Changes

126 bytes added ,  10:21, 25 November 2018
Line 2,759: Line 2,759:     
अवाक्पुष्पी बला दार्वी पृश्निपर्णी त्रिकण्टकः|
 
अवाक्पुष्पी बला दार्वी पृश्निपर्णी त्रिकण्टकः|
 +
 
न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः||२३४||
 
न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः||२३४||
 +
 
कषाय एषां पेष्यास्तु जीवन्ती कटुरोहिणी|
 
कषाय एषां पेष्यास्तु जीवन्ती कटुरोहिणी|
 +
 
पिप्पली पिप्पलीमूलं नागरं सुरदारु च||२३५||
 
पिप्पली पिप्पलीमूलं नागरं सुरदारु च||२३५||
 +
 
कलिङ्गाः शाल्मलं पुष्पं वीरा चन्दनमुत्पलम् |
 
कलिङ्गाः शाल्मलं पुष्पं वीरा चन्दनमुत्पलम् |
 +
 
कट्फलं चित्रको मुस्तं प्रियङ्ग्वतिविषास्थिराः||२३६||
 
कट्फलं चित्रको मुस्तं प्रियङ्ग्वतिविषास्थिराः||२३६||
 +
 
पद्मोत्पलानां किञ्जल्कः समङ्गा सनिदिग्धिका|
 
पद्मोत्पलानां किञ्जल्कः समङ्गा सनिदिग्धिका|
 +
 
बिल्वं मोचरसः पाठा भागाः कर्षसमन्विताः||२३७||
 
बिल्वं मोचरसः पाठा भागाः कर्षसमन्विताः||२३७||
 +
 
चतुष्प्रस्थे शृतं प्रस्थं कषायमवतारयेत्|
 
चतुष्प्रस्थे शृतं प्रस्थं कषायमवतारयेत्|
 +
 
त्रिंशत्पलानि प्रस्थोऽत्र विज्ञेयो द्विपलाधिकः||२३८||
 
त्रिंशत्पलानि प्रस्थोऽत्र विज्ञेयो द्विपलाधिकः||२३८||
 +
 
सुनिषण्णकचाङ्गेर्योः प्रस्थौ द्वौ स्वरसस्य च|
 
सुनिषण्णकचाङ्गेर्योः प्रस्थौ द्वौ स्वरसस्य च|
 +
 
सर्वैरेतैर्यथोद्दिष्टैर्घृतप्रस्थं विपाचयेत्||२३९||
 
सर्वैरेतैर्यथोद्दिष्टैर्घृतप्रस्थं विपाचयेत्||२३९||
 +
 
एतदर्शःस्वतीसारे रक्तस्रावे त्रिदोषजे|
 
एतदर्शःस्वतीसारे रक्तस्रावे त्रिदोषजे|
 +
 
प्रवाहणे गुदभ्रंशे पिच्छासु विविधासु च||२४०||
 
प्रवाहणे गुदभ्रंशे पिच्छासु विविधासु च||२४०||
 +
 
उत्थाने चातिबहुशः शोथशूले गुदाश्रये|
 
उत्थाने चातिबहुशः शोथशूले गुदाश्रये|
 +
 
मूत्रग्रहे मूढवाते मन्देऽग्नावरुचावपि||२४१||
 
मूत्रग्रहे मूढवाते मन्देऽग्नावरुचावपि||२४१||
 +
 
प्रयोज्यं विधिवत् सर्पिर्बलवर्णाग्निवर्धनम्|
 
प्रयोज्यं विधिवत् सर्पिर्बलवर्णाग्निवर्धनम्|
 +
 
विविधेष्वन्नपानेषु केवलं वा निरत्ययम्||२४२||
 
विविधेष्वन्नपानेषु केवलं वा निरत्ययम्||२४२||
 +
 
इति सुनिषण्णकचाङ्गेरीघृतम्|
 
इति सुनिषण्णकचाङ्गेरीघृतम्|
 +
 
avākpuṣpī balā dārvī pṛśniparṇī trikaṇṭakaḥ|
 
avākpuṣpī balā dārvī pṛśniparṇī trikaṇṭakaḥ|
 +
 
nyagrodhodumbarāśvatthaśuṅgāśca dvipalonmitāḥ||234||
 
nyagrodhodumbarāśvatthaśuṅgāśca dvipalonmitāḥ||234||
 +
 
kaṣāya eṣāṃ peṣyāstu jīvantī kaṭurohiṇī|
 
kaṣāya eṣāṃ peṣyāstu jīvantī kaṭurohiṇī|
 +
 
pippalī pippalīmūlaṃ nāgaraṃ suradāru ca||235||
 
pippalī pippalīmūlaṃ nāgaraṃ suradāru ca||235||
 +
 
kaliṅgāḥ śālmalaṃ puṣpaṃ vīrā candanamutpalam |
 
kaliṅgāḥ śālmalaṃ puṣpaṃ vīrā candanamutpalam |
 +
 
kaṭphalaṃ citrako mustaṃ priyaṅgvativiṣāsthirāḥ||236||
 
kaṭphalaṃ citrako mustaṃ priyaṅgvativiṣāsthirāḥ||236||
 +
 
padmotpalānāṃ kiñjalkaḥ samaṅgā sanidigdhikā|
 
padmotpalānāṃ kiñjalkaḥ samaṅgā sanidigdhikā|
 +
 
bilvaṃ mocarasaḥ pāṭhā bhāgāḥ karṣasamanvitāḥ||237||
 
bilvaṃ mocarasaḥ pāṭhā bhāgāḥ karṣasamanvitāḥ||237||
 +
 
catuṣprasthe śṛtaṃ prasthaṃ kaṣāyamavatārayet|
 
catuṣprasthe śṛtaṃ prasthaṃ kaṣāyamavatārayet|
 +
 
triṃśatpalāni prastho’tra vijñeyo dvipalādhikaḥ||238||
 
triṃśatpalāni prastho’tra vijñeyo dvipalādhikaḥ||238||
 +
 
suniṣaṇṇakacāṅgeryoḥ prasthau dvau svarasasya ca|
 
suniṣaṇṇakacāṅgeryoḥ prasthau dvau svarasasya ca|
 +
 
sarvairetairyathoddiṣṭairghṛtaprasthaṃ vipācayet||239||
 
sarvairetairyathoddiṣṭairghṛtaprasthaṃ vipācayet||239||
 +
 
etadarśaḥsvatīsāre raktasrāve tridoṣaje|
 
etadarśaḥsvatīsāre raktasrāve tridoṣaje|
 +
 
pravāhaṇe gudabhraṃśe picchāsu vividhāsu ca||240||
 
pravāhaṇe gudabhraṃśe picchāsu vividhāsu ca||240||
 +
 
utthāne cātibahuśaḥ śothaśūle gudāśraye|
 
utthāne cātibahuśaḥ śothaśūle gudāśraye|
 +
 
mūtragrahe mūḍhavāte mande’gnāvarucāvapi||241||
 
mūtragrahe mūḍhavāte mande’gnāvarucāvapi||241||
 +
 
prayojyaṃ vidhivat sarpirbalavarṇāgnivardhanam|
 
prayojyaṃ vidhivat sarpirbalavarṇāgnivardhanam|
 +
 
vividheṣvannapāneṣu kevalaṃ vā niratyayam||242||
 
vividheṣvannapāneṣu kevalaṃ vā niratyayam||242||
 +
 
iti suniṣaṇṇakacāṅgerīghṛtam|
 
iti suniṣaṇṇakacāṅgerīghṛtam|
 +
 
avAkpuShpI balA dArvI pRushniparNI trikaNTakaH|  
 
avAkpuShpI balA dArvI pRushniparNI trikaNTakaH|  
 +
 
nyagrodhodumbarAshvatthashu~ggAshca dvipalonmitAH||234||  
 
nyagrodhodumbarAshvatthashu~ggAshca dvipalonmitAH||234||  
 +
 
kaShAya eShAM peShyAstu jIvantI kaTurohiNI|  
 
kaShAya eShAM peShyAstu jIvantI kaTurohiNI|  
 +
 
pippalI pippalImUlaM nAgaraM suradAru ca||235||  
 
pippalI pippalImUlaM nAgaraM suradAru ca||235||  
 +
 
kali~ggAH shAlmalaM puShpaM vIrA candanamutpalam [31] |  
 
kali~ggAH shAlmalaM puShpaM vIrA candanamutpalam [31] |  
 +
 
kaTphalaM citrako mustaM priya~ggvativiShAsthirAH||236||  
 
kaTphalaM citrako mustaM priya~ggvativiShAsthirAH||236||  
 +
 
padmotpalAnAM ki~jjalkaH sama~ggA sanidigdhikA|  
 
padmotpalAnAM ki~jjalkaH sama~ggA sanidigdhikA|  
 +
 
bilvaM mocarasaH pAThA bhAgAH karShasamanvitAH||237||  
 
bilvaM mocarasaH pAThA bhAgAH karShasamanvitAH||237||  
 +
 
catuShprasthe shRutaM prasthaM kaShAyamavatArayet|  
 
catuShprasthe shRutaM prasthaM kaShAyamavatArayet|  
 +
 
triMshatpalAni prastho~atra vij~jeyo dvipalAdhikaH||238||  
 
triMshatpalAni prastho~atra vij~jeyo dvipalAdhikaH||238||  
 +
 
suniShaNNakacA~ggeryoH prasthau dvau svarasasya ca|  
 
suniShaNNakacA~ggeryoH prasthau dvau svarasasya ca|  
 +
 
sarvairetairyathoddiShTairghRutaprasthaM vipAcayet||239||  
 
sarvairetairyathoddiShTairghRutaprasthaM vipAcayet||239||  
 +
 
etadarshaHsvatIsAre raktasrAve tridoShaje|  
 
etadarshaHsvatIsAre raktasrAve tridoShaje|  
 +
 
pravAhaNe gudabhraMshe picchAsu vividhAsu ca||240||  
 
pravAhaNe gudabhraMshe picchAsu vividhAsu ca||240||  
 +
 
utthAne cAtibahushaH shothashUle gudAshraye|  
 
utthAne cAtibahushaH shothashUle gudAshraye|  
mUtragrahe mUDhavAte mande~agnAvarucAvapi||241||  
+
 
 +
mUtragrahe mUDhavAte mande~agnAvarucAvapi||241||
 +
 
prayojyaM vidhivat sarpirbalavarNAgnivardhanam|  
 
prayojyaM vidhivat sarpirbalavarNAgnivardhanam|  
 +
 
vividheShvannapAneShu kevalaM vA niratyayam||242||  
 
vividheShvannapAneShu kevalaM vA niratyayam||242||  
 +
 
iti suniShaNNakacA~ggerIghRutam
 
iti suniShaNNakacA~ggerIghRutam
   −
Avakpushpi, balamoola, daruharidra, pithavana, gokshuru and adventitious roots of nyagrodha, udumbara and ashvattha (2 pala each drug) these drugs should be added and boiled till one prastha of water remains. This decoction should be strained through a cloth. In this decoction jivanti, kutaki, pippali, pippalimoola, nagara, devadaru, indrajava, Flower of shalmali, shatavari, rakta chandana, utpala, katphala, chitraka, musta, priyangu, ativisha, sarivan, pollens of padma, utpala, majitha bhatakataiya, bilva, mocharasa and patha. All these drugs should be taken in the quantity of one karsha each and made to a paste.
+
''Avakpushpi, balamoola, daruharidra, pithavana, gokshuru'' and adventitious roots of ''nyagrodha, udumbara'' and ''ashvattha'' (two pala each) - these drugs should be added and boiled till one ''prastha'' of water remains. This decoction should then be strained through a cloth. In this decoction ''jeevanti, kutaki, pippali, pippalimoola, nagara, devadaru, indrajava,'' flower of ''shalmali, shatavari, rakta chandana, utpala, katphala, chitraka, musta, priyangu, ativisha, sarivana,'' pollens of ''padma, utpala, majitha bhatakataiya, bilva, mocharasa'' and ''patha''. All these drugs should be taken in the quantity of one ''karsha'' each and made to a paste.
The juice of changari in the above recipe should be added four times the quan¬tity of ghee because this portion does not contain any other liquid sunishanyaka changeri ghrita.
+
 
The above mentioned decoction and paste should be added with the juice of sunijannaka and changeri, two prasthas of each and one prastha of ghee, and cooked. This medicated ghee cures hemorrhoids, diarrhea, bleeding caused by the aggravation of all the three doshas, dysentery, voiding of different types of slimy material, prolapsed rectum, urge for motion, edema and pain in anal region, suppression and anorexia.  This medicated ghee helps in the promotion of strength, complexion and digestive power. This medicated ghee is harmless, and it can be administered alone or along with different types of food for digestion and strength. [235-242]
+
The juice of ''changari'' in the above recipe should be added four times the quantity of ghee because this portion does not contain any other liquid ''sunishanyaka changeri ghrita''.
 +
 
 +
The above mentioned decoction and paste should be added with the juice of ''sunijannaka'' and ''changeri'', two ''prasthas'' of each and one ''prastha'' of ghee, and cooked. This medicated ghee cures hemorrhoids, diarrhea, bleeding caused by the aggravation of all the three ''doshas'', dysentery, voiding of different types of slimy material, prolapsed rectum, urge for motion, edema and pain in anal region, suppression and anorexia.  This medicated ghee helps in the promotion of strength, complexion and digestive power. This medicated ghee is harmless, and it can be administered alone or along with different types of food for digestion and strength. [235-242]
    
==== Different foods in ''arsha'' ====
 
==== Different foods in ''arsha'' ====