Changes

24 bytes added ,  10:45, 25 November 2018
Line 2,443: Line 2,443:     
सिद्धं पलाण्डुशाकं तक्रेणोपोदिकां सबदराम्लाम्|
 
सिद्धं पलाण्डुशाकं तक्रेणोपोदिकां सबदराम्लाम्|
 +
 
रुधिरस्रवे प्रदद्यान्मसूरसूपं च तक्राम्लम्||२०४||
 
रुधिरस्रवे प्रदद्यान्मसूरसूपं च तक्राम्लम्||२०४||
    
siddhaṃ palāṇḍuśākaṃ takreṇopodikāṃ sabadarāmlām|
 
siddhaṃ palāṇḍuśākaṃ takreṇopodikāṃ sabadarāmlām|
 +
 
rudhirasrave pradadyānmasūrasūpaṃ ca takrāmlam||204||
 
rudhirasrave pradadyānmasūrasūpaṃ ca takrāmlam||204||
    
siddhaM palANDushAkaM takreNopodikAM sabadarAmlAm|  
 
siddhaM palANDushAkaM takreNopodikAM sabadarAmlAm|  
 +
 
rudhirasrave pradadyAnmasUrasUpaM ca takrAmlam||204||
 
rudhirasrave pradadyAnmasUrasUpaM ca takrAmlam||204||
 
   
 
   
Line 2,454: Line 2,457:     
पयसा शृतेन यूषै र्मसूर मुद्गाढकीमकुष्ठानाम् |
 
पयसा शृतेन यूषै र्मसूर मुद्गाढकीमकुष्ठानाम् |
 +
 
भोजनमद्यादम्लैः शालि श्यामाक कोद्रवजम्||२०५||
 
भोजनमद्यादम्लैः शालि श्यामाक कोद्रवजम्||२०५||
    
payasā śṛtena yūṣai rmasūra mudgāḍhakīmakuṣṭhānām |
 
payasā śṛtena yūṣai rmasūra mudgāḍhakīmakuṣṭhānām |
 +
 
bhojanamadyādamlaiḥ śāli śyāmāka kodravajam||205||
 
bhojanamadyādamlaiḥ śāli śyāmāka kodravajam||205||
    
payasA shRutena yUShairmasUramudgADhakImakuShThAnAm [27] |  
 
payasA shRutena yUShairmasUramudgADhakImakuShThAnAm [27] |  
 +
 
bhojanamadyAdamlaiH shAlishyAmAkakodravajam||205||  
 
bhojanamadyAdamlaiH shAlishyAmAkakodravajam||205||  
   Line 2,465: Line 2,471:     
शश हरिण लाव मांसैः कपिञ्जलैणेयकैः सुसिद्धैश्च|
 
शश हरिण लाव मांसैः कपिञ्जलैणेयकैः सुसिद्धैश्च|
 +
 
भोजनमद्यादम्लैर्मधुरैरीषत् समरिचैर्वा||२०६||
 
भोजनमद्यादम्लैर्मधुरैरीषत् समरिचैर्वा||२०६||
    
śaśa hariṇa lāva māṃsaiḥ kapiñjalaiṇeyakaiḥ susiddhaiśca|
 
śaśa hariṇa lāva māṃsaiḥ kapiñjalaiṇeyakaiḥ susiddhaiśca|
 +
 
bhojana madyādamlair madhurairīṣat samaricairvā||206||
 
bhojana madyādamlair madhurairīṣat samaricairvā||206||
    
shashahariNalAvamAMsaiH kapi~jjalaiNeyakaiH susiddhaishca|  
 
shashahariNalAvamAMsaiH kapi~jjalaiNeyakaiH susiddhaishca|  
 +
 
bhojanamadyAdamlairmadhurairIShat samaricairvA||206||  
 
bhojanamadyAdamlairmadhurairIShat samaricairvA||206||  
   Line 2,476: Line 2,485:     
दक्ष शिखि तित्तिरि रसैर्द्विककुदलो पाकजैश्च मधुराम्लैः|
 
दक्ष शिखि तित्तिरि रसैर्द्विककुदलो पाकजैश्च मधुराम्लैः|
 +
 
अद्याद्रसैरतिवहेष्वर्शःस्वनिलोल्बणशरीरः||२०७||
 
अद्याद्रसैरतिवहेष्वर्शःस्वनिलोल्बणशरीरः||२०७||
    
dakṣa śikhi tittiri rasairdvikakudalo pākajaiśca madhurāmlaiḥ|
 
dakṣa śikhi tittiri rasairdvikakudalo pākajaiśca madhurāmlaiḥ|
 +
 
adyādrasairativaheṣvarśaḥsvanilolbaṇaśarīraḥ||207||
 
adyādrasairativaheṣvarśaḥsvanilolbaṇaśarīraḥ||207||
    
dakShashikhitittirirasairdvikakudalopAkajaishca madhurAmlaiH|  
 
dakShashikhitittirirasairdvikakudalopAkajaishca madhurAmlaiH|  
 +
 
adyAdrasairativaheShvarshaHsvanilolbaNasharIraH||207||
 
adyAdrasairativaheShvarshaHsvanilolbaNasharIraH||207||
 
   
 
   
Line 2,487: Line 2,499:     
रस खड यूष यवागू संयोगतः केवलोऽथवा जयति|
 
रस खड यूष यवागू संयोगतः केवलोऽथवा जयति|
 +
 
रक्तमतिवर्तमानं वातं च पलाण्डुरुपयुक्तः||२०८||
 
रक्तमतिवर्तमानं वातं च पलाण्डुरुपयुक्तः||२०८||
    
rasa khaḍa yūṣa yavāgū saṃyogataḥ kevalo’thavā jayati|
 
rasa khaḍa yūṣa yavāgū saṃyogataḥ kevalo’thavā jayati|
 +
 
raktamativartamānaṃ vātaṃ ca palāṇḍurupayuktaḥ||208||
 
raktamativartamānaṃ vātaṃ ca palāṇḍurupayuktaḥ||208||
    
rasakhaDayUShayavAgUsaMyogataH [28] kevalo~athavA jayati|  
 
rasakhaDayUShayavAgUsaMyogataH [28] kevalo~athavA jayati|  
 +
 
raktamativartamAnaM vAtaM ca palANDurupayuktaH||208||
 
raktamativartamAnaM vAtaM ca palANDurupayuktaH||208||
 
   
 
   
Line 2,498: Line 2,513:     
छागान्तराधि तरुणं सरुधिरमुपसाधितं बहु पलाण्डु|
 
छागान्तराधि तरुणं सरुधिरमुपसाधितं बहु पलाण्डु|
 +
 
व्यत्यासान्मधुराम्लं विट्शोणितसङ्क्षये देयम्||२०९||
 
व्यत्यासान्मधुराम्लं विट्शोणितसङ्क्षये देयम्||२०९||
    
chāgāntarādhi taruṇaṃ sarudhiramupasādhitaṃ bahu palāṇḍu|
 
chāgāntarādhi taruṇaṃ sarudhiramupasādhitaṃ bahu palāṇḍu|
 +
 
vyatyāsānmadhurāmlaṃ viṭśoṇitasaṅkṣaye deyam||209||
 
vyatyāsānmadhurāmlaṃ viṭśoṇitasaṅkṣaye deyam||209||
    
chAgAntarAdhi taruNaM sarudhiramupasAdhitaM bahupalANDu|  
 
chAgAntarAdhi taruNaM sarudhiramupasAdhitaM bahupalANDu|  
 +
 
vyatyAsAnmadhurAmlaM viTshoNitasa~gkShaye deyam||209||  
 
vyatyAsAnmadhurAmlaM viTshoNitasa~gkShaye deyam||209||  
   Line 2,509: Line 2,527:     
नवनीत तिलाभ्यासात् केशर नवनीत शर्कराभ्यासात्|
 
नवनीत तिलाभ्यासात् केशर नवनीत शर्कराभ्यासात्|
 +
 
दधि सर मथिताभ्यासादर्शांस्यपयान्ति रक्तानि||२१०||
 
दधि सर मथिताभ्यासादर्शांस्यपयान्ति रक्तानि||२१०||
    
navanīta tilābhyāsāt keśara navanīta śarkarābhyāsāt|
 
navanīta tilābhyāsāt keśara navanīta śarkarābhyāsāt|
 +
 
dadhi sara mathitābhyāsādarśāṃsyapayānti raktāni||210||
 
dadhi sara mathitābhyāsādarśāṃsyapayānti raktāni||210||
    
navanItatilAbhyAsAt kesharanavanItasharkarAbhyAsAt|  
 
navanItatilAbhyAsAt kesharanavanItasharkarAbhyAsAt|  
 +
 
dadhisaramathitAbhyAsAdarshAMsyapayAnti raktAni||210||  
 
dadhisaramathitAbhyAsAdarshAMsyapayAnti raktAni||210||  
   Line 2,523: Line 2,544:     
नवनीतघृतं छागं मांसं च सषष्टिकः शालिः|
 
नवनीतघृतं छागं मांसं च सषष्टिकः शालिः|
 +
 
तरुणश्च सुरा मण्डस्तरुणी च सुरा निहन्त्यस्रम्||२११||
 
तरुणश्च सुरा मण्डस्तरुणी च सुरा निहन्त्यस्रम्||२११||
    
navanītaghṛtaṃ chāgaṃ māṃsaṃ ca saṣaṣṭikaḥ śāliḥ|
 
navanītaghṛtaṃ chāgaṃ māṃsaṃ ca saṣaṣṭikaḥ śāliḥ|
 +
 
taruṇaśca surāmaṇḍastaruṇī ca surā nihantyasram||211||
 
taruṇaśca surāmaṇḍastaruṇī ca surā nihantyasram||211||
    
navanItaghRutaM chAgaM mAMsaM ca saShaShTikaH shAliH|  
 
navanItaghRutaM chAgaM mAMsaM ca saShaShTikaH shAliH|  
 +
 
taruNashca surAmaNDastaruNI ca surA nihantyasram||211||
 
taruNashca surAmaNDastaruNI ca surA nihantyasram||211||