Changes

52 bytes added ,  10:24, 25 November 2018
Line 2,725: Line 2,725:  
Prapaundarika and madhuka along with the drugs described in piccha basti should be made to a paste. This paste should be added to oil and double the quantity of milk, and cooked. [This medicated oil should be used for anuvasana type of medicated enema for the patients suffering from hemorrhoids. [229]
 
Prapaundarika and madhuka along with the drugs described in piccha basti should be made to a paste. This paste should be added to oil and double the quantity of milk, and cooked. [This medicated oil should be used for anuvasana type of medicated enema for the patients suffering from hemorrhoids. [229]
   −
==== Hriveradi Ghrita ====
+
==== ''Hriveradi Ghrita'' ====
    
ह्रीवेरमुत्पलं लोध्रं समङ्गा चव्य चन्दनम्|
 
ह्रीवेरमुत्पलं लोध्रं समङ्गा चव्य चन्दनम्|
 +
 
पाठा सातिविषा बिल्वं धातकी देवदारु च||२३०||
 
पाठा सातिविषा बिल्वं धातकी देवदारु च||२३०||
 +
 
दार्वी त्वङ् नागरं मांसी मुस्तं क्षारो यवाग्रजः|
 
दार्वी त्वङ् नागरं मांसी मुस्तं क्षारो यवाग्रजः|
 +
 
चित्रकश्चेति पेष्याणि चाङ्गेरीस्वरसे घृतम्||२३१||
 
चित्रकश्चेति पेष्याणि चाङ्गेरीस्वरसे घृतम्||२३१||
 +
 
ऐकध्यं साधयेत् सर्वं तत् सर्पिः परमौषधम्|
 
ऐकध्यं साधयेत् सर्वं तत् सर्पिः परमौषधम्|
 +
 
अर्शोतिसार ग्रहणी पाण्डुरोगे ज्वरेऽरुचौ||२३२||
 
अर्शोतिसार ग्रहणी पाण्डुरोगे ज्वरेऽरुचौ||२३२||
 +
 
मूत्रकृच्छ्रे गुदभ्रंशे बस्त्यानाहे प्रवाहणे|
 
मूत्रकृच्छ्रे गुदभ्रंशे बस्त्यानाहे प्रवाहणे|
 +
 
पिच्छास्रावेऽर्शसां शूले योज्यमेतत्त्रिदोषनुत्||२३३||
 
पिच्छास्रावेऽर्शसां शूले योज्यमेतत्त्रिदोषनुत्||२३३||
 +
 
इति ह्रीवेरादिघृतम्|
 
इति ह्रीवेरादिघृतम्|
 +
 
hrīveramutpalaṃ lodhraṃ samaṅgā cavya candanam|
 
hrīveramutpalaṃ lodhraṃ samaṅgā cavya candanam|
 +
 
pāṭhā sātiviṣā bilvaṃ dhātakī devadāru ca||230||
 
pāṭhā sātiviṣā bilvaṃ dhātakī devadāru ca||230||
 +
 
dārvī tvaṅ nāgaraṃ māṃsī mustaṃ kṣāro yavāgrajaḥ|
 
dārvī tvaṅ nāgaraṃ māṃsī mustaṃ kṣāro yavāgrajaḥ|
 +
 
citrakaśceti peṣyāṇi cāṅgerīsvarase ghṛtam||231||
 
citrakaśceti peṣyāṇi cāṅgerīsvarase ghṛtam||231||
 +
 
aikadhyaṃ sādhayet sarvaṃ tat sarpiḥ paramauṣadham|
 
aikadhyaṃ sādhayet sarvaṃ tat sarpiḥ paramauṣadham|
 +
 
arśotisāra grahaṇī pāṇḍuroge jvare’rucau||232||
 
arśotisāra grahaṇī pāṇḍuroge jvare’rucau||232||
 +
 
mūtrakṛcchre gudabhraṃśe bastyānāhe pravāhaṇe|
 
mūtrakṛcchre gudabhraṃśe bastyānāhe pravāhaṇe|
 +
 
picchāsrāve’rśasāṃ śūle yojyametattridoṣanut||233||
 
picchāsrāve’rśasāṃ śūle yojyametattridoṣanut||233||
 +
 
iti hrīverādighṛtam|
 
iti hrīverādighṛtam|
 +
 
hrIveramutpalaM lodhraM sama~ggAcavyacandanam|  
 
hrIveramutpalaM lodhraM sama~ggAcavyacandanam|  
 +
 
pAThA sAtiviShA bilvaM dhAtakI devadAru ca||230||  
 
pAThA sAtiviShA bilvaM dhAtakI devadAru ca||230||  
 +
 
dArvItva~g nAgaraM mAMsI mustaM kShAro yavAgrajaH|  
 
dArvItva~g nAgaraM mAMsI mustaM kShAro yavAgrajaH|  
 +
 
citrakashceti peShyANi cA~ggerIsvarase ghRutam||231||  
 
citrakashceti peShyANi cA~ggerIsvarase ghRutam||231||  
 +
 
aikadhyaM sAdhayet sarvaM tat sarpiH paramauShadham|  
 
aikadhyaM sAdhayet sarvaM tat sarpiH paramauShadham|  
 +
 
arshotisAragrahaNIpANDuroge jvare~arucau||232||  
 
arshotisAragrahaNIpANDuroge jvare~arucau||232||  
 +
 
mUtrakRucchre gudabhraMshe bastyAnAhe pravAhaNe|  
 
mUtrakRucchre gudabhraMshe bastyAnAhe pravAhaNe|  
 +
 
picchAsrAve~arshasAM shUle yojyametattridoShanut||233||  
 
picchAsrAve~arshasAM shUle yojyametattridoShanut||233||  
 +
 
iti hrIverAdighRutam
 
iti hrIverAdighRutam
The paste of ingredients like hribera, utpala, lodhra, majitha, chavya  chandana, patha, atisa, bilva, dhataki, devadaru, bark of daruharidra, nagaramotha, jatamamsi, musta, yavakshara and chitraka should be made then added 4 times juice of changeri and cooked with ghee as per ghrita siddha. It is an excel¬lent remedy for hemorrhoids, diarrhea grahani, pandu (anemia), fever, anorexia, dysuria, prolapsed rectum, distension in the region of urinary bladder, dysentery, voiding of slimy material and pain in the hemorrhoids. It alleviates all the three aggravated doshas. [230-233]
+
 
 +
The paste of ingredients like ''hribera, utpala, lodhra, majitha, chavya  chandana, patha, atisa, bilva, dhataki, devadaru,'' bark of ''daruharidra, nagaramotha, jatamamsi, musta, yavakshara'' and ''chitraka'' should be made then added four times juice of ''changeri'' and cooked with ghee as per ''ghrita siddha''. It is an excellent remedy for hemorrhoids, diarrhea ''grahani, pandu'' (anemia), fever, anorexia, dysuria, prolapsed rectum, distension in the region of urinary bladder, dysentery, voiding of slimy material and pain in the hemorrhoids. It alleviates all the three aggravated ''doshas.'' [230-233]
    
==== ''Sunnishannaka changeri ghrita'' ====
 
==== ''Sunnishannaka changeri ghrita'' ====