet||71||<br />
   −
saguDAmabhayAM vA~api prAshayet paurvabhaktikIm||65||  
+
saguDAmabhayAM vA~api prAshayet paurvabhaktikIm||65|| <br />
pAyayedvA trivRuccUrNaM triphalArasasaMyutam|  
+
pAyayedvA trivRuccUrNaM triphalArasasaMyutam| <br />
hRute gudAshraye doShe gacchantyarshAMsi [8] sa~gkShayam||66||  
+
hRute gudAshraye doShe gacchantyarshAMsi [8] sa~gkShayam||66|| <br />
gomUtrAdhyuShitAM dadyAt saguDAM vA harItakIm|  
+
gomUtrAdhyuShitAM dadyAt saguDAM vA harItakIm| <br />
harItakIM takrayutAM triphalAM vA prayojayet||67||  
+
harItakIM takrayutAM triphalAM vA prayojayet||67|| <br />
sanAgaraM citrakaM vA sIdhuyuktaM prayojayet|  
+
sanAgaraM citrakaM vA sIdhuyuktaM prayojayet| <br />
dApayeccavyayuktaM vA sIdhuM sAjAjicitrakam||68||  
+
dApayeccavyayuktaM vA sIdhuM sAjAjicitrakam||68|| <br />
surAM sahapuShApAThAM dadyAt sauvarcalAnvitAm|  
+
surAM sahapuShApAThAM dadyAt sauvarcalAnvitAm| <br />
dadhitthabilvasaMyuktaM yuktaM vA cavyacitrakaiH||69||  
+
dadhitthabilvasaMyuktaM yuktaM vA cavyacitrakaiH||69|| <br />
bhallAtakayutaM vA~api pradadyAttakratarpaNam|  
+
bhallAtakayutaM vA~api pradadyAttakratarpaNam| <br />
bilvanAgarayuktaM vA yavAnyA citrakeNa ca||70||  
+
bilvanAgarayuktaM vA yavAnyA citrakeNa ca||70|| <br />
citrakaM hapuShAM hi~gguM dadyAdvA takrasaMyutam|  
+
citrakaM hapuShAM hi~gguM dadyAdvA takrasaMyutam| <br />
pa~jcakolayutaM vA~api takramasmai pradApayet||71||
+
pa~jcakolayutaM vA~api takramasmai pradApayet||71||<br />
 +
</div></div>
    
#Haritaki churna along with jaggery should be given before meal.  
 
#Haritaki churna along with jaggery should be given before meal.  
Line 842: Line 947:     
====Takraarishta====
 
====Takraarishta====
 +
<div class="mw-collapsible mw-collapsed">
   −
हपुषां कुञ्चिकां धान्यमजाजीं कारवीं शटीम्|
+
हपुषां कुञ्चिकां धान्यमजाजीं कारवीं शटीम्|<br />
पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्||७२||
+
पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्||७२||<br />
यवानीं चाजमोदां च चूर्णितं तक्रसंयुतम्|
+
यवानीं चाजमोदां च चूर्णितं तक्रसंयुतम्|<br />
मन्दाम्लकटुकं विद्वान् स्थापयेद्धृतभाजने||७३||
+
मन्दाम्लकटुकं विद्वान् स्थापयेद्धृतभाजने||७३||<br />
व्यक्ताम्लकटुकं जातं तक्रारिष्टं मुखप्रियम्|
+
व्यक्ताम्लकटुकं जातं तक्रारिष्टं मुखप्रियम्|<br />
प्रपिबेन्मात्रया कालेष्वन्नस्य तृषितस्त्रिषु||७४||
+
प्रपिबेन्मात्रया कालेष्वन्नस्य तृषितस्त्रिषु||७४||<br />
दीपनं रोचनं वर्ण्यं कफवातानुलोमनम्|
+
दीपनं रोचनं वर्ण्यं कफवातानुलोमनम्|<br />
गुद श्वयथु कण्ड्वर्तिनाशनं बलवर्धनम्||७५||
+
गुद श्वयथु कण्ड्वर्तिनाशनं बलवर्धनम्||७५||<br />
इति तक्रारिष्टः|
+
इति तक्रारिष्टः|<br />
 +
<div class="mw-collapsible-content">
   −
hapuṣāṃ kuñcikāṃ dhānyamajājīṃ kāravīṃ śaṭīm|
+
hapuṣāṃ kuñcikāṃ dhānyamajājīṃ kāravīṃ śaṭīm|<br />
pippalīṃ pippalīmūlaṃ citrakaṃ hastipippalīm||72||
+
pippalīṃ pippalīmūlaṃ citrakaṃ hastipippalīm||72||<br />
yavānīṃ cājamodāṃ ca cūrṇitaṃ takrasaṃyutam|
+
yavānīṃ cājamodāṃ ca cūrṇitaṃ takrasaṃyutam|<br />
mandāmlakaṭukaṃ vidvān sthāpayeddhṛtabhājane||73||
+
mandāmlakaṭukaṃ vidvān sthāpayeddhṛtabhājane||73||<br />
vyaktāmlakaṭukaṃ jātaṃ takrāriṣṭaṃ mukhapriyam|
+
vyaktāmlakaṭukaṃ jātaṃ takrāriṣṭaṃ mukhapriyam|<br />
prapibenmātrayā kāleṣvannasya tṛṣitastriṣu||74||
+
prapibenmātrayā kāleṣvannasya tṛṣitastriṣu||74||<br />
dīpanaṃ rocanaṃ varṇyaṃ kaphavātānulomanam|
+
dīpanaṃ rocanaṃ varṇyaṃ kaphavātānulomanam|<br />
gudaśvayathukaṇḍvartināśanaṃ balavardhanam||75||
+
gudaśvayathukaṇḍvartināśanaṃ balavardhanam||75||<br />
iti takrāriṣṭaḥ|
+
iti takrāriṣṭaḥ|<br />
   −
hapuShAM ku~jcikAM dhAnyamajAjIM kAravIM shaTIm|  
+
hapuShAM ku~jcikAM dhAnyamajAjIM kAravIM shaTIm| <br />
pippalIM pippalImUlaM citrakaM hastipippalIm||72||  
+
pippalIM pippalImUlaM citrakaM hastipippalIm||72|| <br />
yavAnIM cAjamodAM ca cUrNitaM takrasaMyutam|  
+
yavAnIM cAjamodAM ca cUrNitaM takrasaMyutam| <br />
mandAmlakaTukaM vidvAn sthApayeddhRutabhAjane||73||  
+
mandAmlakaTukaM vidvAn sthApayeddhRutabhAjane||73||<br />
vyaktAmlakaTukaM jAtaM takrAriShTaM mukhapriyam|  
+
vyaktAmlakaTukaM jAtaM takrAriShTaM mukhapriyam| <br />
prapibenmAtrayA kAleShvannasya tRuShitastriShu||74||  
+
prapibenmAtrayA kAleShvannasya tRuShitastriShu||74|| <br />
dIpanaM rocanaM varNyaM kaphavAtAnulomanam|  
+
dIpanaM rocanaM varNyaM kaphavAtAnulomanam| <br />
gudashvayathukaNDvartinAshanaM balavardhanam||75||  
+
gudashvayathukaNDvartinAshanaM balavardhanam||75||<br />
iti takrAriShTaH
+
iti takrAriShTaH <br />
 +
</div></div>
    
The powder of hapusha, kunchika, dhanyaka (Coriandrum sativum), jeera (Cuminum Cyminum), karavi (Foeniculum Vulgare), kachur, pippali (Piper longum), pippali mula ( root of Piper longum), chitraka (Plumbagoylanica) gajapippali (Scindapsus officinalis Schoott.), yavani (Trachyspermum ammi) and ajamoda (Carum roxburghianum) (in equal quantity) should be taken in a jar which is smeared with ghee, butter-milk. The paste of the ingredients to be kept in the jar will be slightly sour and pungent. When it is well fermented, the sour and pungent tastes become well manifested. This is called takraarishta, which is very delicious in taste. This drink should be taken in apropriate dose during the beginning, middle and end of meals, to overcome thirst. It also stimulates digestion, improves appetite, promotes complexion, helps in downward movement of kapha and vayu, cures swelling, itching and pain in anus and promotes strength. [72-75]
 
The powder of hapusha, kunchika, dhanyaka (Coriandrum sativum), jeera (Cuminum Cyminum), karavi (Foeniculum Vulgare), kachur, pippali (Piper longum), pippali mula ( root of Piper longum), chitraka (Plumbagoylanica) gajapippali (Scindapsus officinalis Schoott.), yavani (Trachyspermum ammi) and ajamoda (Carum roxburghianum) (in equal quantity) should be taken in a jar which is smeared with ghee, butter-milk. The paste of the ingredients to be kept in the jar will be slightly sour and pungent. When it is well fermented, the sour and pungent tastes become well manifested. This is called takraarishta, which is very delicious in taste. This drink should be taken in apropriate dose during the beginning, middle and end of meals, to overcome thirst. It also stimulates digestion, improves appetite, promotes complexion, helps in downward movement of kapha and vayu, cures swelling, itching and pain in anus and promotes strength. [72-75]
    
====Benefits of curd and butter-milk====
 
====Benefits of curd and butter-milk====
 +
<div class="mw-collapsible mw-collapsed">
   −
त्वचं चित्रक मूलस्य पिष्ट्वा कुम्भं प्रलेपयेत्|
+
त्वचं चित्रक मूलस्य पिष्ट्वा कुम्भं प्रलेपयेत्|<br />
तक्रं वा दधि वा तत्र जातमर्शोहरं पिबेत्||७६||
+
तक्रं वा दधि वा तत्र जातमर्शोहरं पिबेत्||७६||<br />
वातश्लेष्मार्शसां तक्रात् परं नास्तीह भेषजम्|
+
वातश्लेष्मार्शसां तक्रात् परं नास्तीह भेषजम्|<br />
तत् प्रयोज्यं यथादोषं सस्नेहं रूक्षमेव वा||७७||
+
तत् प्रयोज्यं यथादोषं सस्नेहं रूक्षमेव वा||७७||<br />
सप्ताहं वा दशाहं वा पक्षं मासमथापि वा|
+
सप्ताहं वा दशाहं वा पक्षं मासमथापि वा|<br />
बलकालविशेषज्ञो भिषक् तक्रं प्रयोजयेत्||७८||
+
बलकालविशेषज्ञो भिषक् तक्रं प्रयोजयेत्||७८||<br />
अत्यर्थमृदुकायाग्नेस्तक्रमेवावचारयेत्|
+
अत्यर्थमृदुकायाग्नेस्तक्रमेवावचारयेत्|<br />
सायं वा लाजशक्तूनां दद्यात्तक्रावलेहिकाम्||७९||
+
सायं वा लाजशक्तूनां दद्यात्तक्रावलेहिकाम्||७९||<br />
जीर्णे तक्रे प्रदद्याद्वा तक्रपेयां ससैन्धवाम्|
+
जीर्णे तक्रे प्रदद्याद्वा तक्रपेयां ससैन्धवाम्|<br />
तक्रानुपानं सस्नेहं तक्रौदनमतः परम्||८०||
+
तक्रानुपानं सस्नेहं तक्रौदनमतः परम्||८०||<br />
यूषैर्मांसरसैर्वाऽपि भोजयेत्तक्रसंयुतैः|
+
यूषैर्मांसरसैर्वाऽपि भोजयेत्तक्रसंयुतैः|<br />
यूषै रसेन वाऽप्यूर्ध्वं तक्रसिद्धेन भोजयेत्||८१||
+
यूषै रसेन वाऽप्यूर्ध्वं तक्रसिद्धेन भोजयेत्||८१||<br />
कालक्रमज्ञः सहसा न च तक्रं निवर्तयेत्|
+
कालक्रमज्ञः सहसा न च तक्रं निवर्तयेत्|<br />
तक्रप्रयोगो मासान्तः क्रमेणोपरमो हितः||८२||
+
तक्रप्रयोगो मासान्तः क्रमेणोपरमो हितः||८२||<br />
अपकर्षो यथोत्कर्षो न त्वन्नादपकृष्यते|
+
अपकर्षो यथोत्कर्षो न त्वन्नादपकृष्यते|<br />
शक्त्यागमनरक्षार्थं दार्ढ्यार्थमनलस्य च||८३||
+
शक्त्यागमनरक्षार्थं दार्ढ्यार्थमनलस्य च||८३||<br />
बलोपचयवर्णार्थमेष निर्दिश्यते क्रमः|
+
बलोपचयवर्णार्थमेष निर्दिश्यते क्रमः|<br />
रूक्षमर्धोद्धृतस्नेहं यतश्चानुद्धृतं घृतम्||८४||
+
रूक्षमर्धोद्धृतस्नेहं यतश्चानुद्धृतं घृतम्||८४||<br />
तक्रं दोषाग्निबलवित्त्रिविधं तत् प्रयोजयेत्|
+
तक्रं दोषाग्निबलवित्त्रिविधं तत् प्रयोजयेत्|<br />
हतानि न विरोहन्ति तक्रेण गुदजानि तु||८५||
+
हतानि न विरोहन्ति तक्रेण गुदजानि तु||८५||<br />
भूमावपि निषिक्तं तद्दहेत्तक्रं तृणोलुपम्|
+
भूमावपि निषिक्तं तद्दहेत्तक्रं तृणोलुपम्|<br />
किं पुनर्दीप्तकायाग्नेः शुष्काण्यर्शांसि देहिनः||८६||
+
किं पुनर्दीप्तकायाग्नेः शुष्काण्यर्शांसि देहिनः||८६||<br />
स्रोतःसु तक्रशुद्धेषु रसः सम्यगुपैति यः|
+
स्रोतःसु तक्रशुद्धेषु रसः सम्यगुपैति यः|<br />
तेन पुष्टिर्बलं वर्णः प्रहर्षश्चोपजायते||८७||
+
तेन पुष्टिर्बलं वर्णः प्रहर्षश्चोपजायते||८७||<br />
वातश्लेष्मविकाराणां शतं चापि निवर्तते|
+
वातश्लेष्मविकाराणां शतं चापि निवर्तते|<br />
नास्ति तक्रात् परं किञ्चिदौषधं कफवातजे||८८||
+
नास्ति तक्रात् परं किञ्चिदौषधं कफवातजे||८८||<br />
 +
<div class="mw-collapsible-content">
   −
tvacaṃ citraka mūlasya piṣṭvā kumbhaṃ pralepayet|
+
tvacaṃ citraka mūlasya piṣṭvā kumbhaṃ pralepayet|<br />
takraṃ vā dadhi vā tatra jātamarśoharaṃ pibet||76||
+
takraṃ vā dadhi vā tatra jātamarśoharaṃ pibet||76||<br />
vātaśleṣmārśasāṃ takrāt paraṃ nāstīha bheṣajam|
+
vātaśleṣmārśasāṃ takrāt paraṃ nāstīha bheṣajam|<br />
tat prayojyaṃ yathādoṣaṃ sasnehaṃ rūkṣameva vā||77||
+
tat prayojyaṃ yathādoṣaṃ sasnehaṃ rūkṣameva vā||77||<br />
saptāhaṃ vā daśāhaṃ vā pakṣaṃ māsamathāpi vā|
+
saptāhaṃ vā daśāhaṃ vā pakṣaṃ māsamathāpi vā|<br />
balakālaviśeṣajño bhiṣak takraṃ prayojayet||78||
+
balakālaviśeṣajño bhiṣak takraṃ prayojayet||78||<br />
atyarthamṛdukāyāgnestakramevāvacārayet|
+
atyarthamṛdukāyāgnestakramevāvacārayet|<br />
sāyaṃ vā lājaśaktūnāṃ dadyāttakrāvalehikām||79||
+
sāyaṃ vā lājaśaktūnāṃ dadyāttakrāvalehikām||79||<br />
jīrṇe takre pradadyādvā takrapeyāṃ sasaindhavām|
+
jīrṇe takre pradadyādvā takrapeyāṃ sasaindhavām|<br />
takrānupānaṃ sasnehaṃ takraudanamataḥ param||80||
+
takrānupānaṃ sasnehaṃ takraudanamataḥ param||80||<br />
yūṣairmāṃsarasairvā’pi bhojayettakrasaṃyutaiḥ|
+
yūṣairmāṃsarasairvā’pi bhojayettakrasaṃyutaiḥ|<br />
yūṣai rasena vā’pyūrdhvaṃ takrasiddhena bhojayet||81||
+
yūṣai rasena vā’pyūrdhvaṃ takrasiddhena bhojayet||81||<br />
kālakramajñaḥ sahasā na ca takraṃ nivartayet|
+
kālakramajñaḥ sahasā na ca takraṃ nivartayet|<br />
takraprayogo māsāntaḥ krameṇoparamo hitaḥ||82||
+
takraprayogo māsāntaḥ krameṇoparamo hitaḥ||82||<br />
apakarṣo yathotkarṣo na tvannādapakṛṣyate|
+
apakarṣo yathotkarṣo na tvannādapakṛṣyate|<br />
śaktyāgamanarakṣārthaṃ dārḍhyārthamanalasya ca||83||
+
śaktyāgamanarakṣārthaṃ dārḍhyārthamanalasya ca||83||<br />
balopacayavarṇārthameṣa nirdiśyate kramaḥ|
+
balopacayavarṇārthameṣa nirdiśyate kramaḥ|<br />
rūkṣamardhoddhṛtasnehaṃ yataścānuddhṛtaṃ ghṛtam||84||
+
rūkṣamardhoddhṛtasnehaṃ yataścānuddhṛtaṃ ghṛtam||84||<br />
takraṃ doṣāgnibalavittrividhaṃ tat prayojayet|
+
takraṃ doṣāgnibalavittrividhaṃ tat prayojayet|<br />
hatāni na virohanti takreṇa gudajāni tu||85||
+
hatāni na virohanti takreṇa gudajāni tu||85||<br />
bhūmāvapi niṣiktaṃ taddahettakraṃ tṛṇolupam|
+
bhūmāvapi niṣiktaṃ taddahettakraṃ tṛṇolupam|<br />
kiṃ punardīptakāyāgneḥ śuṣkāṇyarśāṃsi dehinaḥ||86||
+
kiṃ punardīptakāyāgneḥ śuṣkāṇyarśāṃsi dehinaḥ||86||<br />
srotaḥsu takraśuddheṣu rasaḥ samyagupaiti yaḥ|
+
srotaḥsu takraśuddheṣu rasaḥ samyagupaiti yaḥ|<br />
tena puṣṭirbalaṃ varṇaḥ praharṣaścopajāyate||87||
+
tena puṣṭirbalaṃ varṇaḥ praharṣaścopajāyate||87||<br />
vātaśleṣmavikārāṇāṃ śataṃ cāpi nivartate|
+
vātaśleṣmavikārāṇāṃ śataṃ cāpi nivartate|<br />
nāsti takrāt paraṃ kiñcidauṣadhaṃ kaphavātaje||88||
+
nāsti takrāt paraṃ kiñcidauṣadhaṃ kaphavātaje||88||<br />
   −
tvacaM citrakamUlasya piShTvA kumbhaM pralepayet|  
+
tvacaM citrakamUlasya piShTvA kumbhaM pralepayet| <br />
takraM vA dadhi vA tatra jAtamarshoharaM pibet||76||  
+
takraM vA dadhi vA tatra jAtamarshoharaM pibet||76|| <br />
vAtashleShmArshasAM takrAt paraM nAstIha bheShajam|  
+
vAtashleShmArshasAM takrAt paraM nAstIha bheShajam| <br />
tat prayojyaM yathAdoShaM sasnehaM rUkShameva vA||77||  
+
tat prayojyaM yathAdoShaM sasnehaM rUkShameva vA||77|| <br />
saptAhaM vA dashAhaM vA pakShaM mAsamathApi vA|  
+
saptAhaM vA dashAhaM vA pakShaM mAsamathApi vA| <br />
balakAlavisheShaj~jo bhiShak takraM prayojayet||78||  
+
balakAlavisheShaj~jo bhiShak takraM prayojayet||78|| <br />
atyarthamRudukAyAgnestakramevAvacArayet|  
+
atyarthamRudukAyAgnestakramevAvacArayet| <br />
sAyaM vA lAjashaktUnAM dadyAttakrAvalehikAm||79||  
+
sAyaM vA lAjashaktUnAM dadyAttakrAvalehikAm||79|| <br />
jIrNe takre pradadyAdvA takrapeyAM sasaindhavAm|  
+
jIrNe takre pradadyAdvA takrapeyAM sasaindhavAm| <br />
takrAnupAnaM sasnehaM takraudanamataH param||80||  
+
takrAnupAnaM sasnehaM takraudanamataH param||80|| <br />
yUShairmAMsarasairvA~api bhojayettakrasaMyutaiH|  
+
yUShairmAMsarasairvA~api bhojayettakrasaMyutaiH| <br />
yUShai [9] rasena vA~apyUrdhvaM takrasiddhena bhojayet||81||  
+
yUShai [9] rasena vA~apyUrdhvaM takrasiddhena bhojayet||81|| <br />
kAlakramaj~jaH sahasA na ca takraM nivartayet|  
+
kAlakramaj~jaH sahasA na ca takraM nivartayet| <br />
takraprayogo mAsAntaH krameNoparamo hitaH||82||  
+
takraprayogo mAsAntaH krameNoparamo hitaH||82|| <br />
apakarSho yathotkarSho na tvannAdapakRuShyate|  
+
apakarSho yathotkarSho na tvannAdapakRuShyate| <br />
shaktyAgamanarakShArthaM dArDhyArthamanalasya ca||83||  
+
shaktyAgamanarakShArthaM dArDhyArthamanalasya ca||83|| <br />
balopacayavarNArthameSha nirdishyate kramaH|  
+
balopacayavarNArthameSha nirdishyate kramaH| <br />
rUkShamardhoddhRutasnehaM yatashcAnuddhRutaM ghRutam||84||  
+
rUkShamardhoddhRutasnehaM yatashcAnuddhRutaM ghRutam||84|| <br />
takraM doShAgnibalavittrividhaM tat prayojayet|  
+
takraM doShAgnibalavittrividhaM tat prayojayet| <br />
hatAni na virohanti takreNa gudajAni tu||85||  
+
hatAni na virohanti takreNa gudajAni tu||85|| <br />
bhUmAvapi niShiktaM taddahettakraM tRuNolupam|  
+
bhUmAvapi niShiktaM taddahettakraM tRuNolupam| <br />
kiM punardIptakAyAgneH shuShkANyarshAMsi dehinaH||86||  
+
kiM punardIptakAyAgneH shuShkANyarshAMsi dehinaH||86|| <br />
srotaHsu takrashuddheShu rasaH samyagupaiti yaH|  
+
srotaHsu takrashuddheShu rasaH samyagupaiti yaH| <br />
tena puShTirbalaM varNaH praharShashcopajAyate||87||  
+
tena puShTirbalaM varNaH praharShashcopajAyate||87|| <br />
vAtashleShmavikArANAM shataM cApi nivartate|  
+
vAtashleShmavikArANAM shataM cApi nivartate| <br />
nAsti takrAt paraM ki~jcidauShadhaM kaphavAtaje||88||
+
nAsti takrAt paraM ki~jcidauShadhaM kaphavAtaje||88||<br />
 +
</div></div>
    
The paste of the root-bark of Chitraka (Plumbago Zeylanica) should be smeared inside earthen jar and in this jar, curd or butter-milk should be prepared which relieves hemorrhoids. [76]
 
The paste of the root-bark of Chitraka (Plumbago Zeylanica) should be smeared inside earthen jar and in this jar, curd or butter-milk should be prepared which relieves hemorrhoids. [76]
Line 980: Line 1,091:     
====Other Recipes====
 
====Other Recipes====
 +
<div class="mw-collapsible mw-collapsed">
   −
पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्|
+
पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्|<br />
शृङ्गवेरमजाजीं च कारवीं धान्यतुम्बुरु||८९||
+
शृङ्गवेरमजाजीं च कारवीं धान्यतुम्बुरु||८९||<br />
बिल्वं कर्कटकं पाठां पिष्ट्वा पेयां विपाचयेत्|
+
बिल्वं कर्कटकं पाठां पिष्ट्वा पेयां विपाचयेत्|<br />
फलाम्लां यमकैर्भृष्टां तां दद्याद्गुदजापहाम्||९०||
+
फलाम्लां यमकैर्भृष्टां तां दद्याद्गुदजापहाम्||९०||<br />
एतैश्चैव खडान् कुर्यादेतैश्च विपचेज्जलम्|
+
एतैश्चैव खडान् कुर्यादेतैश्च विपचेज्जलम्|<br />
एतैश्चैव घृतं साध्यमर्शसां विनिवृत्तये||९१||
+
एतैश्चैव घृतं साध्यमर्शसां विनिवृत्तये||९१||<br />
 +
<div class="mw-collapsible-content">
   −
pippalīṃ pippalīmūlaṃ citrakaṃ hastipippalīm|
+
pippalīṃ pippalīmūlaṃ citrakaṃ hastipippalīm|<br />
śṛṅgaveramajājīṃ ca kāravīṃ dhānyatumburu||89||
+
śṛṅgaveramajājīṃ ca kāravīṃ dhānyatumburu||89||<br />
bilvaṃ karkaṭakaṃ pāṭhāṃ piṣṭvā peyāṃ vipācayet|
+
bilvaṃ karkaṭakaṃ pāṭhāṃ piṣṭvā peyāṃ vipācayet|<br />
phalāmlāṃ yamakairbhṛṣṭāṃ tāṃ dadyādgudajāpahām||90||
+
phalāmlāṃ yamakairbhṛṣṭāṃ tāṃ dadyādgudajāpahām||90||<br />
etaiścaiva khaḍān kuryādetaiśca vipacejjalam|
+
etaiścaiva khaḍān kuryādetaiśca vipacejjalam|<br />
etaiścaiva ghṛtaṃ sādhyamarśasāṃ vinivṛttaye||91||
+
etaiścaiva ghṛtaṃ sādhyamarśasāṃ vinivṛttaye||91||<br />
   −
pippalIM pippalImUlaM citrakaM hastipippalIm|  
+
pippalIM pippalImUlaM citrakaM hastipippalIm| <br />
shRu~ggaveramajAjIM ca kAravIM dhAnyatumburu||89||  
+
shRu~ggaveramajAjIM ca kAravIM dhAnyatumburu||89|| <br />
bilvaM karkaTakaM pAThAM piShTvA peyAM vipAcayet|  
+
bilvaM karkaTakaM pAThAM piShTvA peyAM vipAcayet| <br />
phalAmlAM yamakairbhRuShTAM tAM dadyAdgudajApahAm||90||  
+
phalAmlAM yamakairbhRuShTAM tAM dadyAdgudajApahAm||90|| <br />
etaishcaiva khaDAn kuryAdetaishca vipacejjalam|  
+
etaishcaiva khaDAn kuryAdetaishca vipacejjalam| <br />
etaishcaiva ghRutaM sAdhyamarshasAM vinivRuttaye||91||  
+
etaishcaiva ghRutaM sAdhyamarshasAM vinivRuttaye||91||<br />
 +
</div></div>
    
Peya (thin gruel) should be prepared by cooking with pippali (piper longum), pippalimoola (root of piper longum), chitraka (Plumbago Zylanica), gaja pippali(Scindapsus officinalis Schoott.), shringvera (Zingiber officinale), ajqji (Cuminum Cyminum), karavi (Foeniculum vulgare), dhanyak (Coriandrum sativum), tumburu (Coriandrum sativum), bilva (Aegle marmelos), karkataka and patha (Cissampelos parrira). Intake of this peya (thin gruel) by adding sour fruits and sizzled with ghee and oil cures hemorrhoids. [89-90]
 
Peya (thin gruel) should be prepared by cooking with pippali (piper longum), pippalimoola (root of piper longum), chitraka (Plumbago Zylanica), gaja pippali(Scindapsus officinalis Schoott.), shringvera (Zingiber officinale), ajqji (Cuminum Cyminum), karavi (Foeniculum vulgare), dhanyak (Coriandrum sativum), tumburu (Coriandrum sativum), bilva (Aegle marmelos), karkataka and patha (Cissampelos parrira). Intake of this peya (thin gruel) by adding sour fruits and sizzled with ghee and oil cures hemorrhoids. [89-90]
Line 1,006: Line 1,120:     
====Thick gruel====
 
====Thick gruel====
 +
<div class="mw-collapsible mw-collapsed">
   −
शटी पलाश सिद्धां वा पिप्पल्या नागरेण वा|
+
शटी पलाश सिद्धां वा पिप्पल्या नागरेण वा|<br />
दद्याद्यवागूं तक्राम्लां मरिचैरवचूर्णिताम्||९२||
+
दद्याद्यवागूं तक्राम्लां मरिचैरवचूर्णिताम्||९२||<br />
 +
<div class="mw-collapsible-content">
   −
śaṭī palāśa siddhāṃ vā pippalyā nāgareṇa vā|
+
śaṭī palāśa siddhāṃ vā pippalyā nāgareṇa vā|<br />
dadyādyavāgūṃ takrāmlāṃ maricairavacūrṇitām||92||
+
dadyādyavāgūṃ takrāmlāṃ maricairavacūrṇitām||92||<br />
   −
shaTIpalAshasiddhAM vA pippalyA nAgareNa vA|  
+
shaTIpalAshasiddhAM vA pippalyA nAgareNa vA| <br />
dadyAdyavAgUM takrAmlAM maricairavacUrNitAm||92||  
+
dadyAdyavAgUM takrAmlAM maricairavacUrNitAm||92|| <br />
 +
</div></div>
    
Thick gruel prepared by pippali (Piper longum) and nagara (Zingiber officinale) made sour by adding buttur-milk and sprinkled with the powder of maricha (Piper nigrum) is useful. [92]
 
Thick gruel prepared by pippali (Piper longum) and nagara (Zingiber officinale) made sour by adding buttur-milk and sprinkled with the powder of maricha (Piper nigrum) is useful. [92]
 +
<div class="mw-collapsible mw-collapsed">
   −
शुष्क मूलक यूषं वा यूषं कौलत्थमेव वा|
+
शुष्क मूलक यूषं वा यूषं कौलत्थमेव वा|<br />
दधित्थ बिल्व यूषं वा सकुलत्थमकुष्ठकम्||९३||
+
दधित्थ बिल्व यूषं वा सकुलत्थमकुष्ठकम्||९३||<br />
छागलं वा रसं दद्याद्यूषैरेभिर्विमिश्रितम्|
+
छागलं वा रसं दद्याद्यूषैरेभिर्विमिश्रितम्|<br />
लावादीनां फलाम्लं वा सतक्रं ग्राहिभिर्युतम्||९४||
+
लावादीनां फलाम्लं वा सतक्रं ग्राहिभिर्युतम्||९४||<br />
रक्तशालिर्महाशालिः कलमो लाङ्गलः सितः|
+
रक्तशालिर्महाशालिः कलमो लाङ्गलः सितः|<br />
शारदः षष्टिकश्चैव स्यादन्नविधिरर्शसाम्||९५||
+
शारदः षष्टिकश्चैव स्यादन्नविधिरर्शसाम्||९५||<br />
इत्युक्तो भिन्नशकृतामर्शसां च क्रियाक्रमः|९६|
+
इत्युक्तो भिन्नशकृतामर्शसां च क्रियाक्रमः|९६|<br />
 +
<div class="mw-collapsible-content">
   −
śuṣka mūlaka yūṣaṃ vā yūṣaṃ kaulatthameva vā|
+
śuṣka mūlaka yūṣaṃ vā yūṣaṃ kaulatthameva vā|<br />
dadhittha bilva yūṣaṃ vā sakulatthamakuṣṭhakam||93||
+
dadhittha bilva yūṣaṃ vā sakulatthamakuṣṭhakam||93||<br />
chāgalaṃ vā rasaṃ dadyādyūṣairebhirvimiśritam|
+
chāgalaṃ vā rasaṃ dadyādyūṣairebhirvimiśritam|<br />
lāvādīnāṃ phalāmlaṃ vā satakraṃ grāhibhiryutam||94||
+
lāvādīnāṃ phalāmlaṃ vā satakraṃ grāhibhiryutam||94||<br />
raktaśālirmahāśāliḥ kalamo lāṅgalaḥ sitaḥ|
+
raktaśālirmahāśāliḥ kalamo lāṅgalaḥ sitaḥ|<br />
śāradaḥ ṣaṣṭikaścaiva syādannavidhirarśasām||95||
+
śāradaḥ ṣaṣṭikaścaiva syādannavidhirarśasām||95||<br />
ityukto bhinnaśakṛtāmarśasāṃ ca kriyākramaḥ|96|
+
ityukto bhinnaśakṛtāmarśasāṃ ca kriyākramaḥ|96|<br />
   −
shuShkamUlakayUShaM vA yUShaM kaulatthameva vA|  
+
shuShkamUlakayUShaM vA yUShaM kaulatthameva vA| <br />
dadhitthabilvayUShaM vA sakulatthamakuShThakam||93||  
+
dadhitthabilvayUShaM vA sakulatthamakuShThakam||93|| <br />
chAgalaM vA rasaM [11] dadyAdyUShairebhirvimishritam|  
+
chAgalaM vA rasaM [11] dadyAdyUShairebhirvimishritam| <br />
lAvAdInAM phalAmlaM vA satakraM grAhibhiryutam||94||  
+
lAvAdInAM phalAmlaM vA satakraM grAhibhiryutam||94|| <br />
raktashAlirmahAshAliH kalamo lA~ggalaH sitaH|  
+
raktashAlirmahAshAliH kalamo lA~ggalaH sitaH| <br />
shAradaH ShaShTikashcaiva syAdannavidhirarshasAm||95||  
+
shAradaH ShaShTikashcaiva syAdannavidhirarshasAm||95|| <br />
ityukto bhinnashakRutAmarshasAM ca kriyAkramaH|96|
+
ityukto bhinnashakRutAmarshasAM ca kriyAkramaH|96|<br />
 +
</div></div>
    
Vegetable soup prepared from dried radish or kulattha (Dolichous biflorus) or combination of kapittha (Limonia acidissima), bilva (Aegle marmelons), Kulattha (Dolichous biflorus) and makushtka (Vigna aconitifolia) is useful for hemorrhoids. These soups can be added with the soup of goat-meat. The soup of the meat of lava, etc. added with the juice of sour fruit, butter-milk should be given to such a patient. [93-94]
 
Vegetable soup prepared from dried radish or kulattha (Dolichous biflorus) or combination of kapittha (Limonia acidissima), bilva (Aegle marmelons), Kulattha (Dolichous biflorus) and makushtka (Vigna aconitifolia) is useful for hemorrhoids. These soups can be added with the soup of goat-meat. The soup of the meat of lava, etc. added with the juice of sour fruit, butter-milk should be given to such a patient. [93-94]
Line 1,047: Line 1,167:     
====Treatment of hemorrhoids with constipated bowels====
 
====Treatment of hemorrhoids with constipated bowels====
 +
<div class="mw-collapsible mw-collapsed">
   −
येऽत्यर्थं गाढशकृतस्तेषां वक्ष्यामि भेषजम्||९६||
+
येऽत्यर्थं गाढशकृतस्तेषां वक्ष्यामि भेषजम्||९६||<br />
सस्नेहैः शक्तुभिर्युक्तां प्रसन्नां लवणी कृताम्|
+
सस्नेहैः शक्तुभिर्युक्तां प्रसन्नां लवणी कृताम्|<br />
दद्यान्मत्स्यण्डिकां पूर्वं भक्षयित्वा सनागराम्||९७||
+
दद्यान्मत्स्यण्डिकां पूर्वं भक्षयित्वा सनागराम्||९७||<br />
गुडं सनागरं पाठां फलाम्लं पाययेच्च तम्|
+
गुडं सनागरं पाठां फलाम्लं पाययेच्च तम्|<br />
गुडं घृत यव क्षार युक्तं वाऽपि प्रयोजयेत्||९८||
+
गुडं घृत यव क्षार युक्तं वाऽपि प्रयोजयेत्||९८||<br />
यवानीं नागरं पाठां दाडिमस्य रसं गुडम्|
+
यवानीं नागरं पाठां दाडिमस्य रसं गुडम्|<br />
सतक्र लवणं दद्याद्वातवर्चोऽनुलोमनम्||९९||
+
सतक्र लवणं दद्याद्वातवर्चोऽनुलोमनम्||९९||<br />
दुःस्पर्शकेन बिल्वेन यवान्या नागरेण वा|
+
दुःस्पर्शकेन बिल्वेन यवान्या नागरेण वा|<br />
एकैकेनापि संयुक्ता पाठा हन्त्यर्शसां रुजम्||१००||
+
एकैकेनापि संयुक्ता पाठा हन्त्यर्शसां रुजम्||१००||<br />
प्राग्भक्तं यमके भृष्टान् सक्तुभिश्चावचूर्णितान्|
+
प्राग्भक्तं यमके भृष्टान् सक्तुभिश्चावचूर्णितान्|<br />
करञ्ज पल्लवान् दद्याद्वातर्चोऽनुलोमनान्||१०१||
+
करञ्ज पल्लवान् दद्याद्वातर्चोऽनुलोमनान्||१०१||<br />
मदिरां वा सलवणां सीधुं सौवीरकं तथा|
+
मदिरां वा सलवणां सीधुं सौवीरकं तथा|<br />
गुड नागरसंयुक्तं पिबेद्वा पौर्वभक्तिकम्||१०२||
+
गुड नागरसंयुक्तं पिबेद्वा पौर्वभक्तिकम्||१०२||<br />
 +
<div class="mw-collapsible-content">
   −
ye’tyarthaṃ gāḍhaśakṛtasteṣāṃ vakṣyāmi bheṣajam||96||
+
ye’tyarthaṃ gāḍhaśakṛtasteṣāṃ vakṣyāmi bheṣajam||96||<br />
sasnehaiḥ śaktubhiryuktāṃ prasannāṃ lavaṇī kṛtām|
+
sasnehaiḥ śaktubhiryuktāṃ prasannāṃ lavaṇī kṛtām|<br />
dadyānmatsyaṇḍikāṃ pūrvaṃ bhakṣayitvā sanāgarām||97||
+
dadyānmatsyaṇḍikāṃ pūrvaṃ bhakṣayitvā sanāgarām||97||<br />
guḍaṃ sanāgaraṃ pāṭhāṃ phalāmlaṃ pāyayecca tam|
+
guḍaṃ sanāgaraṃ pāṭhāṃ phalāmlaṃ pāyayecca tam|<br />
guḍaṃ ghṛta yava kṣāra yuktaṃ vā’pi prayojayet||98||
+
guḍaṃ ghṛta yava kṣāra yuktaṃ vā’pi prayojayet||98||<br />
yavānīṃ nāgaraṃ pāṭhāṃ dāḍimasya rasaṃ guḍam|
+
yavānīṃ nāgaraṃ pāṭhāṃ dāḍimasya rasaṃ guḍam|<br />
satakra lavaṇaṃ dadyādvātavarco’nulomanam||99||
+
satakra lavaṇaṃ dadyādvātavarco’nulomanam||99||<br />
duḥsparśakena bilvena yavānyā nāgareṇa vā|
+
duḥsparśakena bilvena yavānyā nāgareṇa vā|<br />
ekaikenāpi saṃyuktā pāṭhā hantyarśasāṃ rujam||100||
+
ekaikenāpi saṃyuktā pāṭhā hantyarśasāṃ rujam||100||<br />
prāgbhaktaṃ yamake bhṛṣṭān saktubhiścāvacūrṇitān|
+
prāgbhaktaṃ yamake bhṛṣṭān saktubhiścāvacūrṇitān|<br />
karañja pallavān dadyādvātarco’nulomanān||101||
+
karañja pallavān dadyādvātarco’nulomanān||101||<br />
madirāṃ vā salavaṇāṃ sīdhuṃ sauvīrakaṃ tathā|
+
madirāṃ vā salavaṇāṃ sīdhuṃ sauvīrakaṃ tathā|<br />
guḍa nāgarasaṃyuktaṃ pibedvā paurvabhaktikam||102||
+
guḍa nāgarasaṃyuktaṃ pibedvā paurvabhaktikam||102||<br />
   −
ye~atyarthaM gADhashakRutasteShAM vakShyAmi bheShajam||96||  
+
ye~atyarthaM gADhashakRutasteShAM vakShyAmi bheShajam||96|| <br />
sasnehaiH shaktubhiryuktAM prasannAM lavaNIkRutAm|  
+
sasnehaiH shaktubhiryuktAM prasannAM lavaNIkRutAm| <br />
dadyAnmatsyaNDikAM pUrvaM bhakShayitvA sanAgarAm||97||  
+
dadyAnmatsyaNDikAM pUrvaM bhakShayitvA sanAgarAm||97|| <br />
guDaM sanAgaraM pAThAM phalAmlaM pAyayecca tam|  
+
guDaM sanAgaraM pAThAM phalAmlaM pAyayecca tam| <br />
guDaM ghRutayavakShArayuktaM vA~api prayojayet||98||  
+
guDaM ghRutayavakShArayuktaM vA~api prayojayet||98|| <br />
yavAnIM nAgaraM pAThAM dADimasya rasaM guDam|  
+
yavAnIM nAgaraM pAThAM dADimasya rasaM guDam| <br />
satakralavaNaM dadyAdvAtavarco~anulomanam||99||  
+
satakralavaNaM dadyAdvAtavarco~anulomanam||99|| <br />
duHsparshakena bilvena yavAnyA nAgareNa vA|  
+
duHsparshakena bilvena yavAnyA nAgareNa vA| <br />
ekaikenApi saMyuktA pAThA hantyarshasAM rujam||100||  
+
ekaikenApi saMyuktA pAThA hantyarshasAM rujam||100|| <br />
prAgbhaktaM [12] yamake bhRuShTAn saktubhishcAvacUrNitAn|  
+
prAgbhaktaM [12] yamake bhRuShTAn saktubhishcAvacUrNitAn| <br />
kara~jjapallavAn dadyAdvAtarco~anulomanAn||101||  
+
kara~jjapallavAn dadyAdvAtarco~anulomanAn||101|| <br />
madirAM vA salavaNAM sIdhuM sauvIrakaM tathA|  
+
madirAM vA salavaNAM sIdhuM sauvIrakaM tathA| <br />
guDanAgarasaMyuktaM [13] pibedvA paurvabhaktikam||102||
+
guDanAgarasaMyuktaM [13] pibedvA paurvabhaktikam||102||<br />
 +
</div></div>
    
Now, recipes for the treatment of patients suffering from hemorrhoids and having excessive constipation are as follows:
 
Now, recipes for the treatment of patients suffering from hemorrhoids and having excessive constipation are as follows:
Line 1,099: Line 1,222:     
====Pippalyadi ghrita====
 
====Pippalyadi ghrita====
 +
<div class="mw-collapsible mw-collapsed">
   −
पिप्पली नागर क्षार कारवी धान्य जीरकैः|
+
पिप्पली नागर क्षार कारवी धान्य जीरकैः|<br />
फाणितेन च संयोज्य फलाम्लं दापयेद्घृतम्||१०३||
+
फाणितेन च संयोज्य फलाम्लं दापयेद्घृतम्||१०३||<br />
 +
<div class="mw-collapsible-content">
   −
pippalī nāgara kṣāra kāravī dhānya jīrakaiḥ|
+
pippalī nāgara kṣāra kāravī dhānya jīrakaiḥ|<br />
phāṇitena ca saṃyojya phalāmlaṃ dāpayedghṛtam||103||
+
phāṇitena ca saṃyojya phalāmlaṃ dāpayedghṛtam||103||<br />
   −
pippalInAgarakShArakAravIdhAnyajIrakaiH|  
+
pippalInAgarakShArakAravIdhAnyajIrakaiH| <br />
phANitena ca saMyojya phalAmlaM dApayedghRutam||103||  
+
phANitena ca saMyojya phalAmlaM dApayedghRutam||103|| <br />
 +
</div></div>
    
Phanita (penidium) prepared with and juice of sour fruits and ghee added with pippali (Piper longum), nagara (Zingiber officinalis), kshara, karavi, dhanya (Coriandrum sativum), jiraka (Cuminum cyminum) should be given in cases of hemorrhoids. [103]
 
Phanita (penidium) prepared with and juice of sour fruits and ghee added with pippali (Piper longum), nagara (Zingiber officinalis), kshara, karavi, dhanya (Coriandrum sativum), jiraka (Cuminum cyminum) should be given in cases of hemorrhoids. [103]
 +
<div class="mw-collapsible mw-collapsed">
   −
पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली|
+
पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली|<br />
शृङ्गवेरयवक्षारौ तैः सिद्धं वा पिबेद्घृतम्||१०४||
+
शृङ्गवेरयवक्षारौ तैः सिद्धं वा पिबेद्घृतम्||१०४||<br />
 +
<div class="mw-collapsible-content">
   −
pippalī pippalīmūlaṃ citrako hastipippalī|
+
pippalī pippalīmūlaṃ citrako hastipippalī|<br />
śṛṅgaverayavakṣārau taiḥ siddhaṃ vā pibedghṛtam||104||
+
śṛṅgaverayavakṣārau taiḥ siddhaṃ vā pibedghṛtam||104||<br />
   −
pippalI pippalImUlaM citrako hastipippalI|  
+
pippalI pippalImUlaM citrako hastipippalI| <br />
shRu~ggaverayavakShArau taiH siddhaM vA pibedghRutam||104||  
+
shRu~ggaverayavakShArau taiH siddhaM vA pibedghRutam||104|| <br />
 +
</div></div>
    
Ghee cooked with pippali (Piper longum), pippalimoola, chitraka (Plumbego zylanicum), gajapippali, shringavera, yavakshara should be given in hemorrhoids. [104]
 
Ghee cooked with pippali (Piper longum), pippalimoola, chitraka (Plumbego zylanicum), gajapippali, shringavera, yavakshara should be given in hemorrhoids. [104]
    
====Recipes of medicated ghee====
 
====Recipes of medicated ghee====
 +
<div class="mw-collapsible mw-collapsed">
   −
चव्य चित्रक सिद्धं वा गुड क्षार समन्वितम्|
+
चव्य चित्रक सिद्धं वा गुड क्षार समन्वितम्|<br />
पिप्पलीमूल सिद्धं वा सगुडक्षार नागरम् ||१०५||
+
पिप्पलीमूल सिद्धं वा सगुडक्षार नागरम् ||१०५||<br />
 +
<div class="mw-collapsible-content">
   −
cavya citraka siddhaṃ vā guḍa kṣāra samanvitam|
+
cavya citraka siddhaṃ vā guḍa kṣāra samanvitam|<br />
pippalīmūla siddhaṃ vā saguḍakṣāra nāgaram ||105||
+
pippalīmūla siddhaṃ vā saguḍakṣāra nāgaram ||105||<br />
   −
cavyacitrakasiddhaM vA guDakShArasamanvitam|  
+
cavyacitrakasiddhaM vA guDakShArasamanvitam| <br />
pippalImUlasiddhaM vA saguDakShAranAgaram [14] ||105||  
+
pippalImUlasiddhaM vA saguDakShAranAgaram [14] ||105|| <br />
 +
</div></div>
    
Ghee cooked with the paste of chavya (Piper retrofractum) and chitraka (Plumbego zeylanicum) and added with jaggery, kshara and nagara (Zingiber officinalis) should be given in hemorrhoids. Ghee cooked with the paste of pippali moola and added with jaggery, kshara (alkali) and nagara (Zingiber officinalis) should be given in hemorrhoids. [105]
 
Ghee cooked with the paste of chavya (Piper retrofractum) and chitraka (Plumbego zeylanicum) and added with jaggery, kshara and nagara (Zingiber officinalis) should be given in hemorrhoids. Ghee cooked with the paste of pippali moola and added with jaggery, kshara (alkali) and nagara (Zingiber officinalis) should be given in hemorrhoids. [105]
    
====Pippalyadi ghrita====
 
====Pippalyadi ghrita====
 +
<div class="mw-collapsible mw-collapsed">
   −
पिप्पली पिप्पलीमूल दधि दाडिम धान्यकैः |
+
पिप्पली पिप्पलीमूल दधि दाडिम धान्यकैः |<br />
सिद्धं सर्पि र्विधातव्यं वात वर्चो विबन्धनुत्||१०६||
+
सिद्धं सर्पि र्विधातव्यं वात वर्चो विबन्धनुत्||१०६||<br />
 +
<div class="mw-collapsible-content">
   −
pippalī pippalīmūla dadhi dāḍima dhānyakaiḥ |
+
pippalī pippalīmūla dadhi dāḍima dhānyakaiḥ |<br />
siddhaṃ sarpi rvidhātavyaṃ vāta varco vibandhanut||106|
+
siddhaṃ sarpi rvidhātavyaṃ vāta varco vibandhanut||106|<br />
   −
pippalIpippalImUladadhidADimadhAnyakaiH [15] |  
+
pippalIpippalImUladadhidADimadhAnyakaiH [15] | <br />
siddhaM sarpirvidhAtavyaM vAtavarcovibandhanut||106||  
+
siddhaM sarpirvidhAtavyaM vAtavarcovibandhanut||106||<br />
 +
</div></div>
    
Ghee cooked with the paste of pippali (Piper longum), pippalimoola and dhanyaka (Coriandrum sativum) and curd should be given to patient of hemorrhoids. It helps in the movement of flatus and stool. [106]
 
Ghee cooked with the paste of pippali (Piper longum), pippalimoola and dhanyaka (Coriandrum sativum) and curd should be given to patient of hemorrhoids. It helps in the movement of flatus and stool. [106]
    
====Chavyadi ghrita====
 
====Chavyadi ghrita====
 +
<div class="mw-collapsible mw-collapsed">
   −
चव्यं त्रिकटुकं पाठां क्षारं कुस्तुम्बुरूणि च|
+
चव्यं त्रिकटुकं पाठां क्षारं कुस्तुम्बुरूणि च|<br />
यवानीं पिप्पलीमूलमुभे च विडसैन्धवे||१०७||
+
यवानीं पिप्पलीमूलमुभे च विडसैन्धवे||१०७||<br />
चित्रकं बिल्वमभयां पिष्ट्वा सर्पिर्विपाचयेत्|
+
चित्रकं बिल्वमभयां पिष्ट्वा सर्पिर्विपाचयेत्|<br />
शकृद्वातानुलोम्यार्थं जाते दध्नि चतुर्गुणे||१०८||
+
शकृद्वातानुलोम्यार्थं जाते दध्नि चतुर्गुणे||१०८||<br />
प्रवाहिकां गुदभ्रंशं मूत्रकृच्छ्रं परिस्रवम्|
+
प्रवाहिकां गुदभ्रंशं मूत्रकृच्छ्रं परिस्रवम्|<br />
गुदवङ्क्षणशूलं च घृतमेतद्व्यपोहति||१०९||
+
गुदवङ्क्षणशूलं च घृतमेतद्व्यपोहति||१०९||<br />
 +
<div class="mw-collapsible-content">
   −
cavyaṃ trikaṭukaṃ pāṭhāṃ kṣāraṃ kustumburūṇi ca|
+
cavyaṃ trikaṭukaṃ pāṭhāṃ kṣāraṃ kustumburūṇi ca|<br />
yavānīṃ pippalīmūlamubhe ca viḍasaindhave||107||
+
yavānīṃ pippalīmūlamubhe ca viḍasaindhave||107||<br />
citrakaṃ bilvamabhayāṃ piṣṭvā sarpirvipācayet|
+
citrakaṃ bilvamabhayāṃ piṣṭvā sarpirvipācayet|<br />
śakṛdvātānulomyārthaṃ jāte dadhni caturguṇe||108||
+
śakṛdvātānulomyārthaṃ jāte dadhni caturguṇe||108||<br />
pravāhikāṃ gudabhraṃśaṃ mūtrakṛcchraṃ parisravam|
+
pravāhikāṃ gudabhraṃśaṃ mūtrakṛcchraṃ parisravam|<br />
gudavaṅkṣaṇaśūlaṃ ca ghṛtametadvyapohati||109||
+
gudavaṅkṣaṇaśūlaṃ ca ghṛtametadvyapohati||109||<br />
   −
cavyaM trikaTukaM pAThAM kShAraM kustumburUNi ca|  
+
cavyaM trikaTukaM pAThAM kShAraM kustumburUNi ca| <br />
yavAnIM pippalImUlamubhe ca viDasaindhave||107||  
+
yavAnIM pippalImUlamubhe ca viDasaindhave||107|| <br />
citrakaM bilvamabhayAM piShTvA sarpirvipAcayet|  
+
citrakaM bilvamabhayAM piShTvA sarpirvipAcayet| <br />
shakRudvAtAnulomyArthaM jAte dadhni caturguNe||108||  
+
shakRudvAtAnulomyArthaM jAte dadhni caturguNe||108|| <br />
pravAhikAM gudabhraMshaM mUtrakRucchraM parisravam|  
+
pravAhikAM gudabhraMshaM mUtrakRucchraM parisravam| <br />
gudava~gkShaNashUlaM ca ghRutametadvyapohati||109||  
+
gudava~gkShaNashUlaM ca ghRutametadvyapohati||109|| <br />
 +
</div></div>
    
Ghee should be cooked with the paste of chavya (Piper retrofractum), trikatu, patha (Cesalpinia pareira), kshara, kustumbaru (dhanyaka (Coriandrum sativum)), yavani, pippali moola, vida, saindhava (rock-salt). chitraka (Plumbego zeylanicum), bilva (Aegle marmelons) and abhaya (Terminalia chebula). To this, well fermented curd (four times the quantity of ghee) should be added while cooking. It helps in the downward movement of stool and flatus, and also cures pravahika (amoebic dysentery), prolapsed of rectum, dysuria, and pain in perianal and pelvic region. [107-109]
 
Ghee should be cooked with the paste of chavya (Piper retrofractum), trikatu, patha (Cesalpinia pareira), kshara, kustumbaru (dhanyaka (Coriandrum sativum)), yavani, pippali moola, vida, saindhava (rock-salt). chitraka (Plumbego zeylanicum), bilva (Aegle marmelons) and abhaya (Terminalia chebula). To this, well fermented curd (four times the quantity of ghee) should be added while cooking. It helps in the downward movement of stool and flatus, and also cures pravahika (amoebic dysentery), prolapsed of rectum, dysuria, and pain in perianal and pelvic region. [107-109]
    
====Nagaradi ghirta====  
 
====Nagaradi ghirta====  
 +
<div class="mw-collapsible mw-collapsed">
   −
नागरं पिप्पलीमूलं चित्रको हस्तिपिप्पली|
+
नागरं पिप्पलीमूलं चित्रको हस्तिपिप्पली|<br />
श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यवानिका||११०||
+
श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यवानिका||११०||<br />
चाङ्गेरीस्वरसे सर्पिः कल्कैरेतैर्विपाचयेत्|
+
चाङ्गेरीस्वरसे सर्पिः कल्कैरेतैर्विपाचयेत्|<br />
चतुर्गुणेन दध्ना च तद्घृतं कफवातनुत्||१११||
+
चतुर्गुणेन दध्ना च तद्घृतं कफवातनुत्||१११||<br />
अर्शांसि ग्रहणीदोषं मूत्रकृच्छ्रं प्रवाहिकाम्|
+
अर्शांसि ग्रहणीदोषं मूत्रकृच्छ्रं प्रवाहिकाम्|<br />
गुदभ्रंशार्तिमानाहं घृतमेतद्व्यपोहति||११२||
+
गुदभ्रंशार्तिमानाहं घृतमेतद्व्यपोहति||११२||<br />
 +
<div class="mw-collapsible-content">
   −
nāgaraṃ pippalīmūlaṃ citrako hastipippalī|
+
nāgaraṃ pippalīmūlaṃ citrako hastipippalī|<br />
śvadaṃṣṭrā pippalī dhānyaṃ bilvaṃ pāṭhā yavānikā||110||
+
śvadaṃṣṭrā pippalī dhānyaṃ bilvaṃ pāṭhā yavānikā||110||<br />
cāṅgerīsvarase sarpiḥ kalkairetairvipācayet|
+
cāṅgerīsvarase sarpiḥ kalkairetairvipācayet|<br />
caturguṇena dadhnā ca tadghṛtaṃ kaphavātanut||111||
+
caturguṇena dadhnā ca tadghṛtaṃ kaphavātanut||111||<br />
arśāṃsi grahaṇīdoṣaṃ mūtrakṛcchraṃ pravāhikām|
+
arśāṃsi grahaṇīdoṣaṃ mūtrakṛcchraṃ pravāhikām|<br />
gudabhraṃśārtimānāhaṃ ghṛtametadvyapohati||112||
+
gudabhraṃśārtimānāhaṃ ghṛtametadvyapohati||112||<br />
   −
nAgaraM pippalImUlaM citrako hastipippalI|  
+
nAgaraM pippalImUlaM citrako hastipippalI| <br />
shvadaMShTrA pippalI dhAnyaM bilvaM pAThA yavAnikA||110||  
+
shvadaMShTrA pippalI dhAnyaM bilvaM pAThA yavAnikA||110|| <br />
cA~ggerIsvarase sarpiH kalkairetairvipAcayet|  
+
cA~ggerIsvarase sarpiH kalkairetairvipAcayet| <br />
caturguNena dadhnA ca tadghRutaM kaphavAtanut||111||  
+
caturguNena dadhnA ca tadghRutaM kaphavAtanut||111|| <br />
arshAMsi grahaNIdoShaM mUtrakRucchraM pravAhikAm|  
+
arshAMsi grahaNIdoShaM mUtrakRucchraM pravAhikAm| <br />
gudabhraMshArtimAnAhaM ghRutametadvyapohati||112||  
+
gudabhraMshArtimAnAhaM ghRutametadvyapohati||112|| <br />
 +
</div></div>
    
Ghee should be cooked with the paste of nagara (Zingiber officinalis), pippali moola, chitraka (Plumbego zeylanicum), gaja pippali, shvadanshtra, pippali (Piper longum), dhanyak (Coriandrum sativum), bilva (Aegle marmelons), patha (Cissampelos Pareira)  and yavani (Trechyspermum ammi), juice of changeri (Oxalis corniculata) (four times the quantity of ghee) and curd (four times the quantity of ghee). This medicated ghee alleviates kapha and vayu and cures hemorrhoids, grahani, dysuria, pravahika (amoebaisis), prolapse of rectum, pain in the anal region and flatulence. [110-112]
 
Ghee should be cooked with the paste of nagara (Zingiber officinalis), pippali moola, chitraka (Plumbego zeylanicum), gaja pippali, shvadanshtra, pippali (Piper longum), dhanyak (Coriandrum sativum), bilva (Aegle marmelons), patha (Cissampelos Pareira)  and yavani (Trechyspermum ammi), juice of changeri (Oxalis corniculata) (four times the quantity of ghee) and curd (four times the quantity of ghee). This medicated ghee alleviates kapha and vayu and cures hemorrhoids, grahani, dysuria, pravahika (amoebaisis), prolapse of rectum, pain in the anal region and flatulence. [110-112]
    
====Pippalyadi ghrita====
 
====Pippalyadi ghrita====
 +
<div class="mw-collapsible mw-collapsed">
   −
पिप्पलीं नागरं पाठां श्वदंष्ट्रां च पृथक् पृथक्|
+
पिप्पलीं नागरं पाठां श्वदंष्ट्रां च पृथक् पृथक्|<br />
भागांस्त्रिपलिकान् कृत्वा कषायमुपकल्पयेत्||११३||
+
भागांस्त्रिपलिकान् कृत्वा कषायमुपकल्पयेत्||११३||<br />
गण्डीरं पिप्पलीमूलं व्योषं चव्यं च चित्रकम्|
+
गण्डीरं पिप्पलीमूलं व्योषं चव्यं च चित्रकम्|<br />
पिष्ट्वा कषाये विनयेत् पूते द्विपलिकं भिषक्||११४||
+
पिष्ट्वा कषाये विनयेत् पूते द्विपलिकं भिषक्||११४||<br />
पलानि सर्पिषस्तस्मिंश्चत्वारिंशत् प्रदापयेत्|
+
पलानि सर्पिषस्तस्मिंश्चत्वारिंशत् प्रदापयेत्|<br />
चाङ्गेरीस्वरसं तुल्यं सर्पिषा दधि षड्गुणम्||११५||
+
चाङ्गेरीस्वरसं तुल्यं सर्पिषा दधि षड्गुणम्||११५||<br />
मृद्वग्निना ततः साध्यं सिद्धं सर्पिर्निधापयेत्|
+
मृद्वग्निना ततः साध्यं सिद्धं सर्पिर्निधापयेत्|<br />
तदाहारे विधातव्यं पाने प्रायोगिके विधौ||११६||
+
तदाहारे विधातव्यं पाने प्रायोगिके विधौ||११६||<br />
ग्रहण्यर्शोविकारघ्नं गुल्महृद्रोगनाशनम्|
+
ग्रहण्यर्शोविकारघ्नं गुल्महृद्रोगनाशनम्|<br />
शोथप्लीहोदरानाहमूत्रकृच्छ्रज्वरापहम्||११७||
+
शोथप्लीहोदरानाहमूत्रकृच्छ्रज्वरापहम्||११७||<br />
कासहिक्कारुचिश्वाससूदनं पार्श्वशूलनुत्|
+
कासहिक्कारुचिश्वाससूदनं पार्श्वशूलनुत्|<br />
बलपुष्टिकरं वर्ण्यमग्निसन्दीपनं परम्||११८||
+
बलपुष्टिकरं वर्ण्यमग्निसन्दीपनं परम्||११८||<br />
 +
<div class="mw-collapsible-content">
   −
pippalīṃ nāgaraṃ pāṭhāṃ śvadaṃṣṭrāṃ ca pṛthak pṛthak|
+
pippalīṃ nāgaraṃ pāṭhāṃ śvadaṃṣṭrāṃ ca pṛthak pṛthak|<br />
bhāgāṃstripalikān kṛtvā kaṣāyamupakalpayet||113||
+
bhāgāṃstripalikān kṛtvā kaṣāyamupakalpayet||113||<br />
gaṇḍīraṃ pippalīmūlaṃ vyoṣaṃ cavyaṃ ca citrakam|
+
gaṇḍīraṃ pippalīmūlaṃ vyoṣaṃ cavyaṃ ca citrakam|<br />
piṣṭvā kaṣāye vinayet pūte dvipalikaṃ bhiṣak||114||
+
piṣṭvā kaṣāye vinayet pūte dvipalikaṃ bhiṣak||114||<br />
palāni sarpiṣastasmiṃścatvāriṃśat pradāpayet|
+
palāni sarpiṣastasmiṃścatvāriṃśat pradāpayet|<br />
cāṅgerīsvarasaṃ tulyaṃ sarpiṣā dadhi ṣaḍguṇam||115||
+
cāṅgerīsvarasaṃ tulyaṃ sarpiṣā dadhi ṣaḍguṇam||115||<br />
mṛdvagninā tataḥ sādhyaṃ siddhaṃ sarpirnidhāpayet|
+
mṛdvagninā tataḥ sādhyaṃ siddhaṃ sarpirnidhāpayet|<br />
tadāhāre vidhātavyaṃ pāne prāyogike vidhau||116||
+
tadāhāre vidhātavyaṃ pāne prāyogike vidhau||116||<br />
grahaṇyarśovikāraghnaṃ gulmahṛdroganāśanam|
+
grahaṇyarśovikāraghnaṃ gulmahṛdroganāśanam|<br />
śothaplīhodarānāhamūtrakṛcchrajvarāpaham||117||
+
śothaplīhodarānāhamūtrakṛcchrajvarāpaham||117||<br />
kāsahikkāruciśvāsasūdanaṃ pārśvaśūlanut|
+
kāsahikkāruciśvāsasūdanaṃ pārśvaśūlanut|<br />
balapuṣṭikaraṃ varṇyamagnisandīpanaṃ param||118||
+
balapuṣṭikaraṃ varṇyamagnisandīpanaṃ param||118||<br />
   −
pippalIM nAgaraM pAThAM shvadaMShTrAM ca pRuthak pRuthak|  
+
pippalIM nAgaraM pAThAM shvadaMShTrAM ca pRuthak pRuthak| <br />
bhAgAMstripalikAn kRutvA kaShAyamupakalpayet||113||  
+
bhAgAMstripalikAn kRutvA kaShAyamupakalpayet||113|| <br />
gaNDIraM pippalImUlaM vyoShaM cavyaM ca citrakam|  
+
gaNDIraM pippalImUlaM vyoShaM cavyaM ca citrakam| <br />
piShTvA kaShAye vinayet pUte [16] dvipalikaM bhiShak||114||  
+
piShTvA kaShAye vinayet pUte [16] dvipalikaM bhiShak||114|| <br />
palAni sarpiShastasmiMshcatvAriMshat pradApayet|  
+
palAni sarpiShastasmiMshcatvAriMshat pradApayet| <br />
cA~ggerIsvarasaM tulyaM sarpiShA dadhi ShaDguNam||115||  
+
cA~ggerIsvarasaM tulyaM sarpiShA dadhi ShaDguNam||115|| <br />
mRudvagninA tataH sAdhyaM siddhaM sarpirnidhApayet|  
+
mRudvagninA tataH sAdhyaM siddhaM sarpirnidhApayet| <br />
tadAhAre vidhAtavyaM pAne prAyogike vidhau||116||  
+
tadAhAre vidhAtavyaM pAne prAyogike vidhau||116|| <br />
grahaNyarshovikAraghnaM gulmahRudroganAshanam|  
+
grahaNyarshovikAraghnaM gulmahRudroganAshanam| <br />
shothaplIhodarAnAhamUtrakRucchrajvarApaham||117||  
+
shothaplIhodarAnAhamUtrakRucchrajvarApaham||117|| <br />
kAsahikkArucishvAsasUdanaM pArshvashUlanut|  
+
kAsahikkArucishvAsasUdanaM pArshvashUlanut| <br />
balapuShTikaraM varNyamagnisandIpanaM param||118||
+
balapuShTikaraM varNyamagnisandIpanaM param||118||<br />
 +
</div></div>
    
Decoction should be prepared with pippali (Piper longum), nagara (Zingiber officinalis), patha (Cissampelos Pareira),  gokshur (Tribulus terrestris) and taken three palas of each add 160 palas of water and reduced to one fourth, i.e. 40 palas. In this decoction, the paste of gandira, pippalimoola; vyosha [sunthi (Zingiber officinalis), pippali (Piper longum) and maricha (Piper nigrum)], chavya (Piper retrofractum) and chitraka (Plumbego zylanicum), taken two palas of each, should be added. To this, 40 palas of ghee, 40 palas of the juice of changeri (Oxalis corniculata) and 240 palas of curd should be added and cooked over mild fire. This medicated ghee should be kept in a clean jar and used in food and as a drink regu-larly. It cures grahani (digestive system disorders), hemorrhoids, gulma (tumour), heart diseases, oedema, splenic disorders, flatulence, dysuria, febrile condition, cough, hiccup, anorexia, breathlessness and pain in the sides of the chest. It is an excellent promoter of strength, plumpness of the body, complexion and digestive and metabolic power. [113-118]
 
Decoction should be prepared with pippali (Piper longum), nagara (Zingiber officinalis), patha (Cissampelos Pareira),  gokshur (Tribulus terrestris) and taken three palas of each add 160 palas of water and reduced to one fourth, i.e. 40 palas. In this decoction, the paste of gandira, pippalimoola; vyosha [sunthi (Zingiber officinalis), pippali (Piper longum) and maricha (Piper nigrum)], chavya (Piper retrofractum) and chitraka (Plumbego zylanicum), taken two palas of each, should be added. To this, 40 palas of ghee, 40 palas of the juice of changeri (Oxalis corniculata) and 240 palas of curd should be added and cooked over mild fire. This medicated ghee should be kept in a clean jar and used in food and as a drink regu-larly. It cures grahani (digestive system disorders), hemorrhoids, gulma (tumour), heart diseases, oedema, splenic disorders, flatulence, dysuria, febrile condition, cough, hiccup, anorexia, breathlessness and pain in the sides of the chest. It is an excellent promoter of strength, plumpness of the body, complexion and digestive and metabolic power. [113-118]
    
====Administration of haritaki====
 
====Administration of haritaki====
 +
<div class="mw-collapsible mw-collapsed">
   −
सगुडां पिप्पली युक्तां घृतभृष्टां हरीतकीम्|
+
सगुडां पिप्पली युक्तां घृतभृष्टां हरीतकीम्|<br />
त्रिवृद्दन्तीयुतां वाऽपि भक्षयेदानुलोमिकीम्||११९||
+
त्रिवृद्दन्तीयुतां वाऽपि भक्षयेदानुलोमिकीम्||११९||<br />
विड्वात कफ पित्तानामानुलोम्येऽथ निर्वृते|
+
विड्वात कफ पित्तानामानुलोम्येऽथ निर्वृते|<br />
गुदेऽर्शांसि प्रशाम्यन्ति पावकश्चाभिवर्धते||१२०||
+
गुदेऽर्शांसि प्रशाम्यन्ति पावकश्चाभिवर्धते||१२०||<br />
 +
<div class="mw-collapsible-content">
   −
saguḍāṃ pippalī yuktāṃ ghṛtabhṛṣṭāṃ harītakīm|
+
saguḍāṃ pippalī yuktāṃ ghṛtabhṛṣṭāṃ harītakīm|<br />
trivṛddantīyutāṃ vā’pi bhakṣayedānulomikīm||119||
+
trivṛddantīyutāṃ vā’pi bhakṣayedānulomikīm||119||<br />
viḍvāta kapha pittānāmānulomye’tha nirvṛte|
+
viḍvāta kapha pittānāmānulomye’tha nirvṛte|<br />
gude’rśāṃsi praśāmyanti pāvakaścābhivardhate||120||
+
gude’rśāṃsi praśāmyanti pāvakaścābhivardhate||120||<br />
   −
saguDAM pippalIyuktAM ghRutabhRuShTAM harItakIm|  
+
saguDAM pippalIyuktAM ghRutabhRuShTAM harItakIm| <br />
trivRuddantIyutAM vA~api bhakShayedAnulomikIm||119||  
+
trivRuddantIyutAM vA~api bhakShayedAnulomikIm||119|| <br />
viDvAtakaphapittAnAmAnulomye~atha [17] nirvRute|  
+
viDvAtakaphapittAnAmAnulomye~atha [17] nirvRute| <br />
gude~arshAMsi prashAmyanti pAvakashcAbhivardhate||120||  
+
gude~arshAMsi prashAmyanti pAvakashcAbhivardhate||120|| <br />
 +
</div></div>
    
Haritaki (Terminalia chebula) fried in ghee along with either jaggery and pippali (Piper longum), or trivrita (Operculina terpenthum) and danti (Beliospermum montenum) should be given for the downward movement of vaju. Due to downward movement of stool, flatus, kapha and pitta and by their elimination, hemorrhoids are cured and improve the digestive power. [119-120]
 
Haritaki (Terminalia chebula) fried in ghee along with either jaggery and pippali (Piper longum), or trivrita (Operculina terpenthum) and danti (Beliospermum montenum) should be given for the downward movement of vaju. Due to downward movement of stool, flatus, kapha and pitta and by their elimination, hemorrhoids are cured and improve the digestive power. [119-120]
    
====Meat soup====
 
====Meat soup====
 +
<div class="mw-collapsible mw-collapsed">
   −
बर्हि तित्तिरि लावानां रसानम्लान् सुसंस्कृतान्|
+
बर्हि तित्तिरि लावानां रसानम्लान् सुसंस्कृतान्|<br />
दक्षाणां वर्तकानां च दद्याद्विड्वातसङ्ग्रहे||१२१||
+
दक्षाणां वर्तकानां च दद्याद्विड्वातसङ्ग्रहे||१२१||<br />
 +
<div class="mw-collapsible-content">
   −
barhi tittiri lāvānāṃ rasānamlān susaṃskṛtān|
+
barhi tittiri lāvānāṃ rasānamlān susaṃskṛtān|<br />
dakṣāṇāṃ vartakānāṃ ca dadyādviḍvātasaṅgrahe||121||
+
dakṣāṇāṃ vartakānāṃ ca dadyādviḍvātasaṅgrahe||121||<br />
   −
barhitittirilAvAnAM rasAnamlAn susaMskRutAn|  
+
barhitittirilAvAnAM rasAnamlAn susaMskRutAn| <br />
dakShANAM vartakAnAM ca dadyAdviDvAtasa~ggrahe||121||  
+
dakShANAM vartakAnAM ca dadyAdviDvAtasa~ggrahe||121|| <br />
 +
</div></div>
    
The meat-soup of peacock, partridge, grey quail, cock and bustard quail which is sour and well sizzled relieves obstruction of stool and flatus. [121]
 
The meat-soup of peacock, partridge, grey quail, cock and bustard quail which is sour and well sizzled relieves obstruction of stool and flatus. [121]
    
====Leafy vegetables====
 
====Leafy vegetables====
 +
<div class="mw-collapsible mw-collapsed">
   −
त्रिवृद्दन्तीपलाशानां चाङ्गेर्याश्चित्रकस्य च|
+
त्रिवृद्दन्तीपलाशानां चाङ्गेर्याश्चित्रकस्य च|<br />
यमके भर्जितं दद्याच्छाकं दधि समन्वितम्||१२२||
+
यमके भर्जितं दद्याच्छाकं दधि समन्वितम्||१२२||<br />
उपोदिकां तण्डुलीयं वीरां वास्तुक पल्लवान्|
+
उपोदिकां तण्डुलीयं वीरां वास्तुक पल्लवान्|<br />
सुवर्चलां सलोणीकां यव शाकमवल्गुजम्||१२३||
+
सुवर्चलां सलोणीकां यव शाकमवल्गुजम्||१२३||<br />
काकमाचीं रुहापत्रं महापत्रं तथाऽम्लिकाम्|
+
काकमाचीं रुहापत्रं महापत्रं तथाऽम्लिकाम्|<br />
जीवन्तीं शटिशाकं च शाकं गृञ्जनकस्य च||१२४||
+
जीवन्तीं शटिशाकं च शाकं गृञ्जनकस्य च||१२४||<br />
दधि दाडिम सिद्धानि यमके भर्जितानि च|
+
दधि दाडिम सिद्धानि यमके भर्जितानि च|<br />
धान्य नागर युक्तानि शाकान्येतानि दापयेत्||१२५||
+
धान्य नागर युक्तानि शाकान्येतानि दापयेत्||१२५||<br />
 +
<div class="mw-collapsible-content">
   −
trivṛddantīpalāśānāṃ cāṅgeryāścitrakasya ca|
+
trivṛddantīpalāśānāṃ cāṅgeryāścitrakasya ca|<br />
yamake bharjitaṃ dadyācchākaṃ dadhi samanvitam||122||
+
yamake bharjitaṃ dadyācchākaṃ dadhi samanvitam||122||<br />
upodikāṃ taṇḍulīyaṃ vīrāṃ vāstuka pallavān|
+
upodikāṃ taṇḍulīyaṃ vīrāṃ vāstuka pallavān|<br />
suvarcalāṃ saloṇīkāṃ yava śākamavalgujam||123||
+
suvarcalāṃ saloṇīkāṃ yava śākamavalgujam||123||<br />
kākamācīṃ ruhāpatraṃ mahāpatraṃ tathā’mlikām|
+
kākamācīṃ ruhāpatraṃ mahāpatraṃ tathā’mlikām|<br />
jīvantīṃ śaṭiśākaṃ ca śākaṃ gṛñjanakasya ca||124||
+
jīvantīṃ śaṭiśākaṃ ca śākaṃ gṛñjanakasya ca||124||<br />
dadhi dāḍima siddhāni yamake bharjitāni ca|
+
dadhi dāḍima siddhāni yamake bharjitāni ca|<br />
dhānya nāgara yuktāni śākānyetāni dāpayet||125||
+
dhānya nāgara yuktāni śākānyetāni dāpayet||125||<br />
   −
trivRuddantIpalAshAnAM cA~ggeryAshcitrakasya ca|  
+
trivRuddantIpalAshAnAM cA~ggeryAshcitrakasya ca| <br />
yamake bharjitaM dadyAcchAkaM dadhisamanvitam||122||  
+
yamake bharjitaM dadyAcchAkaM dadhisamanvitam||122|| <br />
upodikAM taNDulIyaM vIrAM vAstukapallavAn|  
+
upodikAM taNDulIyaM vIrAM vAstukapallavAn| <br />
suvarcalAM saloNIkAM yavashAkamavalgujam||123||  
+
suvarcalAM saloNIkAM yavashAkamavalgujam||123|| <br />
kAkamAcIM ruhApatraM mahApatraM tathA~amlikAm|  
+
kAkamAcIM ruhApatraM mahApatraM tathA~amlikAm| <br />
jIvantIM shaTishAkaM ca shAkaM gRu~jjanakasya ca||124||  
+
jIvantIM shaTishAkaM ca shAkaM gRu~jjanakasya ca||124|| <br />
dadhidADimasiddhAni yamake bharjitAni ca|  
+
dadhidADimasiddhAni yamake bharjitAni ca| <br />
dhAnyanAgarayuktAni shAkAnyetAni dApayet||125||  
+
dhAnyanAgarayuktAni shAkAnyetAni dApayet||125|| <br />
 +
</div></div>
    
The leaves of trivrit (Operculina terpentum), danti (Beliospermum montenum), palash (Butea monosperma), changari (Oxalis corniculata) and chitraka (plumbego Zylanicum) should be fried with ghee and oil. This should be given along with curd to the patient of hemorrhoids.
 
The leaves of trivrit (Operculina terpentum), danti (Beliospermum montenum), palash (Butea monosperma), changari (Oxalis corniculata) and chitraka (plumbego Zylanicum) should be fried with ghee and oil. This should be given along with curd to the patient of hemorrhoids.
Line 1,306: Line 1,459:     
====Use of meat====
 
====Use of meat====
 +
<div class="mw-collapsible mw-collapsed">
   −
गोधालोपाक मार्जार श्वाविदुष्ट्रगवामपि|
+
गोधालोपाक मार्जार श्वाविदुष्ट्रगवामपि|<br />
कूर्म शल्लकयोश्चैव साधयेच्छाकवद्रसान्||१२६||
+
कूर्म शल्लकयोश्चैव साधयेच्छाकवद्रसान्||१२६||<br />
रक्त शाल्योदनं दद्याद्रसैस्तैर्वात शान्तये|१२७|
+
रक्त शाल्योदनं दद्याद्रसैस्तैर्वात शान्तये|१२७|<br />
 +
<div class="mw-collapsible-content">
   −
godhālopāka mārjāra śvāviduṣṭragavāmapi|
+
godhālopāka mārjāra śvāviduṣṭragavāmapi|<br />
kūrma śallakayoścaiva sādhayecchākavadrasān||126||
+
kūrma śallakayoścaiva sādhayecchākavadrasān||126||<br />
rakta śālyodanaṃ dadyādrasaistairvāta śāntaye|127|
+
rakta śālyodanaṃ dadyādrasaistairvāta śāntaye|127|<br />
   −
godhAlopAkamArjArashvAviduShTragavAmapi|  
+
godhAlopAkamArjArashvAviduShTragavAmapi| <br />
kUrmashallakayoshcaiva sAdhayecchAkavadrasAn||126||  
+
kUrmashallakayoshcaiva sAdhayecchAkavadrasAn||126|| <br />
raktashAlyodanaM dadyAdrasaistairvAtashAntaye|
+
raktashAlyodanaM dadyAdrasaistairvAtashAntaye|<br />
 +
</div></div>
    
The meat-soup of godha, lopaka, mnrjara, svavidu, ushtra, cow, kurma and sallaka should be prepared on the line suggested above for leafy vegetables.    Along with this meat soup, red variety of sali rice should be given in patients of mandagni and vata predominant hemorrhoids. [126-127]
 
The meat-soup of godha, lopaka, mnrjara, svavidu, ushtra, cow, kurma and sallaka should be prepared on the line suggested above for leafy vegetables.    Along with this meat soup, red variety of sali rice should be given in patients of mandagni and vata predominant hemorrhoids. [126-127]
    
====Anupana====
 
====Anupana====
 +
<div class="mw-collapsible mw-collapsed">
   −
ज्ञात्वा वातोल्बणं रूक्षं मन्दाग्निं गुदजातुरम्||१२७||
+
ज्ञात्वा वातोल्बणं रूक्षं मन्दाग्निं गुदजातुरम्||१२७||<br />
मदिरां शार्करं जातं सीधुं तक्रं तुषोदकम्|
+
मदिरां शार्करं जातं सीधुं तक्रं तुषोदकम्|<br />
अरिष्टं दधिमण्डं वा शृतं वा शिशिरं जलम्||१२८||
+
अरिष्टं दधिमण्डं वा शृतं वा शिशिरं जलम्||१२८||<br />
कण्टकार्या शृतं वाऽपि शृतं नागरधान्यकैः|
+
कण्टकार्या शृतं वाऽपि शृतं नागरधान्यकैः|<br />
अनुपानं भिषग्दद्याद्वातवर्चोऽनुलोमनम्||१२९||
+
अनुपानं भिषग्दद्याद्वातवर्चोऽनुलोमनम्||१२९||<br />
 +
<div class="mw-collapsible-content">
   −
jñātvā vātolbaṇaṃ rūkṣaṃ mandāgniṃ gudajāturam||127||
+
jñātvā vātolbaṇaṃ rūkṣaṃ mandāgniṃ gudajāturam||127||<br />
madirāṃ śārkaraṃ jātaṃ sīdhuṃ takraṃ tuṣodakam|
+
madirāṃ śārkaraṃ jātaṃ sīdhuṃ takraṃ tuṣodakam|<br />
ariṣṭaṃ dadhimaṇḍaṃ vā śṛtaṃ vā śiśiraṃ jalam||128||
+
ariṣṭaṃ dadhimaṇḍaṃ vā śṛtaṃ vā śiśiraṃ jalam||128||<br />
kaṇṭakāryā śṛtaṃ vā’pi śṛtaṃ nāgaradhānyakaiḥ|
+
kaṇṭakāryā śṛtaṃ vā’pi śṛtaṃ nāgaradhānyakaiḥ|<br />
anupānaṃ bhiṣagdadyādvātavarco’nulomanam||129||
+
anupānaṃ bhiṣagdadyādvātavarco’nulomanam||129||<br />
   −
j~jAtvA vAtolbaNaM rUkShaM mandAgniM gudajAturam||127||  
+
j~jAtvA vAtolbaNaM rUkShaM mandAgniM gudajAturam||127|| <br />
madirAM shArkaraM jAtaM sIdhuM takraM tuShodakam|  
+
madirAM shArkaraM jAtaM sIdhuM takraM tuShodakam| <br />
ariShTaM dadhimaNDaM vA shRutaM vA shishiraM jalam||128||  
+
ariShTaM dadhimaNDaM vA shRutaM vA shishiraM jalam||128|| <br />
kaNTakAryA shRutaM vA~api shRutaM nAgaradhAnyakaiH|  
+
kaNTakAryA shRutaM vA~api shRutaM nAgaradhAnyakaiH| <br />
anupAnaM bhiShagdadyAdvAtavarco~anulomanam||129||
+
anupAnaM bhiShagdadyAdvAtavarco~anulomanam||129||<br />
 +
</div></div>
    
Madira (wine), butter-milk, tushodaka (a type of vinegar prepared of barley ), arishta ( recipes to be described in verses 138-168 ) should be given to the patient having hemorrhoids caused by the predominance of aggravated vayu, having ununctuousness and having less digestive power.  
 
Madira (wine), butter-milk, tushodaka (a type of vinegar prepared of barley ), arishta ( recipes to be described in verses 138-168 ) should be given to the patient having hemorrhoids caused by the predominance of aggravated vayu, having ununctuousness and having less digestive power.  
Line 1,345: Line 1,504:     
====Anuvasana basti====
 
====Anuvasana basti====
 +
<div class="mw-collapsible mw-collapsed">
   −
उदावर्त परीता ये ये चात्यर्थं विरूक्षिताः|
+
उदावर्त परीता ये ये चात्यर्थं विरूक्षिताः|<br />
विलोमवाताः शूलार्तास्तेष्विष्टमनुवासनम्||१३०||
+
विलोमवाताः शूलार्तास्तेष्विष्टमनुवासनम्||१३०||<br />
 +
<div class="mw-collapsible-content">
   −
udāvarta parītā ye ye cātyarthaṃ virūkṣitāḥ|
+
udāvarta parītā ye ye cātyarthaṃ virūkṣitāḥ|<br />
vilomavātāḥ śūlārtāsteṣviṣṭamanuvāsanam||130||
+
vilomavātāḥ śūlārtāsteṣviṣṭamanuvāsanam||130||<br />
   −
udAvartaparItA ye ye cAtyarthaM virUkShitAH|  
+
udAvartaparItA ye ye cAtyarthaM virUkShitAH| <br />
vilomavAtAH shUlArtAsteShviShTamanuvAsanam||130||  
+
vilomavAtAH shUlArtAsteShviShTamanuvAsanam||130|| <br />
 +
</div></div>
    
Anuvasana type of enema should be administered to the patient suffering from udavarta (upward movement of wind in the abdomen), who is extremely devoid of unctuousness, whose wind moves in the opposite direction and having colic pain. [130]
 
Anuvasana type of enema should be administered to the patient suffering from udavarta (upward movement of wind in the abdomen), who is extremely devoid of unctuousness, whose wind moves in the opposite direction and having colic pain. [130]
    
====Anuvasana basti with pippayadi taila====
 
====Anuvasana basti with pippayadi taila====
 +
<div class="mw-collapsible mw-collapsed">
   −
पिप्पलीं मदनं बिल्वं शताह्वां मधुकं वचाम्|
+
पिप्पलीं मदनं बिल्वं शताह्वां मधुकं वचाम्|<br />
कुष्ठं शटीं पुष्कराख्यं चित्रकं देवदारु च||१३१||
+
कुष्ठं शटीं पुष्कराख्यं चित्रकं देवदारु च||१३१||<br />
पिष्ट्वा तैलं विपक्तव्यं पयसा द्विगुणेन च|
+
पिष्ट्वा तैलं विपक्तव्यं पयसा द्विगुणेन च|<br />
अर्शसां मूढवातानां तच्छ्रेष्ठमनुवासनम्||१३२||
+
अर्शसां मूढवातानां तच्छ्रेष्ठमनुवासनम्||१३२||<br />
गुदनिःसरणं शूलं मूत्रकृच्छ्रं प्रवाहिकाम्|
+
गुदनिःसरणं शूलं मूत्रकृच्छ्रं प्रवाहिकाम्|<br />
कट्यूरुपृष्ठदौर्बल्यमानाहं वङ्क्षणाश्रयम्||१३३||
+
कट्यूरुपृष्ठदौर्बल्यमानाहं वङ्क्षणाश्रयम्||१३३||<br />
पिच्छास्रावं गुदे शोफं वातवर्चोविनिग्रहम्|
+
पिच्छास्रावं गुदे शोफं वातवर्चोविनिग्रहम्|<br />
उत्थानं बहुशो यच्च जयेत्तच्चानुवासनात्||१३४||
+
उत्थानं बहुशो यच्च जयेत्तच्चानुवासनात्||१३४||<br />
 +
<div class="mw-collapsible-content">
   −
pippalīṁ madanaṁ bilvaṁ śatāhvāṁ madhukaṁ vacām|  
+
pippalīṁ madanaṁ bilvaṁ śatāhvāṁ madhukaṁ vacām| <br />
kuṣṭhaṁ śaṭīṁ puṣkarākhyaṁ citrakaṁ dēvadāru ca||131||  
+
kuṣṭhaṁ śaṭīṁ puṣkarākhyaṁ citrakaṁ dēvadāru ca||131|| <br />
piṣṭvā tailaṁ vipaktavyaṁ payasā [18] dviguṇēna ca|  
+
piṣṭvā tailaṁ vipaktavyaṁ payasā [18] dviguṇēna ca| <br />
arśasāṁ mūḍhavātānāṁ tacchrēṣṭhamanuvāsanam||132||  
+
arśasāṁ mūḍhavātānāṁ tacchrēṣṭhamanuvāsanam||132|| <br />
gudaniḥsaraṇaṁ śūlaṁ mūtrakr̥cchraṁ pravāhikām|  
+
gudaniḥsaraṇaṁ śūlaṁ mūtrakr̥cchraṁ pravāhikām| <br />
kaṭyūrupr̥ṣṭhadaurbalyamānāhaṁ vaṅkṣaṇāśrayam||133||  
+
kaṭyūrupr̥ṣṭhadaurbalyamānāhaṁ vaṅkṣaṇāśrayam||133|| <br />
picchāsrāvaṁ gudē śōphaṁ vātavarcōvinigraham|  
+
picchāsrāvaṁ gudē śōphaṁ vātavarcōvinigraham| <br />
utthānaṁ bahuśō yacca jayēttaccānuvāsanāt||134||
+
utthānaṁ bahuśō yacca jayēttaccānuvāsanāt||134||<br />
   −
pippalIM madanaM bilvaM shatAhvAM madhukaM vacAm|  
+
pippalIM madanaM bilvaM shatAhvAM madhukaM vacAm| <br />
kuShThaM shaTIM puShkarAkhyaM citrakaM devadAru ca||131||  
+
kuShThaM shaTIM puShkarAkhyaM citrakaM devadAru ca||131|| <br />
piShTvA tailaM vipaktavyaM payasA [18] dviguNena ca|  
+
piShTvA tailaM vipaktavyaM payasA [18] dviguNena ca| <br />
arshasAM mUDhavAtAnAM tacchreShThamanuvAsanam||132||  
+
arshasAM mUDhavAtAnAM tacchreShThamanuvAsanam||132|| <br />
gudaniHsaraNaM shUlaM mUtrakRucchraM pravAhikAm|  
+
gudaniHsaraNaM shUlaM mUtrakRucchraM pravAhikAm| <br />
kaTyUrupRuShThadaurbalyamAnAhaM va~gkShaNAshrayam||133||  
+
kaTyUrupRuShThadaurbalyamAnAhaM va~gkShaNAshrayam||133|| <br />
picchAsrAvaM gude shophaM vAtavarcovinigraham|  
+
picchAsrAvaM gude shophaM vAtavarcovinigraham| <br />
utthAnaM bahusho yacca jayettaccAnuvAsanAt||134||
+
utthAnaM bahusho yacca jayettaccAnuvAsanAt||134||<br />
 +
</div></div>
    
The ingredients like pippali (Piper longum), madan (Randia spinosa), bilva (Aegle marmelons), shatavha, madhuka, kushtha (Saussurea lappa) shati (Hadychium spicatium), pushkarmoola (Inula racemosa), chitrak (Plumbego zylanicum), devadaru (Cedrus deodara) made in paste, added sesame oil 4 times to kalka then added milk 2 times more the oil and prepare the medicated oil as per standard procedures. This oil should be used in patients having obstruction of flatus for anuvasan basti. Rectal prolapse, pain in ano, dysurea, amoebaisis, weakness in back, thigh, flatulence, mucous discharge through rectum, peri-anal inflammation, obstruction in flatus, and feces and increased frequency of defecation or unsatisfactory defecation in all above disorders or symptoms should be treated with anuvasan basti with above ingredients should be given. [131-134]   
 
The ingredients like pippali (Piper longum), madan (Randia spinosa), bilva (Aegle marmelons), shatavha, madhuka, kushtha (Saussurea lappa) shati (Hadychium spicatium), pushkarmoola (Inula racemosa), chitrak (Plumbego zylanicum), devadaru (Cedrus deodara) made in paste, added sesame oil 4 times to kalka then added milk 2 times more the oil and prepare the medicated oil as per standard procedures. This oil should be used in patients having obstruction of flatus for anuvasan basti. Rectal prolapse, pain in ano, dysurea, amoebaisis, weakness in back, thigh, flatulence, mucous discharge through rectum, peri-anal inflammation, obstruction in flatus, and feces and increased frequency of defecation or unsatisfactory defecation in all above disorders or symptoms should be treated with anuvasan basti with above ingredients should be given. [131-134]   
    
====Topical application of paste====
 
====Topical application of paste====
 +
<div class="mw-collapsible mw-collapsed">
   −
आनुवासनिकैः पिष्टैः सुखोष्णैः स्नेहसंयुतैः|
+
आनुवासनिकैः पिष्टैः सुखोष्णैः स्नेहसंयुतैः|<br />
दार्वन्तैः स्तब्ध शूलानि गुदजानि प्रलेपयेत्||१३५||
+
दार्वन्तैः स्तब्ध शूलानि गुदजानि प्रलेपयेत्||१३५||<br />
दिग्धास्तैः प्रस्रवन्त्याशु श्लेष्म पिच्छां सशोणिताम्|
+
दिग्धास्तैः प्रस्रवन्त्याशु श्लेष्म पिच्छां सशोणिताम्|<br />
कण्डूः स्तम्भः सरुक् शोफः स्रुतानां विनिवर्तते||१३६||
+
कण्डूः स्तम्भः सरुक् शोफः स्रुतानां विनिवर्तते||१३६||<br />
 +
<div class="mw-collapsible-content">
   −
ānuvāsanikaiḥ piṣṭaiḥ sukhoṣṇaiḥ snehasaṃyutaiḥ|
+
ānuvāsanikaiḥ piṣṭaiḥ sukhoṣṇaiḥ snehasaṃyutaiḥ|<br />
dārvantaiḥ stabdha śūlāni gudajāni pralepayet||135||
+
dārvantaiḥ stabdha śūlāni gudajāni pralepayet||135||<br />
digdhāstaiḥ prasravantyāśu śleṣma picchāṃ saśoṇitām|
+
digdhāstaiḥ prasravantyāśu śleṣma picchāṃ saśoṇitām|<br />
kaṇḍūḥ stambhaḥ saruk śophaḥ srutānāṃ vinivartate||136||
+
kaṇḍūḥ stambhaḥ saruk śophaḥ srutānāṃ vinivartate||136||<br />
   −
AnuvAsanikaiH piShTaiH sukhoShNaiH snehasaMyutaiH|  
+
AnuvAsanikaiH piShTaiH sukhoShNaiH snehasaMyutaiH| <br />
dArvantaiH [19] stabdhashUlAni gudajAni pralepayet||135||  
+
dArvantaiH [19] stabdhashUlAni gudajAni pralepayet||135||<br />
digdhAstaiH prasravantyAshu shleShmapicchAM sashoNitAm|  
+
digdhAstaiH prasravantyAshu shleShmapicchAM sashoNitAm| <br />
kaNDUH stambhaH saruk shophaH srutAnAM vinivartate||136||
+
kaNDUH stambhaH saruk shophaH srutAnAM vinivartate||136||<br />
 +
</div></div>
    
The 11 ingredients ending with devadaru (in verse 131) should be mixed with oil and ghee and applied in the dry and painful type of hemorrhoids after application of medicament the hemorrhoids discharge the mucous and blood and relieve pain, itching and swelling of dry hemorrhoids. [135-36]
 
The 11 ingredients ending with devadaru (in verse 131) should be mixed with oil and ghee and applied in the dry and painful type of hemorrhoids after application of medicament the hemorrhoids discharge the mucous and blood and relieve pain, itching and swelling of dry hemorrhoids. [135-36]
    
====Niruha basti in dry hemorrhoids====
 
====Niruha basti in dry hemorrhoids====
 +
<div class="mw-collapsible mw-collapsed">
   −
निरूहं वा प्रयुञ्जीत सक्षीरं दाशमूलिकम्|
+
निरूहं वा प्रयुञ्जीत सक्षीरं दाशमूलिकम्|<br />
समूत्र स्नेह लवणं कल्कैर्युक्तं फलादिभिः||१३७||
+
समूत्र स्नेह लवणं कल्कैर्युक्तं फलादिभिः||१३७||<br />
 +
<div class="mw-collapsible-content">
   −
nirūhaṃ vā prayuñjīta sakṣīraṃ dāśamūlikam|
+
nirūhaṃ vā prayuñjīta sakṣīraṃ dāśamūlikam|<br />
samūtra sneha lavaṇaṃ kalkairyuktaṃ phalādibhiḥ||137||
+
samūtra sneha lavaṇaṃ kalkairyuktaṃ phalādibhiḥ||137||<br />
   −
nirUhaM vA prayu~jjIta sakShIraM dAshamUlikam|  
+
nirUhaM vA prayu~jjIta sakShIraM dAshamUlikam| <br />
samUtrasnehalavaNaM kalkairyuktaM phalAdibhiH||137||
+
samUtrasnehalavaNaM kalkairyuktaM phalAdibhiH||137||<br />
 +
</div></div>
    
The ingredients used in niruha enema are milk, decoction of dashamoola, , cow's urine, sneha, salt and the paste of madanaphala (Randia spinosa), etc.[137]  
 
The ingredients used in niruha enema are milk, decoction of dashamoola, , cow's urine, sneha, salt and the paste of madanaphala (Randia spinosa), etc.[137]  
    
====Abhayarishta====
 
====Abhayarishta====
 +
<div class="mw-collapsible mw-collapsed">
   −
हरीतकीनां प्रस्थार्धं प्रस्थमामलकस्य च|
+
हरीतकीनां प्रस्थार्धं प्रस्थमामलकस्य च|<br />
स्यात् कपित्थाद्दशपलं ततोऽर्धा चेन्द्रवारुणी||१३८||
+
स्यात् कपित्थाद्दशपलं ततोऽर्धा चेन्द्रवारुणी||१३८||<br />
विडङ्गं पिप्पली लोध्रं मरिचं सैलवालुकम्|
+
विडङ्गं पिप्पली लोध्रं मरिचं सैलवालुकम्|<br />
द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत्||१३९||
+
द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत्||१३९||<br />
द्रोणशेषे रसे तस्मिन् पूते शीते समावपेत्|
+
द्रोणशेषे रसे तस्मिन् पूते शीते समावपेत्|<br />
गुडस्य द्विशतं तिष्ठेत्तत् पक्षं घृतभाजने||१४०||
+
गुडस्य द्विशतं तिष्ठेत्तत् पक्षं घृतभाजने||१४०||<br />
पक्षादूर्ध्वं भवेत् पेया ततो मात्रा यथाबलम्|
+
पक्षादूर्ध्वं भवेत् पेया ततो मात्रा यथाबलम्|<br />
अस्याभ्यासादरिष्टस्य गुदजा यान्ति सङ्क्षयम्||१४१||
+
अस्याभ्यासादरिष्टस्य गुदजा यान्ति सङ्क्षयम्||१४१||<br />
ग्रहणी पाण्डु हृद्रोग प्लीह गुल्मोदरापहः|
+
ग्रहणी पाण्डु हृद्रोग प्लीह गुल्मोदरापहः|<br />
कुष्ठ शोफारुचिहरो बलवर्णाग्निवर्धनः||१४२||
+
कुष्ठ शोफारुचिहरो बलवर्णाग्निवर्धनः||१४२||<br />
सिद्धोऽयमभयारिष्टः कामलाश्वित्रनाशनः|
+
सिद्धोऽयमभयारिष्टः कामलाश्वित्रनाशनः|<br />
कृमिग्रन्थ्यर्बुद व्यङ्ग राजयक्ष्म ज्वरान्तकृत्||१४३||
+
कृमिग्रन्थ्यर्बुद व्यङ्ग राजयक्ष्म ज्वरान्तकृत्||१४३||<br />
इत्यभयारिष्टः|
+
इत्यभयारिष्टः|<br />
 +
<div class="mw-collapsible-content">
   −
harītakīnāṁ prasthārdhaṁ prasthamāmalakasya ca|  
+
harītakīnāṁ prasthārdhaṁ prasthamāmalakasya ca| <br />
syāt kapitthāddaśapalaṁ tatō'rdhā cēndravāruṇī||138||  
+
syāt kapitthāddaśapalaṁ tatō'rdhā cēndravāruṇī||138|| <br />
viḍaṅgaṁ pippalī lōdhraṁ maricaṁ sailavālukam|  
+
viḍaṅgaṁ pippalī lōdhraṁ maricaṁ sailavālukam| <br />
dvipalāṁśaṁ jalasyaitaccaturdrōṇē vipācayēt||139||  
+
dvipalāṁśaṁ jalasyaitaccaturdrōṇē vipācayēt||139|| <br />
drōṇaśēṣē rasē tasmin pūtē śītē samāvapēt|  
+
drōṇaśēṣē rasē tasmin pūtē śītē samāvapēt| <br />
guḍasya dviśataṁ tiṣṭhēttat pakṣaṁ ghr̥tabhājanē||140||  
+
guḍasya dviśataṁ tiṣṭhēttat pakṣaṁ ghr̥tabhājanē||140|| <br />
pakṣādūrdhvaṁ bhavēt pēyā tatō mātrā yathābalam|  
+
pakṣādūrdhvaṁ bhavēt pēyā tatō mātrā yathābalam| <br />
asyābhyāsādariṣṭasya gudajā yānti saṅkṣayam||141||  
+
asyābhyāsādariṣṭasya gudajā yānti saṅkṣayam||141|| <br />
grahaṇīpāṇḍuhr̥drōgaplīhagulmōdarāpahaḥ|  
+
grahaṇīpāṇḍuhr̥drōgaplīhagulmōdarāpahaḥ| <br />
kuṣṭhaśōphāruciharō balavarṇāgnivardhanaḥ||142||  
+
kuṣṭhaśōphāruciharō balavarṇāgnivardhanaḥ||142|| <br />
siddhō'yamabhayāriṣṭaḥ kāmalāśvitranāśanaḥ|  
+
siddhō'yamabhayāriṣṭaḥ kāmalāśvitranāśanaḥ| <br />
kr̥migranthyarbudavyaṅgarājayakṣmajvarāntakr̥t||143||  
+
kr̥migranthyarbudavyaṅgarājayakṣmajvarāntakr̥t||143|| <br />
ityabhayāriṣṭaḥ
+
ityabhayāriṣṭaḥ <br />
   −
harItakInAM prasthArdhaM prasthamAmalakasya ca|  
+
harItakInAM prasthArdhaM prasthamAmalakasya ca| <br />
syAt kapitthAddashapalaM tato~ardhA cendravAruNI||138||  
+
syAt kapitthAddashapalaM tato~ardhA cendravAruNI||138|| <br />
viDa~ggaM pippalI lodhraM maricaM sailavAlukam|  
+
viDa~ggaM pippalI lodhraM maricaM sailavAlukam| <br />
dvipalAMshaM jalasyaitaccaturdroNe vipAcayet||139||  
+
dvipalAMshaM jalasyaitaccaturdroNe vipAcayet||139|| <br />
droNasheShe rase tasmin pUte shIte samAvapet|  
+
droNasheShe rase tasmin pUte shIte samAvapet| <br />
guDasya dvishataM tiShThettat pakShaM ghRutabhAjane||140||
+
guDasya dvishataM tiShThettat pakShaM ghRutabhAjane||140||<br />
pakShAdUrdhvaM bhavet peyA tato mAtrA yathAbalam|  
+
pakShAdUrdhvaM bhavet peyA tato mAtrA yathAbalam| <br />
asyAbhyAsAdariShTasya gudajA yAnti sa~gkShayam||141||  
+
asyAbhyAsAdariShTasya gudajA yAnti sa~gkShayam||141|| <br />
grahaNIpANDuhRudrogaplIhagulmodarApahaH|  
+
grahaNIpANDuhRudrogaplIhagulmodarApahaH| <br />
kuShThashophAruciharo balavarNAgnivardhanaH||142||  
+
kuShThashophAruciharo balavarNAgnivardhanaH||142|| <br />
siddho~ayamabhayAriShTaH kAmalAshvitranAshanaH|  
+
siddho~ayamabhayAriShTaH kAmalAshvitranAshanaH| <br />
kRumigranthyarbudavya~ggarAjayakShmajvarAntakRut||143||  
+
kRumigranthyarbudavya~ggarAjayakShmajvarAntakRut||143|| <br />
ityabhayAriShTaH
+
ityabhayAriShTaH <br />
 +
</div></div>
    
Haritaki (Terminalia chebula) (1 prastha), amalaki (Embilica officinalis) (one prastha), kapittha (10 pala), indrayan (5 pala) vidanga (Embilia ribes) (two pala), pippali (Piper longum) (two pala), lodhra (Symplocus racemosa) (two pala), maricha (Piper nigrum) (two pala) and elavaluka (two pala) should be added with eight dronas of water and boiled till two dronas remained. The decoction should be filtered and allowed to cool. To this, two hundreds palas of jaggery should be added and kept in a ghee-smeared jar for a fort-night.  
 
Haritaki (Terminalia chebula) (1 prastha), amalaki (Embilica officinalis) (one prastha), kapittha (10 pala), indrayan (5 pala) vidanga (Embilia ribes) (two pala), pippali (Piper longum) (two pala), lodhra (Symplocus racemosa) (two pala), maricha (Piper nigrum) (two pala) and elavaluka (two pala) should be added with eight dronas of water and boiled till two dronas remained. The decoction should be filtered and allowed to cool. To this, two hundreds palas of jaggery should be added and kept in a ghee-smeared jar for a fort-night.  
Line 1,469: Line 1,643:     
====Dantyarishta====
 
====Dantyarishta====
 +
<div class="mw-collapsible mw-collapsed">
   −
दन्ती चित्रक मूलानामुभयोः पञ्चमूलयोः|
+
दन्ती चित्रक मूलानामुभयोः पञ्चमूलयोः|<br />
भागान् पलांशानापोथ्य जलद्रोणे विपाचयेत्||१४४||
+
भागान् पलांशानापोथ्य जलद्रोणे विपाचयेत्||१४४||<br />
त्रिपलं त्रिफलायाश्च दलानां तत्र दापयेत्|
+
त्रिपलं त्रिफलायाश्च दलानां तत्र दापयेत्|<br />
रसे चतुर्थ शेषे तु पूते शीते समावपेत्||१४५||
+
रसे चतुर्थ शेषे तु पूते शीते समावपेत्||१४५||<br />
तुलां गुडस्य तत्तिष्ठेन्मासार्धं घृतभाजने|
+
तुलां गुडस्य तत्तिष्ठेन्मासार्धं घृतभाजने|<br />
तन्मात्रया पिबन्नित्यमर्शोभ्यो विप्रमुच्यते||१४६||
+
तन्मात्रया पिबन्नित्यमर्शोभ्यो विप्रमुच्यते||१४६||<br />
ग्रहणी पाण्डु रोगघ्नं वातवर्चोऽनुलोमनम्|
+
ग्रहणी पाण्डु रोगघ्नं वातवर्चोऽनुलोमनम्|<br />
दीपनं चारुचिघ्नं च दन्त्यरिष्टमिमं विदुः||१४७||
+
दीपनं चारुचिघ्नं च दन्त्यरिष्टमिमं विदुः||१४७||<br />
इति दन्त्यरिष्टः|
+
इति दन्त्यरिष्टः|<br />
 +
<div class="mw-collapsible-content">
   −
dantī citraka mūlānāmubhayoḥ pañcamūlayoḥ|
+
dantī citraka mūlānāmubhayoḥ pañcamūlayoḥ|<br />
bhāgān palāṃśānāpothya jaladroṇe vipācayet||144||
+
bhāgān palāṃśānāpothya jaladroṇe vipācayet||144||<br />
tripalaṃ triphalāyāśca dalānāṃ tatra dāpayet|
+
tripalaṃ triphalāyāśca dalānāṃ tatra dāpayet|<br />
rase caturtha śeṣe tu pūte śīte samāvapet||145||
+
rase caturtha śeṣe tu pūte śīte samāvapet||145||<br />
tulāṃ guḍasya tattiṣṭhenmāsārdhaṃ ghṛtabhājane|
+
tulāṃ guḍasya tattiṣṭhenmāsārdhaṃ ghṛtabhājane|<br />
tanmātrayā pibannityamarśobhyo vipramucyate||146||
+
tanmātrayā pibannityamarśobhyo vipramucyate||146||<br />
grahaṇī pāṇḍu rogaghnaṃ vātavarco’nulomanam|
+
grahaṇī pāṇḍu rogaghnaṃ vātavarco’nulomanam|<br />
dīpanaṃ cārucighnaṃ ca dantyariṣṭamimaṃ viduḥ||147||
+
dīpanaṃ cārucighnaṃ ca dantyariṣṭamimaṃ viduḥ||147||<br />
iti dantyariṣṭaḥ|
+
iti dantyariṣṭaḥ|<br />
   −
dantIcitrakamUlAnAmubhayoH pa~jcamUlayoH|  
+
dantIcitrakamUlAnAmubhayoH pa~jcamUlayoH| <br />
bhAgAn palAMshAnApothya jaladroNe vipAcayet||144||  
+
bhAgAn palAMshAnApothya jaladroNe vipAcayet||144|| <br />
tripalaM triphalAyAshca dalAnAM tatra dApayet|  
+
tripalaM triphalAyAshca dalAnAM tatra dApayet| <br />
rase caturthasheShe tu pUte shIte samAvapet||145||  
+
rase caturthasheShe tu pUte shIte samAvapet||145|| <br />
tulAM guDasya tattiShThenmAsArdhaM ghRutabhAjane|  
+
tulAM guDasya tattiShThenmAsArdhaM ghRutabhAjane| <br />
tanmAtrayA pibannityamarshobhyo vipramucyate||146||  
+
tanmAtrayA pibannityamarshobhyo vipramucyate||146|| <br />
grahaNIpANDurogaghnaM vAtavarco~anulomanam|  
+
grahaNIpANDurogaghnaM vAtavarco~anulomanam| <br />
dIpanaM cArucighnaM ca dantyariShTamimaM viduH||147||  
+
dIpanaM cArucighnaM ca dantyariShTamimaM viduH||147|| <br />
iti dantyariShTaH
+
iti dantyariShTaH <br />
 +
</div></div>
    
Roots of danti (Baliospermum montanum), chitraka (Plumbego zylenicum)  and  dasamoola should be taken one pala each, should be boiled by adding two dronas of water.  To this, fruit pulp of triphala, (three palas) should be added. It should be boiled till one fourth remains.  The decoction should be strained through a cloth and cooled. To this, one pala of jaggery should be added and kept in a ghee-smeared jar for fifteen days.   
 
Roots of danti (Baliospermum montanum), chitraka (Plumbego zylenicum)  and  dasamoola should be taken one pala each, should be boiled by adding two dronas of water.  To this, fruit pulp of triphala, (three palas) should be added. It should be boiled till one fourth remains.  The decoction should be strained through a cloth and cooled. To this, one pala of jaggery should be added and kept in a ghee-smeared jar for fifteen days.   
Line 1,504: Line 1,681:     
====Phalarishta====
 
====Phalarishta====
 +
<div class="mw-collapsible mw-collapsed">
   −
हरीतकी फलप्रस्थं प्रस्थमामलकस्य च|
+
हरीतकी फलप्रस्थं प्रस्थमामलकस्य च|<br />
विशालाया दधित्थस्य पाठाचित्रकमूलयोः||१४८||
+
विशालाया दधित्थस्य पाठाचित्रकमूलयोः||१४८||<br />
द्वे द्वे पले समापोथ्य द्विद्रोणे साधयेदपाम्|
+
द्वे द्वे पले समापोथ्य द्विद्रोणे साधयेदपाम्|<br />
पादावशेषे पूते च रसे तस्मिन् प्रदापयेत्||१४९||
+
पादावशेषे पूते च रसे तस्मिन् प्रदापयेत्||१४९||<br />
गुडस्यैकां तुलां वैद्यस्तत् स्थाप्यं घृतभाजने|
+
गुडस्यैकां तुलां वैद्यस्तत् स्थाप्यं घृतभाजने|<br />
पक्षस्थितं पिबेदेनं ग्रहण्यर्शोविकारवान्||१५०||
+
पक्षस्थितं पिबेदेनं ग्रहण्यर्शोविकारवान्||१५०||<br />
हृत्पाण्डुरोगं प्लीहानं कामलां विषमज्वरम्|
+
हृत्पाण्डुरोगं प्लीहानं कामलां विषमज्वरम्|<br />
वर्चोमूत्रानिलकृतान् विबन्धानग्निमार्दवम्||१५१||
+
वर्चोमूत्रानिलकृतान् विबन्धानग्निमार्दवम्||१५१||<br />
कासं गुल्ममुदावर्तं फलारिष्टो व्यपोहति|
+
कासं गुल्ममुदावर्तं फलारिष्टो व्यपोहति|<br />
अग्निसन्दीपनो ह्येष कृष्णात्रेयेण भाषितः||१५२||
+
अग्निसन्दीपनो ह्येष कृष्णात्रेयेण भाषितः||१५२||<br />
इति फलारिष्टः|
+
इति फलारिष्टः|<br />
 +
<div class="mw-collapsible-content">
   −
harītakī phalaprasthaṃ prasthamāmalakasya ca|
+
harītakī phalaprasthaṃ prasthamāmalakasya ca|<br />
viśālāyā dadhitthasya pāṭhācitrakamūlayoḥ||148||
+
viśālāyā dadhitthasya pāṭhācitrakamūlayoḥ||148||<br />
dve dve pale samāpothya dvidroṇe sādhayedapām|
+
dve dve pale samāpothya dvidroṇe sādhayedapām|<br />
pādāvaśeṣe pūte ca rase tasmin pradāpayet||149||
+
pādāvaśeṣe pūte ca rase tasmin pradāpayet||149||<br />
guḍasyaikāṃ tulāṃ vaidyastat sthāpyaṃ ghṛtabhājane|
+
guḍasyaikāṃ tulāṃ vaidyastat sthāpyaṃ ghṛtabhājane|<br />
pakṣasthitaṃ pibedenaṃ grahaṇyarśovikāravān||150||
+
pakṣasthitaṃ pibedenaṃ grahaṇyarśovikāravān||150||<br />
hṛtpāṇḍurogaṃ plīhānaṃ kāmalāṃ viṣamajvaram|
+
hṛtpāṇḍurogaṃ plīhānaṃ kāmalāṃ viṣamajvaram|<br />
varcomūtrānilakṛtān vibandhānagnimārdavam||151||
+
varcomūtrānilakṛtān vibandhānagnimārdavam||151||<br />
kāsaṃ gulmamudāvartaṃ phalāriṣṭo vyapohati|
+
kāsaṃ gulmamudāvartaṃ phalāriṣṭo vyapohati|<br />
agnisandīpano hyeṣa kṛṣṇātreyeṇa bhāṣitaḥ||152||
+
agnisandīpano hyeṣa kṛṣṇātreyeṇa bhāṣitaḥ||152||<br />
iti phalāriṣṭaḥ|
+
iti phalāriṣṭaḥ| <br />
   −
harItakIphalaprasthaM prasthamAmalakasya ca|  
+
harItakIphalaprasthaM prasthamAmalakasya ca| <br />
vishAlAyA dadhitthasya pAThAcitrakamUlayoH||148||  
+
vishAlAyA dadhitthasya pAThAcitrakamUlayoH||148|| <br />
dve dve pale samApothya dvidroNe sAdhayedapAm|  
+
dve dve pale samApothya dvidroNe sAdhayedapAm| <br />
pAdAvasheShe pUte ca rase tasmin pradApayet||149||  
+
pAdAvasheShe pUte ca rase tasmin pradApayet||149|| <br />
guDasyaikAM tulAM vaidyastat sthApyaM ghRutabhAjane|  
+
guDasyaikAM tulAM vaidyastat sthApyaM ghRutabhAjane| <br />
pakShasthitaM pibedenaM grahaNyarshovikAravAn||150||  
+
pakShasthitaM pibedenaM grahaNyarshovikAravAn||150|| <br />
hRutpANDurogaM plIhAnaM kAmalAM viShamajvaram|  
+
hRutpANDurogaM plIhAnaM kAmalAM viShamajvaram| <br />
varcomUtrAnilakRutAn vibandhAnagnimArdavam||151||  
+
varcomUtrAnilakRutAn vibandhAnagnimArdavam||151|| <br />
kAsaM gulmamudAvartaM phalAriShTo vyapohati|  
+
kAsaM gulmamudAvartaM phalAriShTo vyapohati| <br />
agnisandIpano hyeSha kRuShNAtreyeNa bhAShitaH||152||
+
agnisandIpano hyeSha kRuShNAtreyeNa bhAShitaH||152||<br />
iti phalAriShTaH
+
iti phalAriShTaH <br />
 +
</div></div>
    
Fruit pulp of haritaki (Terminalia chebula) (one prastha), amalaki (Embelica officinalis) (one prastha), visala (Cirullus colocunthis) (two palas), kapittha (Limonia acidissima) two palas), patha (Cesalpinia pareira)  (two palas) and root of chitraka (Plumbego zylenicum) (two palas) should be added with four dronas of water and boiled till one fourth remains. The decoction should then be strained out through a cloth.  
 
Fruit pulp of haritaki (Terminalia chebula) (one prastha), amalaki (Embelica officinalis) (one prastha), visala (Cirullus colocunthis) (two palas), kapittha (Limonia acidissima) two palas), patha (Cesalpinia pareira)  (two palas) and root of chitraka (Plumbego zylenicum) (two palas) should be added with four dronas of water and boiled till one fourth remains. The decoction should then be strained out through a cloth.  
Line 1,545: Line 1,725:     
====Phalarishta (Second recipe) ====
 
====Phalarishta (Second recipe) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
दुरालभायाः प्रस्थः स्याच्चित्रकस्य वृषस्य च|
+
दुरालभायाः प्रस्थः स्याच्चित्रकस्य वृषस्य च|<br />
पथ्यामलकयोश्चैव पाठाया नागरस्य च||१५३||
+
पथ्यामलकयोश्चैव पाठाया नागरस्य च||१५३||<br />
दन्त्याश्च द्विपलान् भागाञ्जलद्रोणे विपाचयेत्|
+
दन्त्याश्च द्विपलान् भागाञ्जलद्रोणे विपाचयेत्|<br />
पादावशेषे पूते च सुशीते शर्कराशतम्||१५४||
+
पादावशेषे पूते च सुशीते शर्कराशतम्||१५४||<br />
प्रक्षिप्य स्थापयेत् कुम्भे मासार्धं घृतभाविते|
+
प्रक्षिप्य स्थापयेत् कुम्भे मासार्धं घृतभाविते|<br />
प्रलिप्ते पिप्पली चव्य प्रियङ्गु क्षौद्र सर्पिषा||१५५||
+
प्रलिप्ते पिप्पली चव्य प्रियङ्गु क्षौद्र सर्पिषा||१५५||<br />
तस्य मात्रां पिबेत् काले शार्करस्य यथाबलम्|
+
तस्य मात्रां पिबेत् काले शार्करस्य यथाबलम्|<br />
अर्शांसि ग्रहणीदोषमुदावर्तमरोचकम्||१५६||
+
अर्शांसि ग्रहणीदोषमुदावर्तमरोचकम्||१५६||<br />
शकृन्मूत्रानिलोद्गारविबन्धानग्निमार्दवम्|
+
शकृन्मूत्रानिलोद्गारविबन्धानग्निमार्दवम्|<br />
हृद्रोगं पाण्डुरोगं च सर्वमेतेन साधयेत्||१५७||
+
हृद्रोगं पाण्डुरोगं च सर्वमेतेन साधयेत्||१५७||<br />
इति द्वितीयफलारिष्टः |
+
इति द्वितीयफलारिष्टः | <br />
 +
<div class="mw-collapsible-content">
   −
durālabhāyāḥ prasthaḥ syāccitrakasya vṛṣasya ca|
+
durālabhāyāḥ prasthaḥ syāccitrakasya vṛṣasya ca|<br />
pathyāmalakayoścaiva pāṭhāyā nāgarasya ca||153||
+
pathyāmalakayoścaiva pāṭhāyā nāgarasya ca||153||<br />
dantyāśca dvipalān bhāgāñjaladroṇe vipācayet|
+
dantyāśca dvipalān bhāgāñjaladroṇe vipācayet|<br />
pādāvaśeṣe pūte ca suśīte śarkarāśatam||154||
+
pādāvaśeṣe pūte ca suśīte śarkarāśatam||154||<br />
prakṣipya sthāpayet kumbhe māsārdhaṃ ghṛtabhāvite|
+
prakṣipya sthāpayet kumbhe māsārdhaṃ ghṛtabhāvite|<br />
pralipte pippalīcavyapriyaṅgukṣaudrasarpiṣā||155||
+
pralipte pippalīcavyapriyaṅgukṣaudrasarpiṣā||155||<br />
tasya mātrāṃ pibet kāle śārkarasya yathābalam|
+
tasya mātrāṃ pibet kāle śārkarasya yathābalam|<br />
arśāṃsi grahaṇīdoṣamudāvartamarocakam||156||
+
arśāṃsi grahaṇīdoṣamudāvartamarocakam||156||<br />
śakṛnmūtrānilodgāravibandhānagnimārdavam|
+
śakṛnmūtrānilodgāravibandhānagnimārdavam|<br />
hṛdrogaṃ pāṇḍurogaṃ ca sarvametena sādhayet||157||
+
hṛdrogaṃ pāṇḍurogaṃ ca sarvametena sādhayet||157|| <br />
iti dvitīyaphalāriṣṭaḥ |
+
iti dvitīyaphalāriṣṭaḥ | <br />
   −
durAlabhAyAH prasthaH syAccitrakasya vRuShasya ca|  
+
durAlabhAyAH prasthaH syAccitrakasya vRuShasya ca| <br />
pathyAmalakayoshcaiva pAThAyA nAgarasya ca||153||  
+
pathyAmalakayoshcaiva pAThAyA nAgarasya ca||153|| <br />
dantyAshca dvipalAn bhAgA~jjaladroNe vipAcayet|  
+
dantyAshca dvipalAn bhAgA~jjaladroNe vipAcayet| <br />
pAdAvasheShe pUte [20] ca sushIte sharkarAshatam||154||  
+
pAdAvasheShe pUte [20] ca sushIte sharkarAshatam||154|| <br />
prakShipya sthApayet kumbhe mAsArdhaM ghRutabhAvite|  
+
prakShipya sthApayet kumbhe mAsArdhaM ghRutabhAvite| <br />
pralipte pippalIcavyapriya~ggukShaudrasarpiShA||155||  
+
pralipte pippalIcavyapriya~ggukShaudrasarpiShA||155|| <br />
tasya mAtrAM pibet kAle shArkarasya yathAbalam|  
+
tasya mAtrAM pibet kAle shArkarasya yathAbalam| <br />
arshAMsi grahaNIdoShamudAvartamarocakam||156||  
+
arshAMsi grahaNIdoShamudAvartamarocakam||156|| <br />
shakRunmUtrAnilodgAravibandhAnagnimArdavam|  
+
shakRunmUtrAnilodgAravibandhAnagnimArdavam| <br />
hRudrogaM pANDurogaM ca sarvametena sAdhayet||157||  
+
hRudrogaM pANDurogaM ca sarvametena sAdhayet||157|| <br />
iti dvitIyaphalAriShTaH [21]
+
iti dvitIyaphalAriShTaH [21] <br />
 +
</div></div>
    
Duralabha (Fagonia criteca) (one prastha) and chitraka (Plumbego zylenicum), vasa (Adhatoda vasika), haritaki (Terminalia chebula), amalaki (Embelica officnalis), patha        (Cesalpinia pareira),    nagara (Zingiber officinalis) and danti (each two pala) should be added with two dronas of water and boiled till one fourth remains. The decoction should be strained out through a cloth and cooled then added 100 palas of sugar. It should be kept in a jar for fifteen days. The inside wall of the jar should be smeared with the paste containing pippali (Piper longum), chavya (Piper retrofractum), priyangu (Callicarpa macrophylla), honey and ghee. This preparation should be taken in apropriate dose depending upon the strength of the patient. It cures hemorrhoids, grahani, udavarta, anorexia, obstruction to the movement of stool, urine, flatus and eructation, low power of digestion, heart diseases and pandu (anemia). [153-157]
 
Duralabha (Fagonia criteca) (one prastha) and chitraka (Plumbego zylenicum), vasa (Adhatoda vasika), haritaki (Terminalia chebula), amalaki (Embelica officnalis), patha        (Cesalpinia pareira),    nagara (Zingiber officinalis) and danti (each two pala) should be added with two dronas of water and boiled till one fourth remains. The decoction should be strained out through a cloth and cooled then added 100 palas of sugar. It should be kept in a jar for fifteen days. The inside wall of the jar should be smeared with the paste containing pippali (Piper longum), chavya (Piper retrofractum), priyangu (Callicarpa macrophylla), honey and ghee. This preparation should be taken in apropriate dose depending upon the strength of the patient. It cures hemorrhoids, grahani, udavarta, anorexia, obstruction to the movement of stool, urine, flatus and eructation, low power of digestion, heart diseases and pandu (anemia). [153-157]
    
====Kanakarishta====
 
====Kanakarishta====
 +
<div class="mw-collapsible mw-collapsed">
   −
नवस्यामलकस्यैकां कुर्याज्जर्जरितां तुलाम्|
+
नवस्यामलकस्यैकां कुर्याज्जर्जरितां तुलाम्|<br />
कुडवांशाश्च पिप्पल्यो विडङ्गं मरिचं तथा||१५८||
+
कुडवांशाश्च पिप्पल्यो विडङ्गं मरिचं तथा||१५८||<br />
पाठां च पिप्पली मूलं क्रमुकं चव्य चित्रकौ|
+
पाठां च पिप्पली मूलं क्रमुकं चव्य चित्रकौ|<br />
मञ्जिष्ठैल्वालुकं लोध्रं पलिकानुपकल्पयेत्||१५९||
+
मञ्जिष्ठैल्वालुकं लोध्रं पलिकानुपकल्पयेत्||१५९||<br />
कुष्ठं दारुहरिद्रां च सुराह्वं सारिवाद्वयम्|
+
कुष्ठं दारुहरिद्रां च सुराह्वं सारिवाद्वयम्|<br />
इन्द्राह्वं भद्रमुस्तं च कुर्यादर्धपलोन्मितम्||१६०||
+
इन्द्राह्वं भद्रमुस्तं च कुर्यादर्धपलोन्मितम्||१६०||<br />
चत्वारि नागपुष्पस्य पलान्यभिनवस्य च|
+
चत्वारि नागपुष्पस्य पलान्यभिनवस्य च|<br />
द्रोणाभ्यामम्भसो द्वाभ्यां साधयित्वाऽवतारयेत्||१६१||
+
द्रोणाभ्यामम्भसो द्वाभ्यां साधयित्वाऽवतारयेत्||१६१||<br />
पादावशेषे पूते च शीते तस्मिन् प्रदापयेत्|
+
पादावशेषे पूते च शीते तस्मिन् प्रदापयेत्|<br />
मृद्वीकाद्व्याढकरसं शीतं निर्यूहसम्मितम्||१६२||
+
मृद्वीकाद्व्याढकरसं शीतं निर्यूहसम्मितम्||१६२||<br />
शर्करायाश्च भिन्नाया दद्याद्द्विगुणितां तुलाम्|
+
शर्करायाश्च भिन्नाया दद्याद्द्विगुणितां तुलाम्|<br />
कुसुमस्य रसस्यैकमर्धप्रस्थं नवस्य च||१६३||
+
कुसुमस्य रसस्यैकमर्धप्रस्थं नवस्य च||१६३||<br />
त्वगेलाप्लवपत्राम्बुसेव्यक्रमुककेशरान्|
+
त्वगेलाप्लवपत्राम्बुसेव्यक्रमुककेशरान्|<br />
चूर्णयित्वा तु मतिमान् कार्षिकानत्र दापयेत्||१६४||
+
चूर्णयित्वा तु मतिमान् कार्षिकानत्र दापयेत्||१६४||<br />
तत् सर्वं स्थापयेत् पक्षं सुचौक्षे घृतभाजने|
+
तत् सर्वं स्थापयेत् पक्षं सुचौक्षे घृतभाजने|<br />
प्रलिप्ते सर्पिषा किञ्चिच्छर्करागुरुधूपिते||१६५||
+
प्रलिप्ते सर्पिषा किञ्चिच्छर्करागुरुधूपिते||१६५||<br />
पक्षादूर्ध्वमरिष्टोऽयं कनको नाम विश्रुतः|
+
पक्षादूर्ध्वमरिष्टोऽयं कनको नाम विश्रुतः|<br />
पेयः स्वादुरसो हृद्यः प्रयोगाद्भक्तरोचनः||१६६||
+
पेयः स्वादुरसो हृद्यः प्रयोगाद्भक्तरोचनः||१६६||<br />
अर्शांसि ग्रहणीदोषमानाहमुदरं ज्वरम्|
+
अर्शांसि ग्रहणीदोषमानाहमुदरं ज्वरम्|<br />
हृद्रोगं पाण्डुतां शोथं गुल्मं वर्चोविनिग्रहम्||१६७||
+
हृद्रोगं पाण्डुतां शोथं गुल्मं वर्चोविनिग्रहम्||१६७||<br />
कासं श्लेष्मामयांश्चोग्रान् सर्वानेवापकर्षति|
+
कासं श्लेष्मामयांश्चोग्रान् सर्वानेवापकर्षति|<br />
वलीपलितखालित्यं दोषजं च व्यपोहति||१६८||
+
वलीपलितखालित्यं दोषजं च व्यपोहति||१६८||<br />
इति कनकारिष्टः|
+
इति कनकारिष्टः| <br />
 +
<div class="mw-collapsible-content">
   −
navasyāmalakasyaikāṃ kuryājjarjaritāṃ tulām|
+
navasyāmalakasyaikāṃ kuryājjarjaritāṃ tulām|<br />
kuḍavāṃśāśca pippalyo viḍaṅgaṃ maricaṃ tathā||158||
+
kuḍavāṃśāśca pippalyo viḍaṅgaṃ maricaṃ tathā||158||<br />
pāṭhāṃ ca pippalī mūlaṃ kramukaṃ cavya citrakau|
+
pāṭhāṃ ca pippalī mūlaṃ kramukaṃ cavya citrakau|<br />
mañjiṣṭhailvālukaṃ lodhraṃ palikānupakalpayet||159||
+
mañjiṣṭhailvālukaṃ lodhraṃ palikānupakalpayet||159||<br />
kuṣṭhaṃ dāruharidrāṃ ca surāhvaṃ sārivādvayam|
+
kuṣṭhaṃ dāruharidrāṃ ca surāhvaṃ sārivādvayam|<br />
indrāhvaṃ bhadramustaṃ ca kuryādardhapalonmitam||160||
+
indrāhvaṃ bhadramustaṃ ca kuryādardhapalonmitam||160||<br />
catvāri nāgapuṣpasya palānyabhinavasya ca|
+
catvāri nāgapuṣpasya palānyabhinavasya ca|<br />
droṇābhyāmambhaso dvābhyāṃ sādhayitvā’vatārayet||161||
+
droṇābhyāmambhaso dvābhyāṃ sādhayitvā’vatārayet||161||<br />
pādāvaśeṣe pūte ca śīte tasmin pradāpayet|
+
pādāvaśeṣe pūte ca śīte tasmin pradāpayet|<br />
mṛdvīkādvyāḍhakarasaṃ śītaṃ niryūhasammitam||162||
+
mṛdvīkādvyāḍhakarasaṃ śītaṃ niryūhasammitam||162||<br />
śarkarāyāśca bhinnāyā dadyāddviguṇitāṃ tulām|
+
śarkarāyāśca bhinnāyā dadyāddviguṇitāṃ tulām|<br />
kusumasya rasasyaikamardhaprasthaṃ navasya ca||163||
+
kusumasya rasasyaikamardhaprasthaṃ navasya ca||163||<br />
tvagelāplavapatrāmbusevyakramukakeśarān|
+
tvagelāplavapatrāmbusevyakramukakeśarān|<br />
cūrṇayitvā tu matimān kārṣikānatra dāpayet||164||
+
cūrṇayitvā tu matimān kārṣikānatra dāpayet||164||<br />
tat sarvaṃ sthāpayet pakṣaṃ sucaukṣe ghṛtabhājane|
+
tat sarvaṃ sthāpayet pakṣaṃ sucaukṣe ghṛtabhājane|<br />
pralipte sarpiṣā kiñciccharkarāgurudhūpite||165||
+
pralipte sarpiṣā kiñciccharkarāgurudhūpite||165||<br />
pakṣādūrdhvamariṣṭo’yaṃ kanako nāma viśrutaḥ|
+
pakṣādūrdhvamariṣṭo’yaṃ kanako nāma viśrutaḥ|<br />
peyaḥ svāduraso hṛdyaḥ prayogādbhaktarocanaḥ||166||
+
peyaḥ svāduraso hṛdyaḥ prayogādbhaktarocanaḥ||166||<br />
arśāṃsi grahaṇīdoṣamānāhamudaraṃ jvaram|
+
arśāṃsi grahaṇīdoṣamānāhamudaraṃ jvaram|<br />
hṛdrogaṃ pāṇḍutāṃ śothaṃ gulmaṃ varcovinigraham||167||
+
hṛdrogaṃ pāṇḍutāṃ śothaṃ gulmaṃ varcovinigraham||167||<br />
kāsaṃ śleṣmāmayāṃścogrān sarvānevāpakarṣati|
+
kāsaṃ śleṣmāmayāṃścogrān sarvānevāpakarṣati|<br />
valīpalitakhālityaṃ doṣajaṃ ca vyapohati||168||
+
valīpalitakhālityaṃ doṣajaṃ ca vyapohati||168||<br />
iti kanakāriṣṭaḥ|
+
iti kanakāriṣṭaḥ|<br />
   −
navasyAmalakasyaikAM kuryAjjarjaritAM tulAm|  
+
navasyAmalakasyaikAM kuryAjjarjaritAM tulAm| <br />
kuDavAMshAshca pippalyo viDa~ggaM maricaM tathA||158||  
+
kuDavAMshAshca pippalyo viDa~ggaM maricaM tathA||158|| <br />
pAThAM [22] ca pippalImUlaM kramukaM cavyacitrakau|  
+
pAThAM [22] ca pippalImUlaM kramukaM cavyacitrakau| <br />
ma~jjiShThailvAlukaM lodhraM palikAnupakalpayet||159||  
+
ma~jjiShThailvAlukaM lodhraM palikAnupakalpayet||159|| <br />
kuShThaM dAruharidrAM ca surAhvaM sArivAdvayam|  
+
kuShThaM dAruharidrAM ca surAhvaM sArivAdvayam| <br />
indrAhvaM bhadramustaM ca kuryAdardhapalonmitam||160||  
+
indrAhvaM bhadramustaM ca kuryAdardhapalonmitam||160|| <br />
catvAri nAgapuShpasya palAnyabhinavasya ca|  
+
catvAri nAgapuShpasya palAnyabhinavasya ca| <br />
droNAbhyAmambhaso dvAbhyAM sAdhayitvA~avatArayet||161||  
+
droNAbhyAmambhaso dvAbhyAM sAdhayitvA~avatArayet||161|| <br />
pAdAvasheShe pUte ca shIte tasmin pradApayet|  
+
pAdAvasheShe pUte ca shIte tasmin pradApayet| <br />
mRudvIkAdvyADhakarasaM shItaM niryUhasammitam||162||  
+
mRudvIkAdvyADhakarasaM shItaM niryUhasammitam||162|| <br />
sharkarAyAshca bhinnAyA dadyAddviguNitAM tulAm|  
+
sharkarAyAshca bhinnAyA dadyAddviguNitAM tulAm| <br />
kusumasya rasasyaikamardhaprasthaM navasya ca||163||  
+
kusumasya rasasyaikamardhaprasthaM navasya ca||163|| <br />
tvagelAplavapatrAmbusevyakramukakesharAn|  
+
tvagelAplavapatrAmbusevyakramukakesharAn| <br />
cUrNayitvA tu matimAn kArShikAnatra dApayet||164||  
+
cUrNayitvA tu matimAn kArShikAnatra dApayet||164|| <br />
tat sarvaM sthApayet pakShaM sucaukShe ghRutabhAjane|  
+
tat sarvaM sthApayet pakShaM sucaukShe ghRutabhAjane| <br />
pralipte sarpiShA ki~jciccharkarAgurudhUpite||165||  
+
pralipte sarpiShA ki~jciccharkarAgurudhUpite||165|| <br />
pakShAdUrdhvamariShTo~ayaM kanako nAma vishrutaH|  
+
pakShAdUrdhvamariShTo~ayaM kanako nAma vishrutaH| <br />
peyaH svAduraso hRudyaH prayogAdbhaktarocanaH||166||  
+
peyaH svAduraso hRudyaH prayogAdbhaktarocanaH||166|| <br />
arshAMsi grahaNIdoShamAnAhamudaraM jvaram|  
+
arshAMsi grahaNIdoShamAnAhamudaraM jvaram| <br />
hRudrogaM pANDutAM shothaM gulmaM varcovinigraham||167||  
+
hRudrogaM pANDutAM shothaM gulmaM varcovinigraham||167|| <br />
kAsaM shleShmAmayAMshcogrAn sarvAnevApakarShati|  
+
kAsaM shleShmAmayAMshcogrAn sarvAnevApakarShati| <br />
valIpalitakhAlityaM doShajaM ca vyapohati||168||  
+
valIpalitakhAlityaM doShajaM ca vyapohati||168|| <br />
iti kanakAriShTaH
+
iti kanakAriShTaH <br />
 +
</div></div>
    
Freshly  collected  amalaki (one tula) should be coarsely pounded added pippali (Piper longum), vidanga (Embelia ribes) and maricha (Piper nigrum) (4 pala each), one pala of each patha(Cissampelos Pareira ), pippalimoola,  kramuka  chavya (Piper retrofractum), chitraka (Plumbego zylanicum), manjishta (Rubia cordifolia), elvaluka and half pala of each of kushta (Sassurea lappa),  daruharidra (Berberis aristata), suraha, sariva (Hemidesmus indicus), indrahva (Holarrhina antidysenterica) and bhadramusta and four pala of freshly  collected  nagapushpa should be added.  To this two drona of water should be added and boiled till one fourth remains. The decoction should be strained out through a cloth and cooled.  To this,  two adhakas  of the  cooled decoction of madhuka, two tulas of pounded sugar, half prastha of freshly collected honey and  the powder of tvak, ela, plava, patra, ambu, sevya, kramuka and kehra  taken in the quantity of one karsha each, should be added.  The inside wall of the clean jar should be smeared with ghee and fumigated with sugar and Aguru. This should be kept  for fifteen days.  After fifteen days, the recipe should be filtered out. This is called kanakarishta which is sweet in taste and is cardiac tonic.  It produces relish in the food and cures hemorrhoids, grahani, flatulence, udara, fever, heart diseases, pandu (anemia), edema, gulma (tumour), obstruction to the passage of stool, cough and other diseases caused by kapha. It also cures vali (appearance of wrinkles in the body), palita (appearance of premature grey hair) and khalitya (alopecia) caused by the vitiation of doshas. [158-168]
 
Freshly  collected  amalaki (one tula) should be coarsely pounded added pippali (Piper longum), vidanga (Embelia ribes) and maricha (Piper nigrum) (4 pala each), one pala of each patha(Cissampelos Pareira ), pippalimoola,  kramuka  chavya (Piper retrofractum), chitraka (Plumbego zylanicum), manjishta (Rubia cordifolia), elvaluka and half pala of each of kushta (Sassurea lappa),  daruharidra (Berberis aristata), suraha, sariva (Hemidesmus indicus), indrahva (Holarrhina antidysenterica) and bhadramusta and four pala of freshly  collected  nagapushpa should be added.  To this two drona of water should be added and boiled till one fourth remains. The decoction should be strained out through a cloth and cooled.  To this,  two adhakas  of the  cooled decoction of madhuka, two tulas of pounded sugar, half prastha of freshly collected honey and  the powder of tvak, ela, plava, patra, ambu, sevya, kramuka and kehra  taken in the quantity of one karsha each, should be added.  The inside wall of the clean jar should be smeared with ghee and fumigated with sugar and Aguru. This should be kept  for fifteen days.  After fifteen days, the recipe should be filtered out. This is called kanakarishta which is sweet in taste and is cardiac tonic.  It produces relish in the food and cures hemorrhoids, grahani, flatulence, udara, fever, heart diseases, pandu (anemia), edema, gulma (tumour), obstruction to the passage of stool, cough and other diseases caused by kapha. It also cures vali (appearance of wrinkles in the body), palita (appearance of premature grey hair) and khalitya (alopecia) caused by the vitiation of doshas. [158-168]
    
====Cleanliness of peri-anal region====
 
====Cleanliness of peri-anal region====
 +
<div class="mw-collapsible mw-collapsed">
   −
पत्रभङ्गोदकैः शौचं कुर्यादुष्णेन वाऽम्भसा|
+
पत्रभङ्गोदकैः शौचं कुर्यादुष्णेन वाऽम्भसा| <br />
इति शुष्कार्शसां सिद्धमुक्तमेतच्चिकित्सितम्||१६९||
+
इति शुष्कार्शसां सिद्धमुक्तमेतच्चिकित्सितम्||१६९|| <br />
 +
<div class="mw-collapsible-content">
   −
patrabhaṅgōdakaiḥ śaucaṁ kuryāduṣṇēna vā'mbhasā|  
+
patrabhaṅgōdakaiḥ śaucaṁ kuryāduṣṇēna vā'mbhasā| <br />
iti śuṣkārśasāṁ siddhamuktamētaccikitsitam||169||
+
iti śuṣkārśasāṁ siddhamuktamētaccikitsitam||169||<br />
   −
patrabha~ggodakaiH shaucaM kuryAduShNena vA~ambhasA|  
+
patrabha~ggodakaiH shaucaM kuryAduShNena vA~ambhasA| <br />
iti shuShkArshasAM siddhamuktametaccikitsitam||169||
+
iti shuShkArshasAM siddhamuktametaccikitsitam||169||<br />
 +
</div></div>
    
The patient of hemorrhoids should use the decoction of leaves which are curative of hemorrhoids) or warm water for cleansing of per anal region. Thus, the effective treatment for dry type of hemorrhoids is described. [169]
 
The patient of hemorrhoids should use the decoction of leaves which are curative of hemorrhoids) or warm water for cleansing of per anal region. Thus, the effective treatment for dry type of hemorrhoids is described. [169]
    
====Treatment of bleeding hemorrhoids====
 
====Treatment of bleeding hemorrhoids====
 +
<div class="mw-collapsible mw-collapsed">
   −
चिकित्सितमिदं सिद्धं स्राविणां शृण्वतः परम् |
+
चिकित्सितमिदं सिद्धं स्राविणां शृण्वतः परम् |<br />
तत्रानुबन्धो द्विविधः श्लेष्मणो मारुतस्य च||१७०||
+
तत्रानुबन्धो द्विविधः श्लेष्मणो मारुतस्य च||१७०||<br />
 +
<div class="mw-collapsible-content">
   −
cikitsitamidaṃ siddhaṃ srāviṇāṃ śṛṇvataḥ param |
+
cikitsitamidaṃ siddhaṃ srāviṇāṃ śṛṇvataḥ param | <br />
tatrānubandho dvividhaḥ śleṣmaṇo mārutasya ca||170||
+
tatrānubandho dvividhaḥ śleṣmaṇo mārutasya ca||170||<br />
   −
cikitsitamidaM siddhaM srAviNAM shRuNvataH param [23] |  
+
cikitsitamidaM siddhaM srAviNAM shRuNvataH param [23] |<br />
tatrAnubandho dvividhaH shleShmaNo mArutasya ca||170||  
+
tatrAnubandho dvividhaH shleShmaNo mArutasya ca||170|| <br />
 +
</div></div>
    
Now after treatment of dry hemorrhoids the treatment of bleeding hemorrhoids is mentioned further which are associated with vitiated  vayu and kapha. [170]
 
Now after treatment of dry hemorrhoids the treatment of bleeding hemorrhoids is mentioned further which are associated with vitiated  vayu and kapha. [170]
    
====Signs and symptoms of bleeding hemorrhoids associated with vayu====
 
====Signs and symptoms of bleeding hemorrhoids associated with vayu====
 +
<div class="mw-collapsible mw-collapsed">
   −
विट् श्यावं कठिनं रूक्षं चाधो वायुर्न वर्तते|
+
विट् श्यावं कठिनं रूक्षं चाधो वायुर्न वर्तते|<br />
तनु चारुणवर्णं च फेनिलं चासृगर्शसाम्||१७१||
+
तनु चारुणवर्णं च फेनिलं चासृगर्शसाम्||१७१||<br />
कट्यूरुगुदशूलं च दौर्बल्यं यदि चाधिकम्|
+
कट्यूरुगुदशूलं च दौर्बल्यं यदि चाधिकम्|<br />
तत्रानुबन्धो वातस्य हेतुर्यदि च रूक्षणम्||१७२||
+
तत्रानुबन्धो वातस्य हेतुर्यदि च रूक्षणम्||१७२||<br />
 +
<div class="mw-collapsible-content">
   −
viṭ śyāvaṃ kaṭhinaṃ rūkṣaṃ cādho vāyurna vartate|
+
viṭ śyāvaṃ kaṭhinaṃ rūkṣaṃ cādho vāyurna vartate|<br />
tanu cāruṇavarṇaṃ ca phenilaṃ cāsṛgarśasām||171||
+
tanu cāruṇavarṇaṃ ca phenilaṃ cāsṛgarśasām||171||<br />
kaṭyūrugudaśūlaṃ ca daurbalyaṃ yadi cādhikam|
+
kaṭyūrugudaśūlaṃ ca daurbalyaṃ yadi cādhikam|<br />
tatrānubandho vātasya heturyadi ca rūkṣaṇam||172||
+
tatrānubandho vātasya heturyadi ca rūkṣaṇam||172||<br />
   −
viT shyAvaM kaThinaM rUkShaM cAdho vAyurna vartate|  
+
viT shyAvaM kaThinaM rUkShaM cAdho vAyurna vartate| <br />
tanu cAruNavarNaM ca phenilaM cAsRugarshasAm||171||  
+
tanu cAruNavarNaM ca phenilaM cAsRugarshasAm||171|| <br />
kaTyUrugudashUlaM ca daurbalyaM yadi cAdhikam|  
+
kaTyUrugudashUlaM ca daurbalyaM yadi cAdhikam| <br />
tatrAnubandho vAtasya heturyadi ca rUkShaNam||172||  
+
tatrAnubandho vAtasya heturyadi ca rUkShaNam||172|| <br />
 +
</div></div>
    
The color of hemorrhoids is gray, hard to feel and ununctuousness of the stool, flatulent, blood which  exudes from the    hemorrhoids is thin, reddish and foamy, pain in the lumber region, thighs and peri-anal region with excessive weakness. [171-172]  
 
The color of hemorrhoids is gray, hard to feel and ununctuousness of the stool, flatulent, blood which  exudes from the    hemorrhoids is thin, reddish and foamy, pain in the lumber region, thighs and peri-anal region with excessive weakness. [171-172]  
    
====Signs and symptoms of bleeding hemorrhoids associated with kapha====
 
====Signs and symptoms of bleeding hemorrhoids associated with kapha====
 +
<div class="mw-collapsible mw-collapsed">
   −
शिथिलं श्वेतपीतं च विट् स्निग्धं गुरु शीतलम्|
+
शिथिलं श्वेतपीतं च विट् स्निग्धं गुरु शीतलम्|<br />
यद्यर्शसां घनं चासृक् तन्तुमत् पाण्डु पिच्छिलम्||१७३||
+
यद्यर्शसां घनं चासृक् तन्तुमत् पाण्डु पिच्छिलम्||१७३||<br />
गुदं सपिच्छं स्तिमितं गुरु स्निग्धं च कारणम्|
+
गुदं सपिच्छं स्तिमितं गुरु स्निग्धं च कारणम्|<br />
श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः||१७४||
+
श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः||१७४||<br />
 +
<div class="mw-collapsible-content">
   −
śithilaṃ śvetapītaṃ ca viṭ snigdhaṃ guru śītalam|
+
śithilaṃ śvetapītaṃ ca viṭ snigdhaṃ guru śītalam|<br />
yadyarśasāṃ ghanaṃ cāsṛk tantumat pāṇḍu picchilam||173||
+
yadyarśasāṃ ghanaṃ cāsṛk tantumat pāṇḍu picchilam||173||<br />
gudaṃ sapicchaṃ stimitaṃ guru snigdhaṃ ca kāraṇam|
+
gudaṃ sapicchaṃ stimitaṃ guru snigdhaṃ ca kāraṇam|<br />
śleṣmānubandho vijñeyastatra raktārśasāṃ budhaiḥ||174||
+
śleṣmānubandho vijñeyastatra raktārśasāṃ budhaiḥ||174||<br />
   −
shithilaM shvetapItaM ca viT snigdhaM guru shItalam|  
+
shithilaM shvetapItaM ca viT snigdhaM guru shItalam| <br />
yadyarshasAM ghanaM cAsRuk tantumat pANDu picchilam||173||  
+
yadyarshasAM ghanaM cAsRuk tantumat pANDu picchilam||173|| <br />
gudaM sapicchaM stimitaM guru snigdhaM ca kAraNam|  
+
gudaM sapicchaM stimitaM guru snigdhaM ca kAraNam| <br />
shleShmAnubandho vij~jeyastatra raktArshasAM budhaiH||174||  
+
shleShmAnubandho vij~jeyastatra raktArshasAM budhaiH||174|| <br />
 +
</div></div>
    
The following signs and symptoms are manifested in bleeding hemorrhoids secondarily associated with kapha. Stool is loose, white, yellow, unctuous, heavy and cold, the blood which exudes from the hemorrhoids is dense, pale yellow and slimy, the anus is smeared  with slimy material and there is numbness in that region. [173-174]
 
The following signs and symptoms are manifested in bleeding hemorrhoids secondarily associated with kapha. Stool is loose, white, yellow, unctuous, heavy and cold, the blood which exudes from the hemorrhoids is dense, pale yellow and slimy, the anus is smeared  with slimy material and there is numbness in that region. [173-174]
    
====Line of treatment as per dosha====
 
====Line of treatment as per dosha====
 +
<div class="mw-collapsible mw-collapsed">
   −
स्निग्धशीतं हितं वाते रूक्षशीतं कफानुगे|
+
स्निग्धशीतं हितं वाते रूक्षशीतं कफानुगे|<br />
चिकित्सितमिदं तस्मात् सम्प्रधार्य प्रयोजयेत्||१७५||
+
चिकित्सितमिदं तस्मात् सम्प्रधार्य प्रयोजयेत्||१७५||<br />
पित्तश्लेष्माधिकं मत्वा शोधनेनोपपादयेत्|
+
पित्तश्लेष्माधिकं मत्वा शोधनेनोपपादयेत्|<br />
स्रवणं चाप्युपेक्षेत लङ्घनैर्वा समाचरेत्||१७६||
+
स्रवणं चाप्युपेक्षेत लङ्घनैर्वा समाचरेत्||१७६||<br />
 +
<div class="mw-collapsible-content">
   −
snigdhaśītaṃ hitaṃ vāte rūkṣaśītaṃ kaphānuge|
+
snigdhaśītaṃ hitaṃ vāte rūkṣaśītaṃ kaphānuge|<br />
cikitsitamidaṃ tasmāt sampradhārya prayojayet||175||
+
cikitsitamidaṃ tasmāt sampradhārya prayojayet||175||<br />
pittaśleṣmādhikaṃ matvā śodhanenopapādayet|
+
pittaśleṣmādhikaṃ matvā śodhanenopapādayet|<br />
sravaṇaṃ cāpyupekṣeta laṅghanairvā samācaret||176||
+
sravaṇaṃ cāpyupekṣeta laṅghanairvā samācaret||176||<br />
   −
snigdhashItaM hitaM vAte rUkShashItaM kaphAnuge|  
+
snigdhashItaM hitaM vAte rUkShashItaM kaphAnuge| <br />
cikitsitamidaM tasmAt sampradhArya prayojayet||175||  
+
cikitsitamidaM tasmAt sampradhArya prayojayet||175|| <br />
pittashleShmAdhikaM matvA shodhanenopapAdayet|  
+
pittashleShmAdhikaM matvA shodhanenopapAdayet| <br />
sravaNaM cApyupekSheta la~gghanairvA samAcaret||176||  
+
sravaNaM cApyupekSheta la~gghanairvA samAcaret||176|| <br />
 +
</div></div>
    
Unctuous and cold things should be used if vitiation of vayu in bleeding hemorrhoids. In case of vitiation of kapha in bleeding hemorrhoids ununctuous and cold-things are useful. Therefore, therapies should be administered after considering  these points .
 
Unctuous and cold things should be used if vitiation of vayu in bleeding hemorrhoids. In case of vitiation of kapha in bleeding hemorrhoids ununctuous and cold-things are useful. Therefore, therapies should be administered after considering  these points .
Line 1,745: Line 1,946:     
====Complications of immediate hemostasis therapy====
 
====Complications of immediate hemostasis therapy====
 +
<div class="mw-collapsible mw-collapsed">
   −
प्रवृत्तमादावर्शोभ्यो यो निगृह्णात्यबुद्धिमान्|
+
प्रवृत्तमादावर्शोभ्यो यो निगृह्णात्यबुद्धिमान्|<br />
शोणितं दोषमनिलं तद्रोगाञ्जनयेद्बहून्||१७७||
+
शोणितं दोषमनिलं तद्रोगाञ्जनयेद्बहून्||१७७||<br />
रक्तपित्तं ज्वरं तृष्णामग्निसादमरोचकम्|
+
रक्तपित्तं ज्वरं तृष्णामग्निसादमरोचकम्|<br />
कामलां श्वयथुं शूलं गुद वङ्क्षण संश्रयम्||१७८||
+
कामलां श्वयथुं शूलं गुद वङ्क्षण संश्रयम्||१७८||<br />
कण्ड्वरुःकोठपिडकाः कुष्ठं पाण्ड्वाह्वयं गदम्|
+
कण्ड्वरुःकोठपिडकाः कुष्ठं पाण्ड्वाह्वयं गदम्|<br />
वात मूत्र पुरीषाणां विबन्धं शिरसो रुजम्||१७९||
+
वात मूत्र पुरीषाणां विबन्धं शिरसो रुजम्||१७९||<br />
स्तैमित्यं गुरुगात्रत्वं तथाऽन्यान् रक्तजान् गदान्|
+
स्तैमित्यं गुरुगात्रत्वं तथाऽन्यान् रक्तजान् गदान्|<br />
तस्मात् स्रुते दुष्टरक्ते रक्तसङ्ग्रहणं हितम्||१८०||
+
तस्मात् स्रुते दुष्टरक्ते रक्तसङ्ग्रहणं हितम्||१८०||<br />
हेतु लक्षण कालज्ञो बल शोणित वर्णवित्|
+
हेतु लक्षण कालज्ञो बल शोणित वर्णवित्|<br />
कालं तावदुपेक्षेत यावन्नात्ययमाप्नुयात्||१८१||
+
कालं तावदुपेक्षेत यावन्नात्ययमाप्नुयात्||१८१||<br />
 +
<div class="mw-collapsible-content">
   −
pravṛttamādāvarśobhyo yo nigṛhṇātyabuddhimān|
+
pravṛttamādāvarśobhyo yo nigṛhṇātyabuddhimān|<br />
śoṇitaṃ doṣamanilaṃ tadrogāñjanayedbahūn||177||
+
śoṇitaṃ doṣamanilaṃ tadrogāñjanayedbahūn||177||<br />
raktapittaṃ jvaraṃ tṛṣṇāmagnisādamarocakam|
+
raktapittaṃ jvaraṃ tṛṣṇāmagnisādamarocakam|<br />
kāmalāṃ śvayathuṃ śūlaṃ gudavaṅkṣaṇasaṃśrayam||178||
+
kāmalāṃ śvayathuṃ śūlaṃ gudavaṅkṣaṇasaṃśrayam||178||<br />
kaṇḍvaruḥkoṭhapiḍakāḥ kuṣṭhaṃ pāṇḍvāhvayaṃ gadam|
+
kaṇḍvaruḥkoṭhapiḍakāḥ kuṣṭhaṃ pāṇḍvāhvayaṃ gadam|<br />
vātamūtrapurīṣāṇāṃ vibandhaṃ śiraso rujam||179||
+
vātamūtrapurīṣāṇāṃ vibandhaṃ śiraso rujam||179||<br />
staimityaṃ gurugātratvaṃ tathā’nyān raktajān gadān|
+
staimityaṃ gurugātratvaṃ tathā’nyān raktajān gadān|<br />
tasmāt srute duṣṭarakte raktasaṅgrahaṇaṃ hitam||180||
+
tasmāt srute duṣṭarakte raktasaṅgrahaṇaṃ hitam||180||<br />
hetulakṣaṇakālajño balaśoṇitavarṇavit|
+
hetulakṣaṇakālajño balaśoṇitavarṇavit|<br />
kālaṃ tāvadupekṣeta yāvannātyayamāpnuyāt||181||
+
kālaṃ tāvadupekṣeta yāvannātyayamāpnuyāt||181||<br />
   −
pravRuttamAdAvarshobhyo yo nigRuhNAtyabuddhimAn|  
+
pravRuttamAdAvarshobhyo yo nigRuhNAtyabuddhimAn| <br />
shoNitaM doShamanilaM tadrogA~jjanayedbahUn||177||  
+
shoNitaM doShamanilaM tadrogA~jjanayedbahUn||177|| <br />
raktapittaM jvaraM tRuShNAmagnisAdamarocakam|  
+
raktapittaM jvaraM tRuShNAmagnisAdamarocakam| <br />
kAmalAM shvayathuM shUlaM gudava~gkShaNasaMshrayam||178||  
+
kAmalAM shvayathuM shUlaM gudava~gkShaNasaMshrayam||178|| <br />
kaNDvaruHkoThapiDakAH kuShThaM pANDvAhvayaM gadam|  
+
kaNDvaruHkoThapiDakAH kuShThaM pANDvAhvayaM gadam| <br />
vAtamUtrapurIShANAM vibandhaM shiraso rujam||179||  
+
vAtamUtrapurIShANAM vibandhaM shiraso rujam||179|| <br />
staimityaM gurugAtratvaM tathA~anyAn raktajAn gadAn|  
+
staimityaM gurugAtratvaM tathA~anyAn raktajAn gadAn| <br />
tasmAt srute duShTarakte raktasa~ggrahaNaM hitam||180||
+
tasmAt srute duShTarakte raktasa~ggrahaNaM hitam||180||<br />
hetulakShaNakAlaj~jo balashoNitavarNavit|  
+
hetulakShaNakAlaj~jo balashoNitavarNavit| <br />
kAlaM tAvadupekSheta yAvannAtyayamApnuyAt||181||  
+
kAlaM tAvadupekSheta yAvannAtyayamApnuyAt||181|| <br />
 +
</div></div>
    
If the blood vitiated by doshas, which comes out from the hemorrhoids is arrested in the beginning then it may lead to several complications like raktapitta (a disease characterized by bleeding from various parts of the body ), fever, morbid thirst, suppre¬ssion of digestive power, anorexia, jaundice, edema, pain in the anus and pelvic region, urticaria and pimples in the lumber region and thighs, kushtha, pandu (anemia), obstruction in flatus, urine and stool, headache, staimitya (a feeling as if the body is covered with a wet cloth ), heaviness of the body and other diseases caused by vitiated blood.  
 
If the blood vitiated by doshas, which comes out from the hemorrhoids is arrested in the beginning then it may lead to several complications like raktapitta (a disease characterized by bleeding from various parts of the body ), fever, morbid thirst, suppre¬ssion of digestive power, anorexia, jaundice, edema, pain in the anus and pelvic region, urticaria and pimples in the lumber region and thighs, kushtha, pandu (anemia), obstruction in flatus, urine and stool, headache, staimitya (a feeling as if the body is covered with a wet cloth ), heaviness of the body and other diseases caused by vitiated blood.  
Line 1,784: Line 1,988:     
====Use of bitter drugs====
 
====Use of bitter drugs====
 +
<div class="mw-collapsible mw-collapsed">
   −
अग्नि सन्दीपनार्थं च रक्त सङ्ग्रहणाय च|
+
अग्नि सन्दीपनार्थं च रक्त सङ्ग्रहणाय च|<br />
दोषाणां पाचनार्थं च परं तिक्तैरुपाचरेत्||१८२||
+
दोषाणां पाचनार्थं च परं तिक्तैरुपाचरेत्||१८२||<br />
 +
<div class="mw-collapsible-content">
   −
agni sandīpanārthaṃ ca rakta saṅgrahaṇāya ca|
+
agni sandīpanārthaṃ ca rakta saṅgrahaṇāya ca|<br />
doṣāṇāṃ pācanārthaṃ ca paraṃ tiktairupācaret||182||
+
doṣāṇāṃ pācanārthaṃ ca paraṃ tiktairupācaret||182||<br />
   −
agnisandIpanArthaM ca raktasa~ggrahaNAya ca|  
+
agnisandIpanArthaM ca raktasa~ggrahaNAya ca| <br />
doShANAM pAcanArthaM ca paraM tiktairupAcaret||182||  
+
doShANAM pAcanArthaM ca paraM tiktairupAcaret||182|| <br />
 +
</div></div>
    
For stimu¬lation of the digestive power, hemostasis and pachana (meta¬bolic transformation)  bitter drugs should be given. [182]
 
For stimu¬lation of the digestive power, hemostasis and pachana (meta¬bolic transformation)  bitter drugs should be given. [182]
    
====Use of sneha====
 
====Use of sneha====
 +
<div class="mw-collapsible mw-collapsed">
   −
यत्तु प्रक्षीणदोषस्य रक्तं वातोल्बणस्य च|
+
यत्तु प्रक्षीणदोषस्य रक्तं वातोल्बणस्य च|<br />
वर्तते स्नेहसाध्यं तत् पानाभ्यङ्गानुवासनैः||१८३||
+
वर्तते स्नेहसाध्यं तत् पानाभ्यङ्गानुवासनैः||१८३||<br />
 +
<div class="mw-collapsible-content">
   −
yattu prakṣīṇadoṣasya raktaṃ vātolbaṇasya ca|
+
yattu prakṣīṇadoṣasya raktaṃ vātolbaṇasya ca|<br />
vartate snehasādhyaṃ tat pānābhyaṅgānuvāsanaiḥ||183||
+
vartate snehasādhyaṃ tat pānābhyaṅgānuvāsanaiḥ||183||<br />
   −
yattu prakShINadoShasya raktaM vAtolbaNasya ca|  
+
yattu prakShINadoShasya raktaM vAtolbaNasya ca| <br />
vartate snehasAdhyaM tat pAnAbhya~ggAnuvAsanaiH||183||  
+
vartate snehasAdhyaM tat pAnAbhya~ggAnuvAsanaiH||183|| <br />
 +
</div></div>
    
In hemorrhoids having predominance of vayu, bleeding continues even after the aggravated doshas are eliminated then the patient should be given unctuous therapies in the form of drinks, massage and anuvasana basti. [183]
 
In hemorrhoids having predominance of vayu, bleeding continues even after the aggravated doshas are eliminated then the patient should be given unctuous therapies in the form of drinks, massage and anuvasana basti. [183]
    
====Indications for hemostatic therapy====
 
====Indications for hemostatic therapy====
 +
<div class="mw-collapsible mw-collapsed">
   −
यत्तु पित्तोल्बणं रक्तं घर्मकाले प्रवर्तते|
+
यत्तु पित्तोल्बणं रक्तं घर्मकाले प्रवर्तते|<br />
स्तम्भनीयं तदेकान्तान्न चेद्वातकफानुगम्||१८४||
+
स्तम्भनीयं तदेकान्तान्न चेद्वातकफानुगम्||१८४||<br />
 +
<div class="mw-collapsible-content">
   −
yattu pittolbaṇaṃ raktaṃ gharmakāle pravartate|
+
yattu pittolbaṇaṃ raktaṃ gharmakāle pravartate|<br />
stambhanīyaṃ tadekāntānna cedvātakaphānugam||184||
+
stambhanīyaṃ tadekāntānna cedvātakaphānugam||184||<br />
   −
yattu pittolbaNaM raktaM gharmakAle pravartate|  
+
yattu pittolbaNaM raktaM gharmakAle pravartate| <br />
stambhanIyaM tadekAntAnna cedvAtakaphAnugam||184||
+
stambhanIyaM tadekAntAnna cedvAtakaphAnugam||184||<br />
 +
</div></div>
    
In summer season pitta predominant hemorrhoids without secondary predominance of vayu and kapha hemostatic therapies should be administered immediately to stop bleeding. [184]
 
In summer season pitta predominant hemorrhoids without secondary predominance of vayu and kapha hemostatic therapies should be administered immediately to stop bleeding. [184]
    
====Hemostatic recipes====
 
====Hemostatic recipes====
 +
<div class="mw-collapsible mw-collapsed">
   −
कुटज त्वङ्निर्यूहः सनागरः स्निग्ध रक्त सङ्ग्रहणः|
+
कुटज त्वङ्निर्यूहः सनागरः स्निग्ध रक्त सङ्ग्रहणः|<br />
त्वग्दाडिमस्य तद्वत् सनागरश्चन्दनरसश्च||१८५||
+
त्वग्दाडिमस्य तद्वत् सनागरश्चन्दनरसश्च||१८५||<br />
चन्दन किराततिक्तक धन्वयवासाः सनागराः क्वथिताः|
+
चन्दन किराततिक्तक धन्वयवासाः सनागराः क्वथिताः|<br />
रक्तार्शसां प्रशमना दार्वीत्वगुशीर निम्बाश्च||१८६||
+
रक्तार्शसां प्रशमना दार्वीत्वगुशीर निम्बाश्च||१८६||<br />
सातिविषा कुटज त्वक् फलं च सरसाञ्जनं मधुयुतानि|
+
सातिविषा कुटज त्वक् फलं च सरसाञ्जनं मधुयुतानि|<br />
रक्तापहानि दद्यात् पिपासवे तण्डुलजलेन||१८७||
+
रक्तापहानि दद्यात् पिपासवे तण्डुलजलेन||१८७||<br />
 +
<div class="mw-collapsible-content">
   −
kuṭaja tvaṅniryūhaḥ sanāgaraḥ snigdha rakta saṅgrahaṇaḥ|
+
kuṭaja tvaṅniryūhaḥ sanāgaraḥ snigdha rakta saṅgrahaṇaḥ|<br />
tvagdāḍimasya tadvat sanāgaraścandanarasaśca||185||
+
tvagdāḍimasya tadvat sanāgaraścandanarasaśca||185||<br />
candana kirātatiktaka dhanvayavāsāḥ sanāgarāḥ kvathitāḥ|
+
candana kirātatiktaka dhanvayavāsāḥ sanāgarāḥ kvathitāḥ|<br />
raktārśasāṃ praśamanā dārvītvaguśīra nimbāśca||186||
+
raktārśasāṃ praśamanā dārvītvaguśīra nimbāśca||186||<br />
sātiviṣā kuṭaja tvak phalaṃ ca sarasāñjanaṃ madhuyutāni|
+
sātiviṣā kuṭaja tvak phalaṃ ca sarasāñjanaṃ madhuyutāni|<br />
raktāpahāni dadyāt pipāsave taṇḍulajalena||187||
+
raktāpahāni dadyāt pipāsave taṇḍulajalena||187||<br />
   −
kuTajatva~gniryUhaH sanAgaraH snigdharaktasa~ggrahaNaH|  
+
kuTajatva~gniryUhaH sanAgaraH snigdharaktasa~ggrahaNaH| <br />
tvagdADimasya tadvat sanAgarashcandanarasashca||185||  
+
tvagdADimasya tadvat sanAgarashcandanarasashca||185|| <br />
candanakirAtatiktakadhanvayavAsAH sanAgarAH kvathitAH|  
+
candanakirAtatiktakadhanvayavAsAH sanAgarAH kvathitAH| <br />
raktArshasAM prashamanA dArvItvagushIranimbAshca||186||  
+
raktArshasAM prashamanA dArvItvagushIranimbAshca||186|| <br />
sAtiviShA kuTajatvak phalaM ca sarasA~jjanaM madhuyutAni|  
+
sAtiviShA kuTajatvak phalaM ca sarasA~jjanaM madhuyutAni| <br />
raktApahAni dadyAt pipAsave taNDulajalena||187||  
+
raktApahAni dadyAt pipAsave taNDulajalena||187|| <br />
 +
</div></div>
    
The decoction of kutaja (Holarrhina antidysenterica) bark mixed with the powder of nagara (Zingiber officinalis) stops exudation of unctuous blood. The decoction of the dadima (Punica granatum), bark along with the powder of nagara and the decoction of chandana (Santalum album), mixed with the powder of nagara (Zingiber officinalis) are hemostatic in bleeding hemorrhoids. [185]
 
The decoction of kutaja (Holarrhina antidysenterica) bark mixed with the powder of nagara (Zingiber officinalis) stops exudation of unctuous blood. The decoction of the dadima (Punica granatum), bark along with the powder of nagara and the decoction of chandana (Santalum album), mixed with the powder of nagara (Zingiber officinalis) are hemostatic in bleeding hemorrhoids. [185]
Line 1,850: Line 2,066:     
====Kutajadi rasakriya====
 
====Kutajadi rasakriya====
 +
<div class="mw-collapsible mw-collapsed">
   −
कुटज त्वचो विपाच्यं पलशतमार्द्रं महेन्द्रसलिलेन|
+
कुटज त्वचो विपाच्यं पलशतमार्द्रं महेन्द्रसलिलेन|<br />
यावत्स्याद्गतरसं तद्द्रव्यं पूतो रसस्ततो ग्राह्यः||१८८||
+
यावत्स्याद्गतरसं तद्द्रव्यं पूतो रसस्ततो ग्राह्यः||१८८||<br />
मोचरसः ससमङ्गः फलिनी च समांशिकैस्त्रिभिस्तैश्च |
+
मोचरसः ससमङ्गः फलिनी च समांशिकैस्त्रिभिस्तैश्च |<br />
वत्सकबीजं तुल्यं चूर्णितमत्र प्रदातव्यम्||१८९||
+
वत्सकबीजं तुल्यं चूर्णितमत्र प्रदातव्यम्||१८९||<br />
पूतोत्क्वथितः सान्द्रः स रसो दर्वीप्रलेपनो ग्राह्यः|
+
पूतोत्क्वथितः सान्द्रः स रसो दर्वीप्रलेपनो ग्राह्यः|<br />
मात्राकालोपहिता रसक्रियैषा जयत्यसृक्स्रावम्||१९०||
+
मात्राकालोपहिता रसक्रियैषा जयत्यसृक्स्रावम्||१९०||<br />
 +
<div class="mw-collapsible-content">
   −
kuṭaja tvaco vipācyaṃ palaśatamārdraṃ mahendrasalilena|
+
kuṭaja tvaco vipācyaṃ palaśatamārdraṃ mahendrasalilena|<br />
yāvatsyādgatarasaṃ taddravyaṃ pūto rasastato grāhyaḥ||188||
+
yāvatsyādgatarasaṃ taddravyaṃ pūto rasastato grāhyaḥ||188||<br />
mocarasaḥ sasamaṅgaḥ phalinī ca samāṃśikaistribhistaiśca |
+
mocarasaḥ sasamaṅgaḥ phalinī ca samāṃśikaistribhistaiśca |<br />
vatsakabījaṃ tulyaṃ cūrṇitamatra pradātavyam||189||
+
vatsakabījaṃ tulyaṃ cūrṇitamatra pradātavyam||189||<br />
pūtotkvathitaḥ sāndraḥ sa raso darvīpralepano grāhyaḥ|
+
pūtotkvathitaḥ sāndraḥ sa raso darvīpralepano grāhyaḥ|<br />
mātrākālopahitā rasakriyaiṣā jayatyasṛksrāvam||190||
+
mātrākālopahitā rasakriyaiṣā jayatyasṛksrāvam||190||<br />
   −
kuTajatvaco vipAcyaM palashatamArdraM mahendrasalilena|  
+
kuTajatvaco vipAcyaM palashatamArdraM mahendrasalilena| <br />
yAvatsyAdgatarasaM taddravyaM pUto rasastato grAhyaH||188||  
+
yAvatsyAdgatarasaM taddravyaM pUto rasastato grAhyaH||188|| <br />
mocarasaH sasama~ggaH phalinI ca samAMshikaistribhistaishca [24] |  
+
mocarasaH sasama~ggaH phalinI ca samAMshikaistribhistaishca [24] |<br />
vatsakabIjaM tulyaM cUrNitamatra pradAtavyam||189||  
+
vatsakabIjaM tulyaM cUrNitamatra pradAtavyam||189|| <br />
pUtotkvathitaH sAndraH sa raso darvIpralepano grAhyaH|  
+
pUtotkvathitaH sAndraH sa raso darvIpralepano grAhyaH| <br />
mAtrAkAlopahitA rasakriyaiShA jayatyasRuksrAvam||190||  
+
mAtrAkAlopahitA rasakriyaiShA jayatyasRuksrAvam||190|| <br />
 +
</div></div>
    
Kutaja (Holarrhina antidysenterica) bark (100 palas) should be boiled with rain water (one drona) till the entire essence of the bark comes to water (i.e. till 1/8th remains). This decoction should then be strained out through a cloth. To this, the powders of mocharasa, (one pala), samanga (one pala) Phalini (one pala)  and seeds of kutaja (Holarrhina antidysenterica)  (three palas) should be added and boiled again till it becomes semi-solid and till it sticks to the stirring spoon.  This rasakriya (semi- solid extract) stops bleeding in hemorrhoids if administered in appropriate dose and time.  This rasakriya should be administered along with goat-milk depending upon the strength of the patient. [188-190]
 
Kutaja (Holarrhina antidysenterica) bark (100 palas) should be boiled with rain water (one drona) till the entire essence of the bark comes to water (i.e. till 1/8th remains). This decoction should then be strained out through a cloth. To this, the powders of mocharasa, (one pala), samanga (one pala) Phalini (one pala)  and seeds of kutaja (Holarrhina antidysenterica)  (three palas) should be added and boiled again till it becomes semi-solid and till it sticks to the stirring spoon.  This rasakriya (semi- solid extract) stops bleeding in hemorrhoids if administered in appropriate dose and time.  This rasakriya should be administered along with goat-milk depending upon the strength of the patient. [188-190]
    
====Peyamanda (thin gruel) ====
 
====Peyamanda (thin gruel) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
छगली पयसा पीता पेयामण्डेन वा यथाग्निबलम्|
+
छगली पयसा पीता पेयामण्डेन वा यथाग्निबलम्|<br />
जीर्णौषधश्च शालीन् पयसा छागेन भुञ्जीत||१९१||
+
जीर्णौषधश्च शालीन् पयसा छागेन भुञ्जीत||१९१||<br />
रक्तार्शांस्यतिसारं रक्तं सासृग्रुजो निहन्त्याशु|
+
रक्तार्शांस्यतिसारं रक्तं सासृग्रुजो निहन्त्याशु|<br />
बलवच्च रक्तपित्तं रसक्रियैषा जयत्युभयभागम् ||१९२||
+
बलवच्च रक्तपित्तं रसक्रियैषा जयत्युभयभागम् ||१९२||<br />
इति कुटजादिरसक्रिया|
+
इति कुटजादिरसक्रिया|<br />
 +
<div class="mw-collapsible-content">
   −
chagalī payasā pītā peyāmaṇḍena vā yathāgnibalam|
+
chagalī payasā pītā peyāmaṇḍena vā yathāgnibalam|<br />
jīrṇauṣadhaśca śālīn payasā chāgena bhuñjīta||191||
+
jīrṇauṣadhaśca śālīn payasā chāgena bhuñjīta||191||<br />
raktārśāṃsyatisāraṃ raktaṃ sāsṛgrujo nihantyāśu|
+
raktārśāṃsyatisāraṃ raktaṃ sāsṛgrujo nihantyāśu|<br />
balavacca raktapittaṃ rasakriyaiṣā jayatyubhayabhāgam ||192||
+
balavacca raktapittaṃ rasakriyaiṣā jayatyubhayabhāgam ||192||<br />
iti kuṭajādirasakriyā|
+
iti kuṭajādirasakriyā|<br />
   −
chagalIpayasA pItA peyAmaNDena vA yathAgnibalam|  
+
chagalIpayasA pItA peyAmaNDena vA yathAgnibalam| <br />
jIrNauShadhashca shAlIn payasA chAgena bhu~jjIta||191||  
+
jIrNauShadhashca shAlIn payasA chAgena bhu~jjIta||191||<br />
raktArshAMsyatisAraM raktaM sAsRugrujo nihantyAshu|  
+
raktArshAMsyatisAraM raktaM sAsRugrujo nihantyAshu| <br />
balavacca raktapittaM rasakriyaiShA jayatyubhayabhAgam [25] ||192||  
+
balavacca raktapittaM rasakriyaiShA jayatyubhayabhAgam [25] ||192|| <br />
iti kuTajAdirasakriyA
+
iti kuTajAdirasakriyA <br />
 +
</div></div>
    
After the digestion of above rasakriya, the patient should be given shashtika shali (one type of rice) along with goat-milk to eat.    It instantaneously cures bleeding hemorrhoids, diarrhea with bleeding, blood-diseases and serious types of urdhvaga as well as adhoga Rraktapitta [191-192]
 
After the digestion of above rasakriya, the patient should be given shashtika shali (one type of rice) along with goat-milk to eat.    It instantaneously cures bleeding hemorrhoids, diarrhea with bleeding, blood-diseases and serious types of urdhvaga as well as adhoga Rraktapitta [191-192]
    
====Recipes for hemorrhoids====
 
====Recipes for hemorrhoids====
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
नीलोत्पलं समङ्गा मोचरसश्चन्दनं तिला लोध्रम्|<br />
 +
पीत्वा च्छगलीपयसा भोज्यं पयसैव शाल्यन्नम्||१९३||<br />
 +
<div class="mw-collapsible-content">
   −
नीलोत्पलं समङ्गा मोचरसश्चन्दनं तिला लोध्रम्|
+
nīlotpalaṃ samaṅgā mocarasaścandanaṃ tilā lodhram|<br />
पीत्वा च्छगलीपयसा भोज्यं पयसैव शाल्यन्नम्||१९३||
+
pītvā cchagalīpayasā bhojyaṃ payasaiva śālyannam||193||<br />
   −
nīlotpalaṃ samaṅgā mocarasaścandanaṃ tilā lodhram|
+
nIlotpalaM sama~ggA mocarasashcandanaM tilA lodhram| <br />
pītvā cchagalīpayasā bhojyaṃ payasaiva śālyannam||193||
+
pItvA cchagalIpayasA bhojyaM payasaiva shAlyannam||193|| <br />
 +
</div></div>
   −
nIlotpalaM sama~ggA mocarasashcandanaM tilA lodhram|
  −
pItvA cchagalIpayasA bhojyaM payasaiva shAlyannam||193||
   
Powder of nilotpala (Nelumbo nucifera), samanga, mocharasa, chandan (Santalum album),, tila (Sesamum indicum) and lodhra (Symplocus racemosa)  should be taken along with goat-milk. Thereafter, the patient should eat shali type of rice along with goat-milk. [193]  
 
Powder of nilotpala (Nelumbo nucifera), samanga, mocharasa, chandan (Santalum album),, tila (Sesamum indicum) and lodhra (Symplocus racemosa)  should be taken along with goat-milk. Thereafter, the patient should eat shali type of rice along with goat-milk. [193]  
 +
<div class="mw-collapsible mw-collapsed">
   −
छागलि पयः प्रयुक्तं निहन्ति रक्तं सवास्तुकरसं च|
+
छागलि पयः प्रयुक्तं निहन्ति रक्तं सवास्तुकरसं च|<br />
धन्व विहङ्ग मृगाणां रसो निरम्लः कदम्लो वा||१९४||
+
धन्व विहङ्ग मृगाणां रसो निरम्लः कदम्लो वा||१९४||<br />
 +
<div class="mw-collapsible-content">
   −
chāgali payaḥ prayuktaṃ nihanti raktaṃ savāstukarasaṃ ca|
+
chāgali payaḥ prayuktaṃ nihanti raktaṃ savāstukarasaṃ ca|<br />
dhanva vihaṅga mṛgāṇāṃ raso niramlaḥ kadamlo vā||194||
+
dhanva vihaṅga mṛgāṇāṃ raso niramlaḥ kadamlo vā||194||<br />
   −
chAgalipayaH prayuktaM nihanti raktaM savAstukarasaM ca|  
+
chAgalipayaH prayuktaM nihanti raktaM savAstukarasaM ca| <br />
dhanvaviha~ggamRugANAM raso niramlaH kadamlo vA||194||  
+
dhanvaviha~ggamRugANAM raso niramlaH kadamlo vA||194|| <br />
 +
</div></div>
    
Intake of the juice of vastuka along with goat-milk, the soup of the meat of birds and animals inhabi¬ting arid zone should be taken without any sour ingredient or with small quantity of sour drug, which is useful for bleeding hemorrhoids. [194]
 
Intake of the juice of vastuka along with goat-milk, the soup of the meat of birds and animals inhabi¬ting arid zone should be taken without any sour ingredient or with small quantity of sour drug, which is useful for bleeding hemorrhoids. [194]
 +
<div class="mw-collapsible mw-collapsed">
   −
पाठा वत्सकबीजं रसाञ्जनं नागरं यवान्यश्च|
+
पाठा वत्सकबीजं रसाञ्जनं नागरं यवान्यश्च|<br />
बिल्वमिति चार्शसैश्चूर्णितानि पेयानि शूलेषु||१९५||
+
बिल्वमिति चार्शसैश्चूर्णितानि पेयानि शूलेषु||१९५||<br />
 +
<div class="mw-collapsible-content">
   −
pāṭhā vatsakabījaṃ rasāñjanaṃ nāgaraṃ yavānyaśca|
+
pāṭhā vatsakabījaṃ rasāñjanaṃ nāgaraṃ yavānyaśca|<br />
bilvamiti cārśasaiścūrṇitāni peyāni śūleṣu||195||
+
bilvamiti cārśasaiścūrṇitāni peyāni śūleṣu||195||<br />
   −
pAThA vatsakabIjaM rasA~jjanaM nAgaraM yavAnyashca|  
+
pAThA vatsakabIjaM rasA~jjanaM nAgaraM yavAnyashca| <br />
bilvamiti cArshasaishcUrNitAni peyAni shUleShu||195||  
+
bilvamiti cArshasaishcUrNitAni peyAni shUleShu||195|| <br />
 +
</div></div>
    
If there is pain in bleeding hemorrhoids then the powder of patha (Cissampelos pareria), seed of vastak (Holerrhina antidysentrica), rashanjana, nagara (Zingiber officinalis), yavini (Trachyspermum ammi) and bilva (Aegle marmelos) should be taken in the form of a drink. [195]
 
If there is pain in bleeding hemorrhoids then the powder of patha (Cissampelos pareria), seed of vastak (Holerrhina antidysentrica), rashanjana, nagara (Zingiber officinalis), yavini (Trachyspermum ammi) and bilva (Aegle marmelos) should be taken in the form of a drink. [195]
 +
<div class="mw-collapsible mw-collapsed">
    
दार्वी किराततिक्तं मुस्तं दुःस्पर्शकश्च रुधिरघ्नम्|
 
दार्वी किराततिक्तं मुस्तं दुःस्पर्शकश्च रुधिरघ्नम्|
 +
<div class="mw-collapsible-content">
    
dārvī kirātatiktaṃ mustaṃ duḥsparśakaśca rudhiraghnam|
 
dārvī kirātatiktaṃ mustaṃ duḥsparśakaśca rudhiraghnam|
    
dArvI kirAtatiktaM mustaM duHsparshakashca rudhiraghnam|  
 
dArvI kirAtatiktaM mustaM duHsparshakashca rudhiraghnam|  
 +
</div></div>
    
The powder of darvi (Berberis aristata), kiratatikta (Swetia chirayata), musta (Cyperous rotendus) and duspharshka stops the bleeding- [196]
 
The powder of darvi (Berberis aristata), kiratatikta (Swetia chirayata), musta (Cyperous rotendus) and duspharshka stops the bleeding- [196]
 +
<div class="mw-collapsible mw-collapsed">
   −
रक्तेऽतिवर्तमाने शूले च घृतं विधातव्यम्||१९६||
+
रक्तेऽतिवर्तमाने शूले च घृतं विधातव्यम्||१९६||<br />
कुटजफल वल्क केशर नीलोत्पल लोध्र धातकी कल्कैः|
+
कुटजफल वल्क केशर नीलोत्पल लोध्र धातकी कल्कैः|<br />
सिद्धं घृतं विधेयं शूले रक्तार्शसां भिषजा||१९७||
+
सिद्धं घृतं विधेयं शूले रक्तार्शसां भिषजा||१९७||<br />
सर्पिः सदाडिमरसं सयावशूकं शृतं जयत्याशु|
+
सर्पिः सदाडिमरसं सयावशूकं शृतं जयत्याशु|<br />
रक्तं सशूलमथवा निदिग्धिकादुग्धिकासिद्धम्||१९८||
+
रक्तं सशूलमथवा निदिग्धिकादुग्धिकासिद्धम्||१९८||<br />
 +
<div class="mw-collapsible-content">
   −
rakte’tivartamāne śūle ca ghṛtaṃ vidhātavyam||196||
+
rakte’tivartamāne śūle ca ghṛtaṃ vidhātavyam||196||<br />
kuṭajaphala valka keśara nīlotpala lodhra dhātakī kalkaiḥ|
+
kuṭajaphala valka keśara nīlotpala lodhra dhātakī kalkaiḥ|<br />
siddhaṃ ghṛtaṃ vidheyaṃ śūle raktārśasāṃ bhiṣajā||197||
+
siddhaṃ ghṛtaṃ vidheyaṃ śūle raktārśasāṃ bhiṣajā||197||<br />
sarpiḥ sadāḍimarasaṃ sayāvaśūkaṃ śṛtaṃ jayatyāśu|
+
sarpiḥ sadāḍimarasaṃ sayāvaśūkaṃ śṛtaṃ jayatyāśu|<br />
raktaṃ saśūlamathavā nidigdhikādugdhikāsiddham||198||
+
raktaṃ saśūlamathavā nidigdhikādugdhikāsiddham||198||<br />
   −
rakte~ativartamAne shUle ca ghRutaM vidhAtavyam||196||  
+
rakte~ativartamAne shUle ca ghRutaM vidhAtavyam||196|| <br />
kuTajaphalavalkakesharanIlotpalalodhradhAtakIkalkaiH|  
+
kuTajaphalavalkakesharanIlotpalalodhradhAtakIkalkaiH| <br />
siddhaM ghRutaM vidheyaM shUle raktArshasAM bhiShajA||197||  
+
siddhaM ghRutaM vidheyaM shUle raktArshasAM bhiShajA||197|| <br />
sarpiH sadADimarasaM sayAvashUkaM shRutaM jayatyAshu|  
+
sarpiH sadADimarasaM sayAvashUkaM shRutaM jayatyAshu| <br />
raktaM sashUlamathavA nidigdhikAdugdhikAsiddham||198||
+
raktaM sashUlamathavA nidigdhikAdugdhikAsiddham||198||<br />
 +
</div></div>
    
Ghee cooked with the paste of the fruits of kutaja (Holarrhina antidysenterica),  nagkeshar (Mesua ferrea), nilkamal (Nelumbo nucifera), lodhara (Symplocus racemosa)  and dhataki (Woodfordia fruticosa) should be administered in bleeding hemorrhoids associated with pain. [197]
 
Ghee cooked with the paste of the fruits of kutaja (Holarrhina antidysenterica),  nagkeshar (Mesua ferrea), nilkamal (Nelumbo nucifera), lodhara (Symplocus racemosa)  and dhataki (Woodfordia fruticosa) should be administered in bleeding hemorrhoids associated with pain. [197]
Line 1,960: Line 2,198:     
====Recipes of peya (thin gruel) ====
 
====Recipes of peya (thin gruel) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
लाजापेया पीता सचुक्रिका केशरोत्पलैः सिद्धा|
+
लाजापेया पीता सचुक्रिका केशरोत्पलैः सिद्धा|<br />
हन्त्याश्वस्रस्रावं तथा बला पृश्निपर्णीभ्याम्||१९९||
+
हन्त्याश्वस्रस्रावं तथा बला पृश्निपर्णीभ्याम्||१९९||<br />
ह्रीवेर बिल्व नागर निर्यूहे साधितां सनवनीताम्|
+
ह्रीवेर बिल्व नागर निर्यूहे साधितां सनवनीताम्|<br />
वृक्षाम्ल दाडिमाम्लामम्लीकाम्लां सकोलाम्लाम्||२००||
+
वृक्षाम्ल दाडिमाम्लामम्लीकाम्लां सकोलाम्लाम्||२००||<br />
गृञ्जनकसुरासिद्धां दद्याद्यमकेन भर्जितां पेयाम्|
+
गृञ्जनकसुरासिद्धां दद्याद्यमकेन भर्जितां पेयाम्|<br />
रक्तातिसार शूल प्रवाहिका शोथ निग्रहणीम्||२०१||
+
रक्तातिसार शूल प्रवाहिका शोथ निग्रहणीम्||२०१||<br />
 +
<div class="mw-collapsible-content">
   −
lājāpeyā pītā sacukrikā keśarotpalaiḥ siddhā|
+
lājāpeyā pītā sacukrikā keśarotpalaiḥ siddhā|<br />
hantyāśvasrasrāvaṃ tathā balā pṛśniparṇībhyām||199||
+
hantyāśvasrasrāvaṃ tathā balā pṛśniparṇībhyām||199||<br />
hrīvera bilva nāgara niryūhe sādhitāṃ sanavanītām|
+
hrīvera bilva nāgara niryūhe sādhitāṃ sanavanītām|<br />
vṛkṣāmla dāḍimāmlāmamlīkāmlāṃ sakolāmlām||200||
+
vṛkṣāmla dāḍimāmlāmamlīkāmlāṃ sakolāmlām||200||<br />
gṛñjanakasurāsiddhāṃ dadyādyamakena bharjitāṃ peyām|
+
gṛñjanakasurāsiddhāṃ dadyādyamakena bharjitāṃ peyām|<br />
raktātisāra śūla pravāhikā śotha nigrahaṇīm||201||
+
raktātisāra śūla pravāhikā śotha nigrahaṇīm||201||<br />
   −
lAjApeyA pItA sacukrikA kesharotpalaiH siddhA|  
+
lAjApeyA pItA sacukrikA kesharotpalaiH siddhA| <br />
hantyAshvasrasrAvaM tathA balApRushniparNIbhyAm||199||  
+
hantyAshvasrasrAvaM tathA balApRushniparNIbhyAm||199|| <br />
hrIverabilvanAgaraniryUhe sAdhitAM sanavanItAm|  
+
hrIverabilvanAgaraniryUhe sAdhitAM sanavanItAm| <br />
vRukShAmladADimAmlAmamlIkAmlAM sakolAmlAm||200||  
+
vRukShAmladADimAmlAmamlIkAmlAM sakolAmlAm||200|| <br />
gRu~jjanakasurAsiddhAM dadyAdyamakena bharjitAM peyAm|  
+
gRu~jjanakasurAsiddhAM dadyAdyamakena bharjitAM peyAm| <br />
raktAtisArashUlapravAhikAshothanigrahaNIm||201||  
+
raktAtisArashUlapravAhikAshothanigrahaNIm||201|| <br />
 +
</div></div>
    
Peya (thin gruel) prepared form changeri (Oxalis corniculata), nagkeshar (Mesua ferrea), nilkamal (Nelumbo nucifera), bala (Sida cordifolia), prashniparni (Uraria picta) instantaneously cures bleeding hemorrhoids.
 
Peya (thin gruel) prepared form changeri (Oxalis corniculata), nagkeshar (Mesua ferrea), nilkamal (Nelumbo nucifera), bala (Sida cordifolia), prashniparni (Uraria picta) instantaneously cures bleeding hemorrhoids.
Line 1,987: Line 2,228:     
====Recipes of curds====
 
====Recipes of curds====
 +
<div class="mw-collapsible mw-collapsed">
   −
काश्मर्यामलकानां सकर्बुदारान् फलाम्लांश्च|
+
काश्मर्यामलकानां सकर्बुदारान् फलाम्लांश्च|<br />
गृञ्जनक शाल्मलीनां क्षीरिण्याश्चुक्रिकायाश्च||२०२||
+
गृञ्जनक शाल्मलीनां क्षीरिण्याश्चुक्रिकायाश्च||२०२||<br />
न्यग्रोध शुङ्गकानां खण्डांस्तथा कोविदार पुष्पाणाम्|
+
न्यग्रोध शुङ्गकानां खण्डांस्तथा कोविदार पुष्पाणाम्|<br />
दध्नः सरेण सिद्धान् दद्याद्रक्ते प्रवृत्तेऽति||२०३||
+
दध्नः सरेण सिद्धान् दद्याद्रक्ते प्रवृत्तेऽति||२०३||<br />
 +
<div class="mw-collapsible-content">
   −
kāśmaryāmalakānāṃ sakarbudārān phalāmlāṃśca|
+
kāśmaryāmalakānāṃ sakarbudārān phalāmlāṃśca|<br />
gṛñjanaka śālmalīnāṃ kṣīriṇyāścukrikāyāśca||202||
+
gṛñjanaka śālmalīnāṃ kṣīriṇyāścukrikāyāśca||202||<br />
nyagrodha śuṅgakānāṃ khaṇḍāṃstathā kovidāra puṣpāṇām|
+
nyagrodha śuṅgakānāṃ khaṇḍāṃstathā kovidāra puṣpāṇām|<br />
dadhnaḥ sareṇa siddhān dadyādrakte pravṛtte’ti||203||
+
dadhnaḥ sareṇa siddhān dadyādrakte pravṛtte’ti||203||<br />
   −
kAshmaryAmalakAnAM sakarbudArAn [26] phalAmlAMshca|  
+
kAshmaryAmalakAnAM sakarbudArAn [26] phalAmlAMshca| <br />
gRu~jjanakashAlmalInAM kShIriNyAshcukrikAyAshca||202||  
+
gRu~jjanakashAlmalInAM kShIriNyAshcukrikAyAshca||202|| <br />
nyagrodhashu~ggakAnAM khaNDAMstathA kovidArapuShpANAm|  
+
nyagrodhashu~ggakAnAM khaNDAMstathA kovidArapuShpANAm| <br />
dadhnaH sareNa siddhAn dadyAdrakte pravRutte~ati||203||  
+
dadhnaH sareNa siddhAn dadyAdrakte pravRutte~ati||203|| <br />
 +
</div></div>
    
In cases of excessive bleeding in hemorrhoids, the cream of curd boiled with pieces of the following should be given [202-203]
 
In cases of excessive bleeding in hemorrhoids, the cream of curd boiled with pieces of the following should be given [202-203]
Line 2,010: Line 2,254:     
====Diet in bleeding hemorrhoids====
 
====Diet in bleeding hemorrhoids====
 +
<div class="mw-collapsible mw-collapsed">
   −
सिद्धं पलाण्डुशाकं तक्रेणोपोदिकां सबदराम्लाम्|
+
सिद्धं पलाण्डुशाकं तक्रेणोपोदिकां सबदराम्लाम्|<br />
रुधिरस्रवे प्रदद्यान्मसूरसूपं च तक्राम्लम्||२०४||
+
रुधिरस्रवे प्रदद्यान्मसूरसूपं च तक्राम्लम्||२०४||<br />
 +
<div class="mw-collapsible-content">
   −
siddhaṃ palāṇḍuśākaṃ takreṇopodikāṃ sabadarāmlām|
+
siddhaṃ palāṇḍuśākaṃ takreṇopodikāṃ sabadarāmlām|<br />
rudhirasrave pradadyānmasūrasūpaṃ ca takrāmlam||204||
+
rudhirasrave pradadyānmasūrasūpaṃ ca takrāmlam||204||<br />
   −
siddhaM palANDushAkaM takreNopodikAM sabadarAmlAm|  
+
siddhaM palANDushAkaM takreNopodikAM sabadarAmlAm| <br />
rudhirasrave pradadyAnmasUrasUpaM ca takrAmlam||204||  
+
rudhirasrave pradadyAnmasUrasUpaM ca takrAmlam||204|| <br />
 +
</div></div>
    
Onion cooked with butter-milk or upodika along with badaramla (sour vinegar prepared of badara) or the soup of masura made sour by adding butter-milk should be given in bleeding hemorrhoids. [204]
 
Onion cooked with butter-milk or upodika along with badaramla (sour vinegar prepared of badara) or the soup of masura made sour by adding butter-milk should be given in bleeding hemorrhoids. [204]
 +
<div class="mw-collapsible mw-collapsed">
   −
पयसा शृतेन यूषै र्मसूर मुद्गाढकीमकुष्ठानाम् |
+
पयसा शृतेन यूषै र्मसूर मुद्गाढकीमकुष्ठानाम् |<br />
भोजनमद्यादम्लैः शालि श्यामाक कोद्रवजम्||२०५||
+
भोजनमद्यादम्लैः शालि श्यामाक कोद्रवजम्||२०५||<br />
 +
<div class="mw-collapsible-content">
   −
payasā śṛtena yūṣai rmasūra mudgāḍhakīmakuṣṭhānām |
+
payasā śṛtena yūṣai rmasūra mudgāḍhakīmakuṣṭhānām |<br />
bhojanamadyādamlaiḥ śāli śyāmāka kodravajam||205||
+
bhojanamadyādamlaiḥ śāli śyāmāka kodravajam||205||<br />
   −
payasA shRutena yUShairmasUramudgADhakImakuShThAnAm [27] |  
+
payasA shRutena yUShairmasUramudgADhakImakuShThAnAm [27] | <br />
bhojanamadyAdamlaiH shAlishyAmAkakodravajam||205||  
+
bhojanamadyAdamlaiH shAlishyAmAkakodravajam||205|| <br />
 +
</div></div>
    
The patient of bleeding hemorrhoids should take the food containing shali rice, shyama rice and kodrava rice along with, boiled-milk or soup of masura, mudga, arhar, and makushtha. [205]
 
The patient of bleeding hemorrhoids should take the food containing shali rice, shyama rice and kodrava rice along with, boiled-milk or soup of masura, mudga, arhar, and makushtha. [205]
 +
<div class="mw-collapsible mw-collapsed">
   −
शश हरिण लाव मांसैः कपिञ्जलैणेयकैः सुसिद्धैश्च|
+
शश हरिण लाव मांसैः कपिञ्जलैणेयकैः सुसिद्धैश्च|<br />
भोजनमद्यादम्लैर्मधुरैरीषत् समरिचैर्वा||२०६||
+
भोजनमद्यादम्लैर्मधुरैरीषत् समरिचैर्वा||२०६||<br />
 +
<div class="mw-collapsible-content">
   −
śaśa hariṇa lāva māṃsaiḥ kapiñjalaiṇeyakaiḥ susiddhaiśca|
+
śaśa hariṇa lāva māṃsaiḥ kapiñjalaiṇeyakaiḥ susiddhaiśca|<br />
bhojana madyādamlair madhurairīṣat samaricairvā||206||
+
bhojana madyādamlair madhurairīṣat samaricairvā||206||<br />
   −
shashahariNalAvamAMsaiH kapi~jjalaiNeyakaiH susiddhaishca|  
+
shashahariNalAvamAMsaiH kapi~jjalaiNeyakaiH susiddhaishca| <br />
bhojanamadyAdamlairmadhurairIShat samaricairvA||206||  
+
bhojanamadyAdamlairmadhurairIShat samaricairvA||206|| <br />
 +
</div></div>
    
The food along with the meat of shasha (rabbit), harin, lava, gouraiya and ena should be taken in bleeding hemorrhoids. He can add sour or slightly sweet ingredients to his food, or he should sprinkle his food with the powder of maricha (Piper nigram). [206]
 
The food along with the meat of shasha (rabbit), harin, lava, gouraiya and ena should be taken in bleeding hemorrhoids. He can add sour or slightly sweet ingredients to his food, or he should sprinkle his food with the powder of maricha (Piper nigram). [206]
 +
<div class="mw-collapsible mw-collapsed">
   −
दक्ष शिखि तित्तिरि रसैर्द्विककुदलो पाकजैश्च मधुराम्लैः|
+
दक्ष शिखि तित्तिरि रसैर्द्विककुदलो पाकजैश्च मधुराम्लैः|<br />
अद्याद्रसैरतिवहेष्वर्शःस्वनिलोल्बणशरीरः||२०७||
+
अद्याद्रसैरतिवहेष्वर्शःस्वनिलोल्बणशरीरः||२०७||<br />
 +
<div class="mw-collapsible-content">
   −
dakṣa śikhi tittiri rasairdvikakudalo pākajaiśca madhurāmlaiḥ|
+
dakṣa śikhi tittiri rasairdvikakudalo pākajaiśca madhurāmlaiḥ|<br />
adyādrasairativaheṣvarśaḥsvanilolbaṇaśarīraḥ||207||
+
adyādrasairativaheṣvarśaḥsvanilolbaṇaśarīraḥ||207||<br />
   −
dakShashikhitittirirasairdvikakudalopAkajaishca madhurAmlaiH|  
+
dakShashikhitittirirasairdvikakudalopAkajaishca madhurAmlaiH| <br />
adyAdrasairativaheShvarshaHsvanilolbaNasharIraH||207||  
+
adyAdrasairativaheShvarshaHsvanilolbaNasharIraH||207|| <br />
 +
</div></div>
    
If there is excessive bleeding from the hemorrhoids and aggravated symptoms, then patient should take food along with the soup of fowl, pea¬cock, tittiri bird, camel and jackel. This meat soup should be suitably added with sweet and sour ingredients. [207]
 
If there is excessive bleeding from the hemorrhoids and aggravated symptoms, then patient should take food along with the soup of fowl, pea¬cock, tittiri bird, camel and jackel. This meat soup should be suitably added with sweet and sour ingredients. [207]
 +
<div class="mw-collapsible mw-collapsed">
   −
रस खड यूष यवागू संयोगतः केवलोऽथवा जयति|
+
रस खड यूष यवागू संयोगतः केवलोऽथवा जयति|<br />
रक्तमतिवर्तमानं वातं च पलाण्डुरुपयुक्तः||२०८||
+
रक्तमतिवर्तमानं वातं च पलाण्डुरुपयुक्तः||२०८||<br />
 +
<div class="mw-collapsible-content">
   −
rasa khaḍa yūṣa yavāgū saṃyogataḥ kevalo’thavā jayati|
+
rasa khaḍa yūṣa yavāgū saṃyogataḥ kevalo’thavā jayati|<br />
raktamativartamānaṃ vātaṃ ca palāṇḍurupayuktaḥ||208||
+
raktamativartamānaṃ vātaṃ ca palāṇḍurupayuktaḥ||208||<br />
   −
rasakhaDayUShayavAgUsaMyogataH [28] kevalo~athavA jayati|  
+
rasakhaDayUShayavAgUsaMyogataH [28] kevalo~athavA jayati| <br />
raktamativartamAnaM vAtaM ca palANDurupayuktaH||208||  
+
raktamativartamAnaM vAtaM ca palANDurupayuktaH||208|| <br />
 +
</div></div>
    
Onion taken alone or along with meat soup, khada (pungent drink), yusha (vegetable soup) and yavngu (thick gruel) cures excessive bleeding and aggravated vayu. [208]
 
Onion taken alone or along with meat soup, khada (pungent drink), yusha (vegetable soup) and yavngu (thick gruel) cures excessive bleeding and aggravated vayu. [208]
 +
<div class="mw-collapsible mw-collapsed">
   −
छागान्तराधि तरुणं सरुधिरमुपसाधितं बहु पलाण्डु|
+
छागान्तराधि तरुणं सरुधिरमुपसाधितं बहु पलाण्डु|<br />
व्यत्यासान्मधुराम्लं विट्शोणितसङ्क्षये देयम्||२०९||
+
व्यत्यासान्मधुराम्लं विट्शोणितसङ्क्षये देयम्||२०९||<br />
 +
<div class="mw-collapsible-content">
   −
chāgāntarādhi taruṇaṃ sarudhiramupasādhitaṃ bahu palāṇḍu|
+
chāgāntarādhi taruṇaṃ sarudhiramupasādhitaṃ bahu palāṇḍu|<br />
vyatyāsānmadhurāmlaṃ viṭśoṇitasaṅkṣaye deyam||209||
+
vyatyāsānmadhurāmlaṃ viṭśoṇitasaṅkṣaye deyam||209||<br />
   −
chAgAntarAdhi taruNaM sarudhiramupasAdhitaM bahupalANDu|  
+
chAgAntarAdhi taruNaM sarudhiramupasAdhitaM bahupalANDu| <br />
vyatyAsAnmadhurAmlaM viTshoNitasa~gkShaye deyam||209||  
+
vyatyAsAnmadhurAmlaM viTshoNitasa~gkShaye deyam||209|| <br />
 +
</div></div>
    
Large quantity of onion cooked with the trunk of a young goat should be given by adding alternatively, sweet and sour ingredients if there is diminution of stool and blood. [209]
 
Large quantity of onion cooked with the trunk of a young goat should be given by adding alternatively, sweet and sour ingredients if there is diminution of stool and blood. [209]
 +
<div class="mw-collapsible mw-collapsed">
   −
नवनीत तिलाभ्यासात् केशर नवनीत शर्कराभ्यासात्|
+
नवनीत तिलाभ्यासात् केशर नवनीत शर्कराभ्यासात्|<br />
दधि सर मथिताभ्यासादर्शांस्यपयान्ति रक्तानि||२१०||
+
दधि सर मथिताभ्यासादर्शांस्यपयान्ति रक्तानि||२१०||<br />
 +
<div class="mw-collapsible-content">
   −
navanīta tilābhyāsāt keśara navanīta śarkarābhyāsāt|
+
navanīta tilābhyāsāt keśara navanīta śarkarābhyāsāt|<br />
dadhi sara mathitābhyāsādarśāṃsyapayānti raktāni||210||
+
dadhi sara mathitābhyāsādarśāṃsyapayānti raktāni||210||<br />
   −
navanItatilAbhyAsAt kesharanavanItasharkarAbhyAsAt|  
+
navanItatilAbhyAsAt kesharanavanItasharkarAbhyAsAt| <br />
dadhisaramathitAbhyAsAdarshAMsyapayAnti raktAni||210||  
+
dadhisaramathitAbhyAsAdarshAMsyapayAnti raktAni||210|| <br />
 +
</div></div>
    
The bleeding hemorrhoids get cured by the habitual intake of the following recipes
 
The bleeding hemorrhoids get cured by the habitual intake of the following recipes
Line 2,090: Line 2,355:  
#Keshara, butter and sugar  
 
#Keshara, butter and sugar  
 
#The cream of curd after churning. [210]
 
#The cream of curd after churning. [210]
 +
<div class="mw-collapsible mw-collapsed">
   −
नवनीतघृतं छागं मांसं च सषष्टिकः शालिः|
+
नवनीतघृतं छागं मांसं च सषष्टिकः शालिः|<br />
तरुणश्च सुरा मण्डस्तरुणी च सुरा निहन्त्यस्रम्||२११||
+
तरुणश्च सुरा मण्डस्तरुणी च सुरा निहन्त्यस्रम्||२११||<br />
 +
<div class="mw-collapsible-content">
   −
navanītaghṛtaṃ chāgaṃ māṃsaṃ ca saṣaṣṭikaḥ śāliḥ|
+
navanītaghṛtaṃ chāgaṃ māṃsaṃ ca saṣaṣṭikaḥ śāliḥ|<br />
taruṇaśca surāmaṇḍastaruṇī ca surā nihantyasram||211||
+
taruṇaśca surāmaṇḍastaruṇī ca surā nihantyasram||211||<br />
   −
navanItaghRutaM chAgaM mAMsaM ca saShaShTikaH shAliH|  
+
navanItaghRutaM chAgaM mAMsaM ca saShaShTikaH shAliH| <br />
taruNashca surAmaNDastaruNI ca surA nihantyasram||211||
+
taruNashca surAmaNDastaruNI ca surA nihantyasram||211||<br />
 +
</div></div>
    
Bleeding stops if the patient takes freshly prepared ghee from butter, goat-meat, shashtika types of rice, freshly fermented sura (a type of alcoholic drink). [211]
 
Bleeding stops if the patient takes freshly prepared ghee from butter, goat-meat, shashtika types of rice, freshly fermented sura (a type of alcoholic drink). [211]
    
====Predominance of vayu====
 
====Predominance of vayu====
 +
<div class="mw-collapsible mw-collapsed">
   −
प्रायेण वात बहुलान्यर्शांसि भवन्त्यतिस्रुते रक्ते|
+
प्रायेण वात बहुलान्यर्शांसि भवन्त्यतिस्रुते रक्ते|<br />
दुष्टेऽपि च कफ पित्ते तस्मादनिलोऽधिको ज्ञेयः||२१२||
+
दुष्टेऽपि च कफ पित्ते तस्मादनिलोऽधिको ज्ञेयः||२१२||<br />
 +
<div class="mw-collapsible-content">
   −
prāyeṇa vāta bahulānyarśāṃsi bhavantyatisrute rakte|
+
prāyeṇa vāta bahulānyarśāṃsi bhavantyatisrute rakte|<br />
duṣṭe’pi ca kapha pitte tasmādanilo’dhiko jñeyaḥ||212||
+
duṣṭe’pi ca kapha pitte tasmādanilo’dhiko jñeyaḥ||212||<br />
   −
prAyeNa vAtabahulAnyarshAMsi bhavantyatisrute rakte|  
+
prAyeNa vAtabahulAnyarshAMsi bhavantyatisrute rakte| <br />
duShTe~api ca kaphapitte tasmAdanilo~adhiko j~jeyaH||212||  
+
duShTe~api ca kaphapitte tasmAdanilo~adhiko j~jeyaH||212|| <br />
 +
</div></div>
    
In case of excessive bleeding, the arsha becomes vata dominant.  Even if pitta and kapha are predominantly vitiated, then also predominance of vata shall be considered in excessive bleeding. [212]
 
In case of excessive bleeding, the arsha becomes vata dominant.  Even if pitta and kapha are predominantly vitiated, then also predominance of vata shall be considered in excessive bleeding. [212]
 
====Cooling Therapy====
 
====Cooling Therapy====
 +
<div class="mw-collapsible mw-collapsed">
   −
दृष्ट्वा तु रक्तपित्तं प्रबलं कफ वात लिङ्गमल्पं च|
+
दृष्ट्वा तु रक्तपित्तं प्रबलं कफ वात लिङ्गमल्पं च|<br />
शीता क्रिया प्रयोज्या यथेरिता वक्ष्यते चान्या ||२१३||
+
शीता क्रिया प्रयोज्या यथेरिता वक्ष्यते चान्या ||२१३||<br />
 +
<div class="mw-collapsible-content">
   −
dṛṣṭvā tu raktapittaṃ prabalaṃ kapha vāta liṅgamalpaṃ ca|
+
dṛṣṭvā tu raktapittaṃ prabalaṃ kapha vāta liṅgamalpaṃ ca|<br />
śītā kriyā prayojyā yatheritā vakṣyate cānyā ||213||
+
śītā kriyā prayojyā yatheritā vakṣyate cānyā ||213||<br />
   −
dRuShTvA tu raktapittaM prabalaM kaphavAtali~ggamalpaM ca|  
+
dRuShTvA tu raktapittaM prabalaM kaphavAtali~ggamalpaM ca|<br />
shItA kriyA prayojyA yatheritA vakShyate cAnyA [29] ||213||  
+
shItA kriyA prayojyA yatheritA vakShyate cAnyA [29] ||213|| <br />
 +
</div></div>
    
If there is predominance of rakta and pitta and there is less of the signs and symptoms of aggravated kapha and vayu, then the patient should be given cooling remedies which are already described and some of which are to be described later. [213]
 
If there is predominance of rakta and pitta and there is less of the signs and symptoms of aggravated kapha and vayu, then the patient should be given cooling remedies which are already described and some of which are to be described later. [213]
    
====Sprinkling in bleeding hemorrhoids====
 
====Sprinkling in bleeding hemorrhoids====
 +
<div class="mw-collapsible mw-collapsed">
   −
मधुकं सपञ्चवल्कं बदरीत्वगुदुम्बरं धवपटोलम्|
+
मधुकं सपञ्चवल्कं बदरीत्वगुदुम्बरं धवपटोलम्|<br />
परिषेचने विदध्याद्वृषककुम यवास निम्बांश्च||२१४||
+
परिषेचने विदध्याद्वृषककुम यवास निम्बांश्च||२१४||<br />
 +
<div class="mw-collapsible-content">
   −
madhukaṃ sapañcavalkaṃ badarītvagudumbaraṃ dhavapaṭolam|
+
madhukaṃ sapañcavalkaṃ badarītvagudumbaraṃ dhavapaṭolam|<br />
pariṣecane vidadhyādvṛṣakakuma yavāsa nimbāṃśca||214||
+
pariṣecane vidadhyādvṛṣakakuma yavāsa nimbāṃśca||214||<br />
   −
madhukaM sapa~jcavalkaM badarItvagudumbaraM dhavapaTolam|  
+
madhukaM sapa~jcavalkaM badarItvagudumbaraM dhavapaTolam| <br />
pariShecane vidadhyAdvRuShakakumayavAsanimbAMshca||214||  
+
pariShecane vidadhyAdvRuShakakumayavAsanimbAMshca||214|| <br />
 +
</div></div>
    
To stop bleeding, hemorrhoids should be sprinkled with the decoctions of madhuka, panchavalka [barks of nyagrodha (ficus bengalensis), udumbara (ficus glomeruta), ashwatha (ficus religiosa), parisha (thespesia populnea)  and plaksha (ficus lacor)],  bark  of badar, udumbara (ficus glomeruta), dhava (Anogeissus latifolia) and patola (Tricosanthes dioica) or vasa (Adhatoda vasika), kakubha,Yavasaka (Alhagi camelorum) and nimba (Azadiracta indica). [214]
 
To stop bleeding, hemorrhoids should be sprinkled with the decoctions of madhuka, panchavalka [barks of nyagrodha (ficus bengalensis), udumbara (ficus glomeruta), ashwatha (ficus religiosa), parisha (thespesia populnea)  and plaksha (ficus lacor)],  bark  of badar, udumbara (ficus glomeruta), dhava (Anogeissus latifolia) and patola (Tricosanthes dioica) or vasa (Adhatoda vasika), kakubha,Yavasaka (Alhagi camelorum) and nimba (Azadiracta indica). [214]
    
====Warm water sitz-bath in bleeding hemorrhoids====
 
====Warm water sitz-bath in bleeding hemorrhoids====
 +
<div class="mw-collapsible mw-collapsed">
   −
रक्तेऽतिवर्तमाने दाहे क्लेदेऽवगाहयेच्चापि|
+
रक्तेऽतिवर्तमाने दाहे क्लेदेऽवगाहयेच्चापि|<br />
मधुक मृणाल पद्मक चन्दन कुश काश निष्क्वाथे||२१५||
+
मधुक मृणाल पद्मक चन्दन कुश काश निष्क्वाथे||२१५||<br />
 +
<div class="mw-collapsible-content">
   −
rakte’tivartamāne dāhe klede’vagāhayeccāpi|
+
rakte’tivartamāne dāhe klede’vagāhayeccāpi|<br />
madhuka mṛṇāla padmaka candana kuśa kāśa niṣkvāthe||215||
+
madhuka mṛṇāla padmaka candana kuśa kāśa niṣkvāthe||215||<br />
   −
rakte~ativartamAne dAhe klede~avagAhayeccApi|  
+
rakte~ativartamAne dAhe klede~avagAhayeccApi| <br />
madhukamRuNAlapadmakacandanakushakAshaniShkvAthe||215||  
+
madhukamRuNAlapadmakacandanakushakAshaniShkvAthe||215|| <br />
 +
</div></div>
    
The patient should be given warm water sitz bath with the decoction of madhuka, nifnala, padmaka, chandana (Santalum album), kusha (Desmospachya bipinnata) and kasha (Saccharum spontaneum) in cases suffering from bleeding, burning sensation and stickiness. [215]
 
The patient should be given warm water sitz bath with the decoction of madhuka, nifnala, padmaka, chandana (Santalum album), kusha (Desmospachya bipinnata) and kasha (Saccharum spontaneum) in cases suffering from bleeding, burning sensation and stickiness. [215]
    
====Cold water sitz-bath in bleeding hemorrhoids====
 
====Cold water sitz-bath in bleeding hemorrhoids====
 +
<div class="mw-collapsible mw-collapsed">
   −
इक्षुरस मधुक वेतस निर्यूहे शीतले पयसि वा तम्|
+
इक्षुरस मधुक वेतस निर्यूहे शीतले पयसि वा तम्|<br />
अवगाहयेत् प्रदिग्धं पूर्वं शिशिरेण तैलेन||२१६||
+
अवगाहयेत् प्रदिग्धं पूर्वं शिशिरेण तैलेन||२१६||<br />
 +
<div class="mw-collapsible-content">
   −
ikṣurasa madhuka vetasa niryūhe śītale payasi vā tam|
+
ikṣurasa madhuka vetasa niryūhe śītale payasi vā tam|<br />
avagāhayet pradigdhaṃ pūrvaṃ śiśireṇa tailena||216||
+
avagāhayet pradigdhaṃ pūrvaṃ śiśireṇa tailena||216||<br />
   −
ikShurasamadhukavetasaniryUhe shItale payasi vA tam|  
+
ikShurasamadhukavetasaniryUhe shItale payasi vA tam| <br />
avagAhayet pradigdhaM pUrvaM shishireNa tailena||216||  
+
avagAhayet pradigdhaM pUrvaM shishireNa tailena||216|| <br />
 +
</div></div>
    
The peri-anal area of the patient should be first anointed with cold oil and then sitz bath should be given with sugar-cane juice and the decoctions of madhuka and vetasa mixed with cold water in excessive bleeding. [216]
 
The peri-anal area of the patient should be first anointed with cold oil and then sitz bath should be given with sugar-cane juice and the decoctions of madhuka and vetasa mixed with cold water in excessive bleeding. [216]
    
====Hemostatic douche====
 
====Hemostatic douche====
 +
<div class="mw-collapsible mw-collapsed">
   −
दत्त्वा घृतं सशर्करमुपस्थदेशे गुदे त्रिकदेशे च|
+
दत्त्वा घृतं सशर्करमुपस्थदेशे गुदे त्रिकदेशे च|<br />
शिशिर जल स्पर्श सुखा धारा प्रस्तम्भनी योज्या||२१७||
+
शिशिर जल स्पर्श सुखा धारा प्रस्तम्भनी योज्या||२१७||<br />
 +
<div class="mw-collapsible-content">
   −
dattvā ghṛtaṃ saśarkaramupasthadeśe gude trikadeśe ca|
+
dattvā ghṛtaṃ saśarkaramupasthadeśe gude trikadeśe ca|<br />
śiśira jala sparśa sukhā dhārā prastambhanī yojyā||217||
+
śiśira jala sparśa sukhā dhārā prastambhanī yojyā||217||<br />
   −
dattvA ghRutaM sasharkaramupasthadeshe gude trikadeshe ca|  
+
dattvA ghRutaM sasharkaramupasthadeshe gude trikadeshe ca| <br />
shishirajalasparshasukhA dhArA prastambhanI yojyA||217||  
+
shishirajalasparshasukhA dhArA prastambhanI yojyA||217|| <br />
 +
</div></div>
    
To stop bleeding in hemorrhoids the genitals, anus and lumber region should be smeared with ghee and sugar then douche of cold water should be applied to stop bleeding. [217]
 
To stop bleeding in hemorrhoids the genitals, anus and lumber region should be smeared with ghee and sugar then douche of cold water should be applied to stop bleeding. [217]
    
====External application of cold leaves====
 
====External application of cold leaves====
 +
<div class="mw-collapsible mw-collapsed">
   −
कदलीदलैरभिनवैः पुष्करपत्रैश्च शीतजलसिक्तैः|  
+
कदलीदलैरभिनवैः पुष्करपत्रैश्च शीतजलसिक्तैः|<br />
प्रच्छादनं मुहुर्मुहुरिष्टं पद्मोत्पलदलैश्च||२१८||  
+
प्रच्छादनं मुहुर्मुहुरिष्टं पद्मोत्पलदलैश्च||२१८|| <br />
 +
<div class="mw-collapsible-content">
   −
kadalīdalairabhinavaiḥ puṣkarapatraiśca śītajalasiktaiḥ|  
+
kadalīdalairabhinavaiḥ puṣkarapatraiśca śītajalasiktaiḥ| <br />
pracchādanaṁ muhurmuhuriṣṭaṁ padmōtpaladalaiśca||218||  
+
pracchādanaṁ muhurmuhuriṣṭaṁ padmōtpaladalaiśca||218|| <br />
   −
kadalIdalairabhinavaiH puShkarapatraishca shItajalasiktaiH|  
+
kadalIdalairabhinavaiH puShkarapatraishca shItajalasiktaiH| <br />
pracchAdanaM muhurmuhuriShTaM padmotpaladalaishca||218||  
+
pracchAdanaM muhurmuhuriShTaM padmotpaladalaishca||218|| <br />
 +
</div></div>
    
Hemorrhoid mass should be covered with the leaves of banana, and puskara sprinkled with cold water.  Similarly, covering these masses with the leaves of padma (Nelumbo nucifera) and utpala is useful. [218]
 
Hemorrhoid mass should be covered with the leaves of banana, and puskara sprinkled with cold water.  Similarly, covering these masses with the leaves of padma (Nelumbo nucifera) and utpala is useful. [218]
    
====Soothing Ointment====
 
====Soothing Ointment====
 +
<div class="mw-collapsible mw-collapsed">
   −
दुर्वाघृतप्रदेहः शतधौतसहस्रधौतमपि सर्पिः|  
+
दुर्वाघृतप्रदेहः शतधौतसहस्रधौतमपि सर्पिः| <br />
व्यजनपवनः सुशीतो रक्तस्रावं जयत्याशु||२१९||  
+
व्यजनपवनः सुशीतो रक्तस्रावं जयत्याशु||२१९|| <br />
 +
<div class="mw-collapsible-content">
   −
durvāghr̥tapradēhaḥ śatadhautasahasradhautamapi sarpiḥ|  
+
durvāghr̥tapradēhaḥ śatadhautasahasradhautamapi sarpiḥ| <br />
vyajanapavanaḥ suśītō raktasrāvaṁ jayatyāśu||219||  
+
vyajanapavanaḥ suśītō raktasrāvaṁ jayatyāśu||219|| <br />
   −
durvAghRutapradehaH shatadhautasahasradhautamapi sarpiH|  
+
durvAghRutapradehaH shatadhautasahasradhautamapi sarpiH| <br />
vyajanapavanaH sushIto raktasrAvaM jayatyAshu||219||  
+
vyajanapavanaH sushIto raktasrAvaM jayatyAshu||219|| <br />
 +
</div></div>
    
External application of durvaghrita, shatadhauta ghrita and sahasradhauta ghrita, and fanning of cold air stops bleeding. [219]
 
External application of durvaghrita, shatadhauta ghrita and sahasradhauta ghrita, and fanning of cold air stops bleeding. [219]
    
====Topical application or rubbing====
 
====Topical application or rubbing====
 +
<div class="mw-collapsible mw-collapsed">
   −
समङ्गा मधुकाभ्यां तिल मधुकाभ्यां रसाञ्जनवृताभ्याम्|
+
समङ्गा मधुकाभ्यां तिल मधुकाभ्यां रसाञ्जनवृताभ्याम्|<br />
सर्जरस घृताभ्यां वा निम्बघृताभ्यां मधुघृताभ्यां वा||२२०||
+
सर्जरस घृताभ्यां वा निम्बघृताभ्यां मधुघृताभ्यां वा||२२०||<br />
दार्वीत्वक्सर्पिर्भ्यां सचन्दनाभ्यामथोत्पलघृताभ्याम्|
+
दार्वीत्वक्सर्पिर्भ्यां सचन्दनाभ्यामथोत्पलघृताभ्याम्|<br />
दाहे क्लेदे च गुदभ्रंशे गुदजाः प्रतिसारणीयाः स्युः||२२१||
+
दाहे क्लेदे च गुदभ्रंशे गुदजाः प्रतिसारणीयाः स्युः||२२१||<br />
 +
<div class="mw-collapsible-content">
   −
samaṅgā madhukābhyāṃ tila madhukābhyāṃ rasāñjanavṛtābhyām|
+
samaṅgā madhukābhyāṃ tila madhukābhyāṃ rasāñjanavṛtābhyām|<br />
sarjarasa ghṛtābhyāṃ vā nimbaghṛtābhyāṃ madhughṛtābhyāṃ vā||220||
+
sarjarasa ghṛtābhyāṃ vā nimbaghṛtābhyāṃ madhughṛtābhyāṃ vā||220||<br />
dārvītvaksarpirbhyāṃ sacandanābhyāmathotpalaghṛtābhyām|
+
dārvītvaksarpirbhyāṃ sacandanābhyāmathotpalaghṛtābhyām|<br />
dāhe klede ca gudabhraṃśe gudajāḥ pratisāraṇīyāḥ syuḥ||221||
+
dāhe klede ca gudabhraṃśe gudajāḥ pratisāraṇīyāḥ syuḥ||221||<br />
   −
sama~ggAmadhukAbhyAM tilamadhukAbhyAM rasA~jjanavRutAbhyAm|  
+
sama~ggAmadhukAbhyAM tilamadhukAbhyAM rasA~jjanavRutAbhyAm| <br />
sarjarasaghRutAbhyAM vA nimbaghRutAbhyAM madhughRutAbhyAM vA||220||  
+
sarjarasaghRutAbhyAM vA nimbaghRutAbhyAM madhughRutAbhyAM vA||220|| <br />
dArvItvaksarpirbhyAM sacandanAbhyAmathotpalaghRutAbhyAm|  
+
dArvItvaksarpirbhyAM sacandanAbhyAmathotpalaghRutAbhyAm| <br />
dAhe klede ca gudabhraMshe gudajAH pratisAraNIyAH syuH||221||
+
dAhe klede ca gudabhraMshe gudajAH pratisAraNIyAH syuH||221||<br />
 +
</div></div>
    
If there is prolapse of rectum, burning sensation or sticki¬ness in the anus, then the following recipes should be gently rubbed over the anus. [220-221]
 
If there is prolapse of rectum, burning sensation or sticki¬ness in the anus, then the following recipes should be gently rubbed over the anus. [220-221]
Line 2,234: Line 2,529:     
====Topical application in continuous bleeding====
 
====Topical application in continuous bleeding====
 +
<div class="mw-collapsible mw-collapsed">
   −
आभिः क्रियाभिरथवा शीताभिर्यस्य तिष्ठति न रक्तम्|
+
आभिः क्रियाभिरथवा शीताभिर्यस्य तिष्ठति न रक्तम्|<br />
तं काले स्निग्धोष्णैर्मांसरसैस्तर्पयेन्मतिमान्||२२२||
+
तं काले स्निग्धोष्णैर्मांसरसैस्तर्पयेन्मतिमान्||२२२||<br />
अवपीडक सर्पिर्भिः कोष्णै र्घृत तैलिकैस्तथाऽभ्यङ्गैः|
+
अवपीडक सर्पिर्भिः कोष्णै र्घृत तैलिकैस्तथाऽभ्यङ्गैः|<br />
क्षीर घृत तैल सेकैः कोष्णैस्तमुपाचरेदाशु||२२३||
+
क्षीर घृत तैल सेकैः कोष्णैस्तमुपाचरेदाशु||२२३||<br />
कोष्णेन वातप्रबले घृतमण्डेनानुवासयेच्छीघ्रम्|
+
कोष्णेन वातप्रबले घृतमण्डेनानुवासयेच्छीघ्रम्|<br />
पिच्छाबस्तिं दद्यात् काले तस्याथवा सिद्धम्||२२४||
+
पिच्छाबस्तिं दद्यात् काले तस्याथवा सिद्धम्||२२४||<br />
 +
<div class="mw-collapsible-content">
   −
ābhiḥ kriyābhirathavā śītābhiryasya tiṣṭhati na raktam|
+
ābhiḥ kriyābhirathavā śītābhiryasya tiṣṭhati na raktam|<br />
taṃ kāle snigdhoṣṇairmāṃsarasaistarpayenmatimān||222||
+
taṃ kāle snigdhoṣṇairmāṃsarasaistarpayenmatimān||222||<br />
avapīḍaka sarpirbhiḥ koṣṇai rghṛta tailikaistathā’bhyaṅgaiḥ|
+
avapīḍaka sarpirbhiḥ koṣṇai rghṛta tailikaistathā’bhyaṅgaiḥ|<br />
kṣīra ghṛta taila sekaiḥ koṣṇaistamupācaredāśu||223||
+
kṣīra ghṛta taila sekaiḥ koṣṇaistamupācaredāśu||223||<br />
koṣṇena vātaprabale ghṛtamaṇḍenānuvāsayecchīghram|
+
koṣṇena vātaprabale ghṛtamaṇḍenānuvāsayecchīghram|<br />
picchābastiṃ dadyāt kāle tasyāthavā siddham||224||
+
picchābastiṃ dadyāt kāle tasyāthavā siddham||224||<br />
   −
AbhiH kriyAbhirathavA shItAbhiryasya tiShThati na raktam|  
+
AbhiH kriyAbhirathavA shItAbhiryasya tiShThati na raktam| <br />
taM kAle snigdhoShNairmAMsarasaistarpayenmatimAn||222||  
+
taM kAle snigdhoShNairmAMsarasaistarpayenmatimAn||222|| <br />
avapIDakasarpirbhiH koShNairghRutatailikaistathA~abhya~ggaiH|  
+
avapIDakasarpirbhiH koShNairghRutatailikaistathA~abhya~ggaiH| <br />
kShIraghRutatailasekaiH koShNaistamupAcaredAshu||223||
+
kShIraghRutatailasekaiH koShNaistamupAcaredAshu||223||<br />
koShNena vAtaprabale ghRutamaNDenAnuvAsayecchIghram|  
+
koShNena vAtaprabale ghRutamaNDenAnuvAsayecchIghram| <br />
picchAbastiM dadyAt kAle tasyAthavA siddham||224||  
+
picchAbastiM dadyAt kAle tasyAthavA siddham||224|| <br />
 +
</div></div>
    
If bleeding continues in spite of the above mentioned remedies and cooling therapies, then a wise physician should administer at the appropriate time, meat-soup which is unctuous and hot.
 
If bleeding continues in spite of the above mentioned remedies and cooling therapies, then a wise physician should administer at the appropriate time, meat-soup which is unctuous and hot.
Line 2,262: Line 2,560:     
====Piccha basti====
 
====Piccha basti====
 +
<div class="mw-collapsible mw-collapsed">
   −
यवास कुश काशानं मूलं पुष्पं च शाल्मलम्|
+
यवास कुश काशानं मूलं पुष्पं च शाल्मलम्|<br />
न्यग्रोधोदुम्बराश्वत्थ शुङ्गाश्च द्विपलोन्मिताः||२२५||
+
न्यग्रोधोदुम्बराश्वत्थ शुङ्गाश्च द्विपलोन्मिताः||२२५||<br />
त्रिप्रस्थं सलिलस्यैतत् क्षीरप्रस्थं च साधयेत्|
+
त्रिप्रस्थं सलिलस्यैतत् क्षीरप्रस्थं च साधयेत्|<br />
क्षीरशेषं कषायं च पूतं कल्कैर्विमिश्रयेत्||२२६||
+
क्षीरशेषं कषायं च पूतं कल्कैर्विमिश्रयेत्||२२६||<br />
कल्काः शाल्मलि निर्यास समङ्गा चन्दनोत्पलम्|
+
कल्काः शाल्मलि निर्यास समङ्गा चन्दनोत्पलम्|<br />
वत्सकस्य च बीजानि प्रियङ्गुः पद्मकेशरम्||२२७||
+
वत्सकस्य च बीजानि प्रियङ्गुः पद्मकेशरम्||२२७||<br />
पिच्छाबस्तिरयं सिद्धः सघृतक्षौद्रशर्करः|
+
पिच्छाबस्तिरयं सिद्धः सघृतक्षौद्रशर्करः|<br />
प्रवाहिका गुदभ्रंश रक्तस्राव ज्वरापहः||२२८||
+
प्रवाहिका गुदभ्रंश रक्तस्राव ज्वरापहः||२२८||<br />
प्रपौण्डरीकं मधुकं पिच्छाबस्तौ यथेरितान्|
+
प्रपौण्डरीकं मधुकं पिच्छाबस्तौ यथेरितान्|<br />
पिष्ट्वाऽनुवासनं स्नेहं क्षीरद्विगुणितं पचेत्||२२९||
+
पिष्ट्वाऽनुवासनं स्नेहं क्षीरद्विगुणितं पचेत्||२२९||<br />
इति पिच्छाबस्तिः|`
+
इति पिच्छाबस्तिः|` <br />
 +
<div class="mw-collapsible-content">
   −
koṣṇena vātaprabale ghṛtamaṇḍenānuvāsayecchīghram|
+
koṣṇena vātaprabale ghṛtamaṇḍenānuvāsayecchīghram|<br />
picchābastiṃ dadyāt kāle tasyāthavā siddham||224||
+
picchābastiṃ dadyāt kāle tasyāthavā siddham||224||<br />
yavāsa kuśa kāśānaṃ mūlaṃ puṣpaṃ ca śālmalam|
+
yavāsa kuśa kāśānaṃ mūlaṃ puṣpaṃ ca śālmalam|<br />
nyagrodhodumbarāśvattha śuṅgāśca dvipalonmitāḥ||225||
+
nyagrodhodumbarāśvattha śuṅgāśca dvipalonmitāḥ||225||<br />
triprasthaṃ salilasyaitat kṣīraprasthaṃ ca sādhayet|
+
triprasthaṃ salilasyaitat kṣīraprasthaṃ ca sādhayet|<br />
kṣīraśeṣaṃ kaṣāyaṃ ca pūtaṃ kalkairvimiśrayet||226||
+
kṣīraśeṣaṃ kaṣāyaṃ ca pūtaṃ kalkairvimiśrayet||226||<br />
kalkāḥ śālmali niryāsa samaṅgā candanotpalam|
+
kalkāḥ śālmali niryāsa samaṅgā candanotpalam|<br />
vatsakasya ca bījāni priyaṅguḥ padmakeśaram||227||
+
vatsakasya ca bījāni priyaṅguḥ padmakeśaram||227||<br />
picchābastirayaṃ siddhaḥ saghṛtakṣaudraśarkaraḥ|
+
picchābastirayaṃ siddhaḥ saghṛtakṣaudraśarkaraḥ|<br />
pravāhikā gudabhraṃśa raktasrāva jvarāpahaḥ||228||
+
pravāhikā gudabhraṃśa raktasrāva jvarāpahaḥ||228||<br />
prapauṇḍarīkaṃ madhukaṃ picchābastau yatheritān|
+
prapauṇḍarīkaṃ madhukaṃ picchābastau yatheritān|<br />
piṣṭvā’nuvāsanaṃ snehaṃ kṣīradviguṇitaṃ pacet||229||
+
piṣṭvā’nuvāsanaṃ snehaṃ kṣīradviguṇitaṃ pacet||229||<br />
iti picchābastiḥ|`
+
iti picchābastiḥ|` <br />
   −
yavAsakushakAshAnaM mUlaM puShpaM ca shAlmalam|  
+
yavAsakushakAshAnaM mUlaM puShpaM ca shAlmalam| <br />
nyagrodhodumbarAshvatthashu~ggAshca dvipalonmitAH||225||  
+
nyagrodhodumbarAshvatthashu~ggAshca dvipalonmitAH||225|| <br />
triprasthaM salilasyaitat kShIraprasthaM ca sAdhayet|  
+
triprasthaM salilasyaitat kShIraprasthaM ca sAdhayet| <br />
kShIrasheShaM kaShAyaM ca pUtaM kalkairvimishrayet||226||  
+
kShIrasheShaM kaShAyaM ca pUtaM kalkairvimishrayet||226|| <br />
kalkAH shAlmaliniryAsasama~ggAcandanotpalam|  
+
kalkAH shAlmaliniryAsasama~ggAcandanotpalam| <br />
vatsakasya ca bIjAni priya~gguH padmakesharam||227||  
+
vatsakasya ca bIjAni priya~gguH padmakesharam||227|| <br />
picchAbastirayaM siddhaH saghRutakShaudrasharkaraH|  
+
picchAbastirayaM siddhaH saghRutakShaudrasharkaraH| <br />
pravAhikAgudabhraMsharaktasrAvajvarApahaH||228||  
+
pravAhikAgudabhraMsharaktasrAvajvarApahaH||228|| <br />
prapauNDarIkaM madhukaM picchAbastau [30] yatheritAn|  
+
prapauNDarIkaM madhukaM picchAbastau [30] yatheritAn| <br />
piShTvA~anuvAsanaM snehaM kShIradviguNitaM pacet||229||  
+
piShTvA~anuvAsanaM snehaM kShIradviguNitaM pacet||229|| <br />
iti picchAbastiH
+
iti picchAbastiH <br />
 +
</div></div>
    
Two palas each of yavasa, kusha, kasha, flowers of semul and adventitious roots of nyagrodha, udumbara and ashwattha should be added in six prasthas of water, two prasthas of milk and boiled till two prasthas remain. This should be strained through a cloth, and to this, the paste of the resin from shalmali (Mocharas), majishtha, chandana, utpala, seeds of kutaja, priyangu and padmakarira  should be  added.    This effective recipe is called piccha basti and it should be admini¬stered along with ghee, honey and sugar. It cures dysentery, prolapsed of rectum, bleeding and fever. [225-228]
 
Two palas each of yavasa, kusha, kasha, flowers of semul and adventitious roots of nyagrodha, udumbara and ashwattha should be added in six prasthas of water, two prasthas of milk and boiled till two prasthas remain. This should be strained through a cloth, and to this, the paste of the resin from shalmali (Mocharas), majishtha, chandana, utpala, seeds of kutaja, priyangu and padmakarira  should be  added.    This effective recipe is called piccha basti and it should be admini¬stered along with ghee, honey and sugar. It cures dysentery, prolapsed of rectum, bleeding and fever. [225-228]
Line 2,308: Line 2,609:     
====Hriveradi Ghrita====
 
====Hriveradi Ghrita====
 +
<div class="mw-collapsible mw-collapsed">
   −
ह्रीवेरमुत्पलं लोध्रं समङ्गा चव्य चन्दनम्|
+
ह्रीवेरमुत्पलं लोध्रं समङ्गा चव्य चन्दनम्|<br />
पाठा सातिविषा बिल्वं धातकी देवदारु च||२३०||
+
पाठा सातिविषा बिल्वं धातकी देवदारु च||२३०||<br />
दार्वी त्वङ् नागरं मांसी मुस्तं क्षारो यवाग्रजः|
+
दार्वी त्वङ् नागरं मांसी मुस्तं क्षारो यवाग्रजः|<br />
चित्रकश्चेति पेष्याणि चाङ्गेरीस्वरसे घृतम्||२३१||
+
चित्रकश्चेति पेष्याणि चाङ्गेरीस्वरसे घृतम्||२३१||<br />
ऐकध्यं साधयेत् सर्वं तत् सर्पिः परमौषधम्|
+
ऐकध्यं साधयेत् सर्वं तत् सर्पिः परमौषधम्|<br />
अर्शोतिसार ग्रहणी पाण्डुरोगे ज्वरेऽरुचौ||२३२||
+
अर्शोतिसार ग्रहणी पाण्डुरोगे ज्वरेऽरुचौ||२३२||<br />
मूत्रकृच्छ्रे गुदभ्रंशे बस्त्यानाहे प्रवाहणे|
+
मूत्रकृच्छ्रे गुदभ्रंशे बस्त्यानाहे प्रवाहणे|<br />
पिच्छास्रावेऽर्शसां शूले योज्यमेतत्त्रिदोषनुत्||२३३||
+
पिच्छास्रावेऽर्शसां शूले योज्यमेतत्त्रिदोषनुत्||२३३||<br />
इति ह्रीवेरादिघृतम्|
+
इति ह्रीवेरादिघृतम्| <br />
 +
<div class="mw-collapsible-content">
   −
hrīveramutpalaṃ lodhraṃ samaṅgā cavya candanam|
+
hrīveramutpalaṃ lodhraṃ samaṅgā cavya candanam|<br />
pāṭhā sātiviṣā bilvaṃ dhātakī devadāru ca||230||
+
pāṭhā sātiviṣā bilvaṃ dhātakī devadāru ca||230||<br />
dārvī tvaṅ nāgaraṃ māṃsī mustaṃ kṣāro yavāgrajaḥ|
+
dārvī tvaṅ nāgaraṃ māṃsī mustaṃ kṣāro yavāgrajaḥ|<br />
citrakaśceti peṣyāṇi cāṅgerīsvarase ghṛtam||231||
+
citrakaśceti peṣyāṇi cāṅgerīsvarase ghṛtam||231||<br />
aikadhyaṃ sādhayet sarvaṃ tat sarpiḥ paramauṣadham|
+
aikadhyaṃ sādhayet sarvaṃ tat sarpiḥ paramauṣadham|<br />
arśotisāra grahaṇī pāṇḍuroge jvare’rucau||232||
+
arśotisāra grahaṇī pāṇḍuroge jvare’rucau||232||<br />
mūtrakṛcchre gudabhraṃśe bastyānāhe pravāhaṇe|
+
mūtrakṛcchre gudabhraṃśe bastyānāhe pravāhaṇe|<br />
picchāsrāve’rśasāṃ śūle yojyametattridoṣanut||233||
+
picchāsrāve’rśasāṃ śūle yojyametattridoṣanut||233||<br />
iti hrīverādighṛtam|
+
iti hrīverādighṛtam|<br />
   −
hrIveramutpalaM lodhraM sama~ggAcavyacandanam|  
+
hrIveramutpalaM lodhraM sama~ggAcavyacandanam| <br />
pAThA sAtiviShA bilvaM dhAtakI devadAru ca||230||  
+
pAThA sAtiviShA bilvaM dhAtakI devadAru ca||230|| <br />
dArvItva~g nAgaraM mAMsI mustaM kShAro yavAgrajaH|  
+
dArvItva~g nAgaraM mAMsI mustaM kShAro yavAgrajaH| <br />
citrakashceti peShyANi cA~ggerIsvarase ghRutam||231||  
+
citrakashceti peShyANi cA~ggerIsvarase ghRutam||231|| <br />
aikadhyaM sAdhayet sarvaM tat sarpiH paramauShadham|  
+
aikadhyaM sAdhayet sarvaM tat sarpiH paramauShadham| <br />
arshotisAragrahaNIpANDuroge jvare~arucau||232||  
+
arshotisAragrahaNIpANDuroge jvare~arucau||232|| <br />
mUtrakRucchre gudabhraMshe bastyAnAhe pravAhaNe|  
+
mUtrakRucchre gudabhraMshe bastyAnAhe pravAhaNe| <br />
picchAsrAve~arshasAM shUle yojyametattridoShanut||233||  
+
picchAsrAve~arshasAM shUle yojyametattridoShanut||233||<br />
iti hrIverAdighRutam
+
iti hrIverAdighRutam <br />
 +
</div></div>
    
The  paste  of  ingredients  like hribera, utpala, lodhra,  majitha, chavya  chandana, patha,  atisa, bilva, dhataki, devadaru, bark of daruharidra, nagaramotha, jatamamsi, musta, yavakshara and chitraka  should be made then added 4 times juice of changeri and  cooked with ghee as per ghrita siddha. It is an excel¬lent remedy for hemorrhoids, diarrhea grahani, pandu (anemia), fever, anorexia, dysuria, prolapsed rectum, distension in the region of urinary bladder, dysentery, voiding of slimy material and pain in the hemorrhoids. It alleviates all the three aggravated doshas. [230-233]
 
The  paste  of  ingredients  like hribera, utpala, lodhra,  majitha, chavya  chandana, patha,  atisa, bilva, dhataki, devadaru, bark of daruharidra, nagaramotha, jatamamsi, musta, yavakshara and chitraka  should be made then added 4 times juice of changeri and  cooked with ghee as per ghrita siddha. It is an excel¬lent remedy for hemorrhoids, diarrhea grahani, pandu (anemia), fever, anorexia, dysuria, prolapsed rectum, distension in the region of urinary bladder, dysentery, voiding of slimy material and pain in the hemorrhoids. It alleviates all the three aggravated doshas. [230-233]
    
====Sunnishannak changeri ghrita====
 
====Sunnishannak changeri ghrita====
 +
<div class="mw-collapsible mw-collapsed">
   −
अवाक्पुष्पी बला दार्वी पृश्निपर्णी त्रिकण्टकः|
+
अवाक्पुष्पी बला दार्वी पृश्निपर्णी त्रिकण्टकः|<br />
न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः||२३४||
+
न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः||२३४||<br />
कषाय एषां पेष्यास्तु जीवन्ती कटुरोहिणी|
+
कषाय एषां पेष्यास्तु जीवन्ती कटुरोहिणी|<br />
पिप्पली पिप्पलीमूलं नागरं सुरदारु च||२३५||
+
पिप्पली पिप्पलीमूलं नागरं सुरदारु च||२३५||<br />
कलिङ्गाः शाल्मलं पुष्पं वीरा चन्दनमुत्पलम् |
+
कलिङ्गाः शाल्मलं पुष्पं वीरा चन्दनमुत्पलम् |<br />
कट्फलं चित्रको मुस्तं प्रियङ्ग्वतिविषास्थिराः||२३६||
+
कट्फलं चित्रको मुस्तं प्रियङ्ग्वतिविषास्थिराः||२३६||<br />
पद्मोत्पलानां किञ्जल्कः समङ्गा सनिदिग्धिका|
+
पद्मोत्पलानां किञ्जल्कः समङ्गा सनिदिग्धिका|<br />
बिल्वं मोचरसः पाठा भागाः कर्षसमन्विताः||२३७||
+
बिल्वं मोचरसः पाठा भागाः कर्षसमन्विताः||२३७||<br />
चतुष्प्रस्थे शृतं प्रस्थं कषायमवतारयेत्|
+
चतुष्प्रस्थे शृतं प्रस्थं कषायमवतारयेत्|<br />
त्रिंशत्पलानि प्रस्थोऽत्र विज्ञेयो द्विपलाधिकः||२३८||
+
त्रिंशत्पलानि प्रस्थोऽत्र विज्ञेयो द्विपलाधिकः||२३८||<br />
सुनिषण्णकचाङ्गेर्योः प्रस्थौ द्वौ स्वरसस्य च|
+
सुनिषण्णकचाङ्गेर्योः प्रस्थौ द्वौ स्वरसस्य च|<br />
सर्वैरेतैर्यथोद्दिष्टैर्घृतप्रस्थं विपाचयेत्||२३९||
+
सर्वैरेतैर्यथोद्दिष्टैर्घृतप्रस्थं विपाचयेत्||२३९||<br />
एतदर्शःस्वतीसारे रक्तस्रावे त्रिदोषजे|
+
एतदर्शःस्वतीसारे रक्तस्रावे त्रिदोषजे|<br />
प्रवाहणे गुदभ्रंशे पिच्छासु विविधासु च||२४०||
+
प्रवाहणे गुदभ्रंशे पिच्छासु विविधासु च||२४०||<br />
उत्थाने चातिबहुशः शोथशूले गुदाश्रये|
+
उत्थाने चातिबहुशः शोथशूले गुदाश्रये|<br />
मूत्रग्रहे मूढवाते मन्देऽग्नावरुचावपि||२४१||
+
मूत्रग्रहे मूढवाते मन्देऽग्नावरुचावपि||२४१||<br />
प्रयोज्यं विधिवत् सर्पिर्बलवर्णाग्निवर्धनम्|
+
प्रयोज्यं विधिवत् सर्पिर्बलवर्णाग्निवर्धनम्|<br />
विविधेष्वन्नपानेषु केवलं वा निरत्ययम्||२४२||
+
विविधेष्वन्नपानेषु केवलं वा निरत्ययम्||२४२||<br />
इति सुनिषण्णकचाङ्गेरीघृतम्|
+
इति सुनिषण्णकचाङ्गेरीघृतम्| <br />
 +
<div class="mw-collapsible-content">
   −
avākpuṣpī balā dārvī pṛśniparṇī trikaṇṭakaḥ|
+
avākpuṣpī balā dārvī pṛśniparṇī trikaṇṭakaḥ|<br />
nyagrodhodumbarāśvatthaśuṅgāśca dvipalonmitāḥ||234||
+
nyagrodhodumbarāśvatthaśuṅgāśca dvipalonmitāḥ||234||<br />
kaṣāya eṣāṃ peṣyāstu jīvantī kaṭurohiṇī|
+
kaṣāya eṣāṃ peṣyāstu jīvantī kaṭurohiṇī|<br />
pippalī pippalīmūlaṃ nāgaraṃ suradāru ca||235||
+
pippalī pippalīmūlaṃ nāgaraṃ suradāru ca||235||<br />
kaliṅgāḥ śālmalaṃ puṣpaṃ vīrā candanamutpalam |
+
kaliṅgāḥ śālmalaṃ puṣpaṃ vīrā candanamutpalam |<br />
kaṭphalaṃ citrako mustaṃ priyaṅgvativiṣāsthirāḥ||236||
+
kaṭphalaṃ citrako mustaṃ priyaṅgvativiṣāsthirāḥ||236||<br />
padmotpalānāṃ kiñjalkaḥ samaṅgā sanidigdhikā|
+
padmotpalānāṃ kiñjalkaḥ samaṅgā sanidigdhikā|<br />
bilvaṃ mocarasaḥ pāṭhā bhāgāḥ karṣasamanvitāḥ||237||
+
bilvaṃ mocarasaḥ pāṭhā bhāgāḥ karṣasamanvitāḥ||237||<br />
catuṣprasthe śṛtaṃ prasthaṃ kaṣāyamavatārayet|
+
catuṣprasthe śṛtaṃ prasthaṃ kaṣāyamavatārayet|<br />
triṃśatpalāni prastho’tra vijñeyo dvipalādhikaḥ||238||
+
triṃśatpalāni prastho’tra vijñeyo dvipalādhikaḥ||238||<br />
suniṣaṇṇakacāṅgeryoḥ prasthau dvau svarasasya ca|
+
suniṣaṇṇakacāṅgeryoḥ prasthau dvau svarasasya ca|<br />
sarvairetairyathoddiṣṭairghṛtaprasthaṃ vipācayet||239||
+
sarvairetairyathoddiṣṭairghṛtaprasthaṃ vipācayet||239||<br />
etadarśaḥsvatīsāre raktasrāve tridoṣaje|
+
etadarśaḥsvatīsāre raktasrāve tridoṣaje|<br />
pravāhaṇe gudabhraṃśe picchāsu vividhāsu ca||240||
+
pravāhaṇe gudabhraṃśe picchāsu vividhāsu ca||240||<br />
utthāne cātibahuśaḥ śothaśūle gudāśraye|
+
utthāne cātibahuśaḥ śothaśūle gudāśraye|<br />
mūtragrahe mūḍhavāte mande’gnāvarucāvapi||241||
+
mūtragrahe mūḍhavāte mande’gnāvarucāvapi||241||<br />
prayojyaṃ vidhivat sarpirbalavarṇāgnivardhanam|
+
prayojyaṃ vidhivat sarpirbalavarṇāgnivardhanam|<br />
vividheṣvannapāneṣu kevalaṃ vā niratyayam||242||
+
vividheṣvannapāneṣu kevalaṃ vā niratyayam||242||<br />
iti suniṣaṇṇakacāṅgerīghṛtam|
+
iti suniṣaṇṇakacāṅgerīghṛtam| <br />
   −
avAkpuShpI balA dArvI pRushniparNI trikaNTakaH|  
+
avAkpuShpI balA dArvI pRushniparNI trikaNTakaH| <br />
nyagrodhodumbarAshvatthashu~ggAshca dvipalonmitAH||234||  
+
nyagrodhodumbarAshvatthashu~ggAshca dvipalonmitAH||234|| <br />
kaShAya eShAM peShyAstu jIvantI kaTurohiNI|  
+
kaShAya eShAM peShyAstu jIvantI kaTurohiNI| <br />
pippalI pippalImUlaM nAgaraM suradAru ca||235||  
+
pippalI pippalImUlaM nAgaraM suradAru ca||235|| <br />
kali~ggAH shAlmalaM puShpaM vIrA candanamutpalam [31] |  
+
kali~ggAH shAlmalaM puShpaM vIrA candanamutpalam [31] | <br />
kaTphalaM citrako mustaM priya~ggvativiShAsthirAH||236||  
+
kaTphalaM citrako mustaM priya~ggvativiShAsthirAH||236|| <br />
padmotpalAnAM ki~jjalkaH sama~ggA sanidigdhikA|  
+
padmotpalAnAM ki~jjalkaH sama~ggA sanidigdhikA| <br />
bilvaM mocarasaH pAThA bhAgAH karShasamanvitAH||237||  
+
bilvaM mocarasaH pAThA bhAgAH karShasamanvitAH||237|| <br />
catuShprasthe shRutaM prasthaM kaShAyamavatArayet|  
+
catuShprasthe shRutaM prasthaM kaShAyamavatArayet| <br />
triMshatpalAni prastho~atra vij~jeyo dvipalAdhikaH||238||  
+
triMshatpalAni prastho~atra vij~jeyo dvipalAdhikaH||238||<br />
suniShaNNakacA~ggeryoH prasthau dvau svarasasya ca|  
+
suniShaNNakacA~ggeryoH prasthau dvau svarasasya ca| <br />
sarvairetairyathoddiShTairghRutaprasthaM vipAcayet||239||  
+
sarvairetairyathoddiShTairghRutaprasthaM vipAcayet||239|| <br />
etadarshaHsvatIsAre raktasrAve tridoShaje|  
+
etadarshaHsvatIsAre raktasrAve tridoShaje| <br />
pravAhaNe gudabhraMshe picchAsu vividhAsu ca||240||  
+
pravAhaNe gudabhraMshe picchAsu vividhAsu ca||240|| <br />
utthAne cAtibahushaH shothashUle gudAshraye|  
+
utthAne cAtibahushaH shothashUle gudAshraye| <br />
mUtragrahe mUDhavAte mande~agnAvarucAvapi||241||  
+
mUtragrahe mUDhavAte mande~agnAvarucAvapi||241|| <br />
prayojyaM vidhivat sarpirbalavarNAgnivardhanam|  
+
prayojyaM vidhivat sarpirbalavarNAgnivardhanam| <br />
vividheShvannapAneShu kevalaM vA niratyayam||242||  
+
vividheShvannapAneShu kevalaM vA niratyayam||242|| <br />
iti suniShaNNakacA~ggerIghRutam
+
iti suniShaNNakacA~ggerIghRutam <br />
 +
</div></div>
    
Avakpushpi, balamoola, daruharidra, pithavana, gokshuru and adventitious roots of nyagrodha, udumbara and ashvattha (2 pala each drug) these drugs should be added and boiled till one prastha of water remains. This decoction should be strained through a cloth. In this decoction jivanti, kutaki, pippali, pippalimoola, nagara, devadaru, indrajava, Flower of shalmali, shatavari, rakta chandana, utpala, katphala, chitraka, musta, priyangu, ativisha, sarivan, pollens of padma, utpala, majitha bhatakataiya, bilva, mocharasa and patha. All these drugs should be taken in the quantity of one karsha each and made to a paste.
 
Avakpushpi, balamoola, daruharidra, pithavana, gokshuru and adventitious roots of nyagrodha, udumbara and ashvattha (2 pala each drug) these drugs should be added and boiled till one prastha of water remains. This decoction should be strained through a cloth. In this decoction jivanti, kutaki, pippali, pippalimoola, nagara, devadaru, indrajava, Flower of shalmali, shatavari, rakta chandana, utpala, katphala, chitraka, musta, priyangu, ativisha, sarivan, pollens of padma, utpala, majitha bhatakataiya, bilva, mocharasa and patha. All these drugs should be taken in the quantity of one karsha each and made to a paste.
Line 2,408: Line 2,715:     
====Different foods in arsha====
 
====Different foods in arsha====
 +
<div class="mw-collapsible mw-collapsed">
   −
भवन्ति चात्र-
+
भवन्ति चात्र-<br />
व्यत्यासान्मधुराम्लानि शीतोष्णानि च योजयेत्|
+
व्यत्यासान्मधुराम्लानि शीतोष्णानि च योजयेत्|<br />
नित्यमग्निबलापेक्षी जयत्यर्शःकृतान् गदान्||२४३||
+
नित्यमग्निबलापेक्षी जयत्यर्शःकृतान् गदान्||२४३||<br />
 +
<div class="mw-collapsible-content">
   −
bhavanti cātra-
+
bhavanti cātra-<br />
vyatyāsānmadhurāmlāni śītoṣṇāni ca yojayet|
+
vyatyāsānmadhurāmlāni śītoṣṇāni ca yojayet|<br />
nityamagnibalāpekṣī jayatyarśaḥkṛtān gadān||243||
+
nityamagnibalāpekṣī jayatyarśaḥkṛtān gadān||243||<br />
   −
bhavanti cAtra-  
+
bhavanti cAtra- <br />
vyatyAsAnmadhurAmlAni shItoShNAni ca yojayet|  
+
vyatyAsAnmadhurAmlAni shItoShNAni ca yojayet| <br />
nityamagnibalApekShI jayatyarshaHkRutAn gadAn||243||
+
nityamagnibalApekShI jayatyarshaHkRutAn gadAn||243||<br />
 +
</div></div>
    
Thus it is said, depending upon the power of digestion, the patients of hemorrhoids should be given some time cold article and sometimes hot articles sometimes sweet or sour taste drugs or food should be given having opposite characters to keep digestive power normal. [243]
 
Thus it is said, depending upon the power of digestion, the patients of hemorrhoids should be given some time cold article and sometimes hot articles sometimes sweet or sour taste drugs or food should be given having opposite characters to keep digestive power normal. [243]
    
====Interdependence of diseases and protection of agni in hemorrhoids====
 
====Interdependence of diseases and protection of agni in hemorrhoids====
 +
<div class="mw-collapsible mw-collapsed">
   −
त्रयो विकाराः प्रायेण ये परस्परहेतवः|
+
त्रयो विकाराः प्रायेण ये परस्परहेतवः|<br />
अर्शांसि चातिसारश्च ग्रहणीदोष एव च||२४४||
+
अर्शांसि चातिसारश्च ग्रहणीदोष एव च||२४४||<br />
एषामग्निबले हीने वृद्धिर्वृद्धे परिक्षयः|
+
एषामग्निबले हीने वृद्धिर्वृद्धे परिक्षयः|<br />
तस्मादग्निबलं रक्ष्यमेषु त्रिषु विशेषतः||२४५||
+
तस्मादग्निबलं रक्ष्यमेषु त्रिषु विशेषतः||२४५||<br />
 +
<div class="mw-collapsible-content">
   −
trayo vikārāḥ prāyeṇa ye parasparahetavaḥ|
+
trayo vikārāḥ prāyeṇa ye parasparahetavaḥ|<br />
arśāṃsi cātisāraśca grahaṇīdoṣa eva ca||244||
+
arśāṃsi cātisāraśca grahaṇīdoṣa eva ca||244||<br />
eṣāmagnibale hīne vṛddhirvṛddhe parikṣayaḥ|
+
eṣāmagnibale hīne vṛddhirvṛddhe parikṣayaḥ|<br />
tasmādagnibalaṃ rakṣyameṣu triṣu viśeṣataḥ||245||
+
tasmādagnibalaṃ rakṣyameṣu triṣu viśeṣataḥ||245||<br />
   −
trayo vikArAH prAyeNa ye parasparahetavaH|  
+
trayo vikArAH prAyeNa ye parasparahetavaH| <br />
arshAMsi cAtisArashca grahaNIdoSha eva ca||244||  
+
arshAMsi cAtisArashca grahaNIdoSha eva ca||244|| <br />
eShAmagnibale hIne vRuddhirvRuddhe parikShayaH|  
+
eShAmagnibale hIne vRuddhirvRuddhe parikShayaH| <br />
tasmAdagnibalaM rakShyameShu triShu visheShataH||245||  
+
tasmAdagnibalaM rakShyameShu triShu visheShataH||245||<br />
 +
</div></div>
    
Hemorrhoids, diarrhea and grahani these three diseases are interdependent. In all patients of above three diseases if the digestive power is low then disease gets aggravated and if digestive power is strong then relief occurs. So, the digestion power should be maintained in these three diseases to overcome them. [244-245]  
 
Hemorrhoids, diarrhea and grahani these three diseases are interdependent. In all patients of above three diseases if the digestive power is low then disease gets aggravated and if digestive power is strong then relief occurs. So, the digestion power should be maintained in these three diseases to overcome them. [244-245]  
    
====Treatment in General====
 
====Treatment in General====
 +
<div class="mw-collapsible mw-collapsed">
   −
भृष्टैः शाकै र्यवागूभिर्यूषैर्मांसरसैः खडैः|
+
भृष्टैः शाकै र्यवागूभिर्यूषैर्मांसरसैः खडैः|<br />
क्षीर तक्र प्रयोगैश्च विविधैर्गुदजाञ्जयेत्||२४६||
+
क्षीर तक्र प्रयोगैश्च विविधैर्गुदजाञ्जयेत्||२४६||<br />
 +
<div class="mw-collapsible-content">
   −
bhṛṣṭaiḥ śākai ryavāgūbhiryūṣairmāṃsarasaiḥ khaḍaiḥ|
+
bhṛṣṭaiḥ śākai ryavāgūbhiryūṣairmāṃsarasaiḥ khaḍaiḥ|<br />
kṣīra takra prayogaiśca vividhairgudajāñjayet||246||
+
kṣīra takra prayogaiśca vividhairgudajāñjayet||246||<br />
   −
bhRuShTaiH shAkairyavAgUbhiryUShairmAMsarasaiH khaDaiH|  
+
bhRuShTaiH shAkairyavAgUbhiryUShairmAMsarasaiH khaDaiH| <br />
kShIratakraprayogaishca vividhairgudajA~jjayet||246||
+
kShIratakraprayogaishca vividhairgudajA~jjayet||246||<br />
 +
</div></div>
    
The physician should overcome hemorrhoids by the use of diffe¬rent types of fried vegetables, thick gruel, vegetable soup, meat soup, khada (a sour preparation), milk and curd. [246]
 
The physician should overcome hemorrhoids by the use of diffe¬rent types of fried vegetables, thick gruel, vegetable soup, meat soup, khada (a sour preparation), milk and curd. [246]
 
====Pathya (diet regimen) in hemorrhoids====
 
====Pathya (diet regimen) in hemorrhoids====
 +
<div class="mw-collapsible mw-collapsed">
   −
यद्वायोरानुलोम्याय यदग्निबलवृद्धये|
+
यद्वायोरानुलोम्याय यदग्निबलवृद्धये|<br />
अन्नपानौषधद्रव्यं तत् सेव्यं नित्यमर्शसैः||२४७||
+
अन्नपानौषधद्रव्यं तत् सेव्यं नित्यमर्शसैः||२४७||<br />
यदतो विपरीतं स्यान्निदाने यच्च दर्शितम्|
+
यदतो विपरीतं स्यान्निदाने यच्च दर्शितम्|<br />
गुदजाभिपरीतेन तत् सेव्यं न कदाचन||२४८||
+
गुदजाभिपरीतेन तत् सेव्यं न कदाचन||२४८||<br />
 +
<div class="mw-collapsible-content">
   −
yadvāyorānulomyāya yadagnibalavṛddhaye|
+
yadvāyorānulomyāya yadagnibalavṛddhaye|<br />
annapānauṣadhadravyaṃ tat sevyaṃ nityamarśasaiḥ||247||
+
annapānauṣadhadravyaṃ tat sevyaṃ nityamarśasaiḥ||247||<br />
yadato viparītaṃ syānnidāne yacca darśitam|
+
yadato viparītaṃ syānnidāne yacca darśitam|<br />
gudajābhiparītena tat sevyaṃ na kadācana||248||
+
gudajābhiparītena tat sevyaṃ na kadācana||248||<br />
   −
yadvAyorAnulomyAya yadagnibalavRuddhaye|  
+
yadvAyorAnulomyAya yadagnibalavRuddhaye| <br />
annapAnauShadhadravyaM tat sevyaM nityamarshasaiH||247||  
+
annapAnauShadhadravyaM tat sevyaM nityamarshasaiH||247|| <br />
yadato viparItaM syAnnidAne yacca darshitam|  
+
yadato viparItaM syAnnidAne yacca darshitam| <br />
gudajAbhiparItena tat sevyaM na kadAcana||248||
+
gudajAbhiparItena tat sevyaM na kadAcana||248||<br />
 +
</div></div>
    
The foods that lead to downward movement of vayu and  promote digestive power should be daily consumed by patients of hemorrhoids.  Those foods having opposite properties and those described in the etiology of hemorrhoids should never be used by the patient suffering from this disease. [247-248]
 
The foods that lead to downward movement of vayu and  promote digestive power should be daily consumed by patients of hemorrhoids.  Those foods having opposite properties and those described in the etiology of hemorrhoids should never be used by the patient suffering from this disease. [247-248]
    
====Summary of the chapter====
 
====Summary of the chapter====
 +
<div class="mw-collapsible mw-collapsed">
   −
तत्र श्लोकाः-
+
तत्र श्लोकाः- <br />
अर्शसां द्विविधं जन्म पृथगायतनानि च|
+
अर्शसां द्विविधं जन्म पृथगायतनानि च|<br />
स्थान संस्थानलिङ्गानि साध्यासाध्यविनिश्चयः||२४९||
+
स्थान संस्थानलिङ्गानि साध्यासाध्यविनिश्चयः||२४९||<br />
अभ्यङ्गाः स्वेदनं धूमाः सावगाहाः प्रलेपनाः|
+
अभ्यङ्गाः स्वेदनं धूमाः सावगाहाः प्रलेपनाः|<br />
शोणितस्यावसेकश्च योगा दीपनपाचनाः||२५०||
+
शोणितस्यावसेकश्च योगा दीपनपाचनाः||२५०||<br />
पानान्न विधिरग्र्यश्च वातवर्चोऽनुलोमनः|
+
पानान्न विधिरग्र्यश्च वातवर्चोऽनुलोमनः|<br />
योगाः संशमनीयाश्च सर्पींषि विविधानि च||२५१||
+
योगाः संशमनीयाश्च सर्पींषि विविधानि च||२५१||<br />
बस्तयस्तक्रयोगाश्च वरारिष्टाः सशर्कराः|
+
बस्तयस्तक्रयोगाश्च वरारिष्टाः सशर्कराः|<br />
शुष्काणामर्शसां शस्ताः स्राविणां लक्षणानि च||२५२||
+
शुष्काणामर्शसां शस्ताः स्राविणां लक्षणानि च||२५२||<br />
द्विविधं सानुबन्धानां तेषां चेष्टं यदौषधम्|
+
द्विविधं सानुबन्धानां तेषां चेष्टं यदौषधम्|<br />
रक्त सङ्ग्रहणाः क्वाथाः पेष्याश्च विविधात्मकाः||२५३||
+
रक्त सङ्ग्रहणाः क्वाथाः पेष्याश्च विविधात्मकाः||२५३||<br />
स्नेहाहार विधिश्चाग्र्यो योगाश्च प्रतिसारणाः|
+
स्नेहाहार विधिश्चाग्र्यो योगाश्च प्रतिसारणाः|<br />
प्रक्षालनावगाहाश्च प्रदेहाः सेचनानि च||२५४||
+
प्रक्षालनावगाहाश्च प्रदेहाः सेचनानि च||२५४||<br />
अतिवृत्तस्य रक्तस्य विधातव्यं यदौषधम्|
+
अतिवृत्तस्य रक्तस्य विधातव्यं यदौषधम्|<br />
तत्सर्वमिह निर्दिष्टं गुदजानां चिकित्सिते||२५५||
+
तत्सर्वमिह निर्दिष्टं गुदजानां चिकित्सिते||२५५||<br />
 +
<div class="mw-collapsible-content">
   −
tatra ślokāḥ-
+
tatra ślokāḥ-<br />
arśasāṃ dvividhaṃ janma pṛthagāyatanāni ca|
+
arśasāṃ dvividhaṃ janma pṛthagāyatanāni ca|<br />
sthāna saṃsthānaliṅgāni sādhyāsādhyaviniścayaḥ||249||
+
sthāna saṃsthānaliṅgāni sādhyāsādhyaviniścayaḥ||249||<br />
abhyaṅgāḥ svedanaṃ dhūmāḥ sāvagāhāḥ pralepanāḥ|
+
abhyaṅgāḥ svedanaṃ dhūmāḥ sāvagāhāḥ pralepanāḥ|<br />
śoṇitasyāvasekaśca yogā dīpanapācanāḥ||250||
+
śoṇitasyāvasekaśca yogā dīpanapācanāḥ||250||<br />
pānānna vidhiragryaśca vātavarco’nulomanaḥ|
+
pānānna vidhiragryaśca vātavarco’nulomanaḥ|<br />
yogāḥ saṃśamanīyāśca sarpīṃṣi vividhāni ca||251||
+
yogāḥ saṃśamanīyāśca sarpīṃṣi vividhāni ca||251||<br />
bastayastakrayogāśca varāriṣṭāḥ saśarkarāḥ|
+
bastayastakrayogāśca varāriṣṭāḥ saśarkarāḥ|<br />
śuṣkāṇāmarśasāṃ śastāḥ srāviṇāṃ lakṣaṇāni ca||252||
+
śuṣkāṇāmarśasāṃ śastāḥ srāviṇāṃ lakṣaṇāni ca||252||<br />
dvividhaṃ sānubandhānāṃ teṣāṃ ceṣṭaṃ yadauṣadham|
+
dvividhaṃ sānubandhānāṃ teṣāṃ ceṣṭaṃ yadauṣadham|<br />
rakta saṅgrahaṇāḥ kvāthāḥ peṣyāśca vividhātmakāḥ||253||
+
rakta saṅgrahaṇāḥ kvāthāḥ peṣyāśca vividhātmakāḥ||253||<br />
snehāhāra vidhiścāgryo yogāśca pratisāraṇāḥ|
+
snehāhāra vidhiścāgryo yogāśca pratisāraṇāḥ|<br />
prakṣālanāvagāhāśca pradehāḥ secanāni ca||254||
+
prakṣālanāvagāhāśca pradehāḥ secanāni ca||254||<br />
ativṛttasya raktasya vidhātavyaṃ yadauṣadham|
+
ativṛttasya raktasya vidhātavyaṃ yadauṣadham|<br />
tatsarvamiha nirdiṣṭaṃ gudajānāṃ cikitsite||255||
+
tatsarvamiha nirdiṣṭaṃ gudajānāṃ cikitsite||255||<br />
   −
tatra shlokAH-  
+
tatra shlokAH- <br />
arshasAM dvividhaM janma pRuthagAyatanAni ca|  
+
arshasAM dvividhaM janma pRuthagAyatanAni ca| <br />
sthAnasaMsthAnali~ggAni sAdhyAsAdhyavinishcayaH||249||  
+
sthAnasaMsthAnali~ggAni sAdhyAsAdhyavinishcayaH||249|| <br />
abhya~ggAH svedanaM dhUmAH sAvagAhAH pralepanAH|  
+
abhya~ggAH svedanaM dhUmAH sAvagAhAH pralepanAH| <br />
shoNitasyAvasekashca yogA dIpanapAcanAH||250||  
+
shoNitasyAvasekashca yogA dIpanapAcanAH||250|| <br />
pAnAnnavidhiragryashca vAtavarco~anulomanaH|  
+
pAnAnnavidhiragryashca vAtavarco~anulomanaH| <br />
yogAH saMshamanIyAshca sarpIMShi vividhAni ca||251||  
+
yogAH saMshamanIyAshca sarpIMShi vividhAni ca||251|| <br />
bastayastakrayogAshca varAriShTAH sasharkarAH|  
+
bastayastakrayogAshca varAriShTAH sasharkarAH| <br />
shuShkANAmarshasAM [32] shastAH srAviNAM lakShaNAni ca||252||  
+
shuShkANAmarshasAM [32] shastAH srAviNAM lakShaNAni ca||252|| <br />
dvividhaM sAnubandhAnAM teShAM ceShTaM yadauShadham|  
+
dvividhaM sAnubandhAnAM teShAM ceShTaM yadauShadham| <br />
raktasa~ggrahaNAH kvAthAH peShyAshca vividhAtmakAH||253||  
+
raktasa~ggrahaNAH kvAthAH peShyAshca vividhAtmakAH||253|| <br />
snehAhAravidhishcAgryo yogAshca pratisAraNAH|  
+
snehAhAravidhishcAgryo yogAshca pratisAraNAH| <br />
prakShAlanAvagAhAshca pradehAH secanAni ca||254||  
+
prakShAlanAvagAhAshca pradehAH secanAni ca||254|| <br />
ativRuttasya raktasya vidhAtavyaM yadauShadham|  
+
ativRuttasya raktasya vidhAtavyaM yadauShadham| <br />
tatsarvamiha nirdiShTaM gudajAnAM cikitsite||255||
+
tatsarvamiha nirdiShTaM gudajAnAM cikitsite||255||<br />
 +
</div></div>
    
Following points are discussed in detail in this chapter of treatment of hemorrhoids.  
 
Following points are discussed in detail in this chapter of treatment of hemorrhoids.  
Line 2,546: Line 2,868:     
====Colophon====
 
====Colophon====
 +
<div class="mw-collapsible mw-collapsed">
   −
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते
+
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते <br />
चिकित्सास्थानेऽर्शश्चिकित्सितं नाम चतुर्दशोऽध्यायः||१४||
+
चिकित्सास्थानेऽर्शश्चिकित्सितं नाम चतुर्दशोऽध्यायः||१४||<br />
 +
<div class="mw-collapsible-content">
   −
ityagniveśakṛte tantre carakapratisaṃskṛte
+
ityagniveśakṛte tantre carakapratisaṃskṛte <br />
cikitsāsthāne’rśaścikitsitaṃ nāma caturdaśo’dhyāyaḥ||14||
+
cikitsāsthāne’rśaścikitsitaṃ nāma caturdaśo’dhyāyaḥ||14|| <br />
   −
ityagniveshakRute tantre carakapratisaMskRute  
+
ityagniveshakRute tantre carakapratisaMskRute <br />
cikitsAsthAne~arshashcikitsitaM nAma caturdasho~adhyAyaH||14||
+
cikitsAsthAne~arshashcikitsitaM nAma caturdasho~adhyAyaH||14|| <br />
 +
</div></div>
    
Thus ends of the 14th chapter which deals with the treat¬ment of hemorrhoids (arshas) in the section on therapeutics of Agnivesha's work as redacted by Charaka.
 
Thus ends of the 14th chapter which deals with the treat¬ment of hemorrhoids (arshas) in the section on therapeutics of Agnivesha's work as redacted by Charaka.