Changes

65 bytes added ,  10:11, 25 November 2018
Line 2,901: Line 2,901:     
अर्शसां द्विविधं जन्म पृथगायतनानि च|
 
अर्शसां द्विविधं जन्म पृथगायतनानि च|
 +
 
स्थान संस्थानलिङ्गानि साध्यासाध्यविनिश्चयः||२४९||
 
स्थान संस्थानलिङ्गानि साध्यासाध्यविनिश्चयः||२४९||
    
अभ्यङ्गाः स्वेदनं धूमाः सावगाहाः प्रलेपनाः|
 
अभ्यङ्गाः स्वेदनं धूमाः सावगाहाः प्रलेपनाः|
 +
 
शोणितस्यावसेकश्च योगा दीपनपाचनाः||२५०||
 
शोणितस्यावसेकश्च योगा दीपनपाचनाः||२५०||
    
पानान्न विधिरग्र्यश्च वातवर्चोऽनुलोमनः|
 
पानान्न विधिरग्र्यश्च वातवर्चोऽनुलोमनः|
 +
 
योगाः संशमनीयाश्च सर्पींषि विविधानि च||२५१||
 
योगाः संशमनीयाश्च सर्पींषि विविधानि च||२५१||
    
बस्तयस्तक्रयोगाश्च वरारिष्टाः सशर्कराः|
 
बस्तयस्तक्रयोगाश्च वरारिष्टाः सशर्कराः|
 +
 
शुष्काणामर्शसां शस्ताः स्राविणां लक्षणानि च||२५२||
 
शुष्काणामर्शसां शस्ताः स्राविणां लक्षणानि च||२५२||
    
द्विविधं सानुबन्धानां तेषां चेष्टं यदौषधम्|
 
द्विविधं सानुबन्धानां तेषां चेष्टं यदौषधम्|
 +
 
रक्त सङ्ग्रहणाः क्वाथाः पेष्याश्च विविधात्मकाः||२५३||
 
रक्त सङ्ग्रहणाः क्वाथाः पेष्याश्च विविधात्मकाः||२५३||
    
स्नेहाहार विधिश्चाग्र्यो योगाश्च प्रतिसारणाः|
 
स्नेहाहार विधिश्चाग्र्यो योगाश्च प्रतिसारणाः|
 +
 
प्रक्षालनावगाहाश्च प्रदेहाः सेचनानि च||२५४||
 
प्रक्षालनावगाहाश्च प्रदेहाः सेचनानि च||२५४||
    
अतिवृत्तस्य रक्तस्य विधातव्यं यदौषधम्|
 
अतिवृत्तस्य रक्तस्य विधातव्यं यदौषधम्|
 +
 
तत्सर्वमिह निर्दिष्टं गुदजानां चिकित्सिते||२५५||
 
तत्सर्वमिह निर्दिष्टं गुदजानां चिकित्सिते||२५५||
   Line 2,924: Line 2,931:     
arśasāṃ dvividhaṃ janma pṛthagāyatanāni ca|
 
arśasāṃ dvividhaṃ janma pṛthagāyatanāni ca|
 +
 
sthāna saṃsthānaliṅgāni sādhyāsādhyaviniścayaḥ||249||
 
sthāna saṃsthānaliṅgāni sādhyāsādhyaviniścayaḥ||249||
    
abhyaṅgāḥ svedanaṃ dhūmāḥ sāvagāhāḥ pralepanāḥ|
 
abhyaṅgāḥ svedanaṃ dhūmāḥ sāvagāhāḥ pralepanāḥ|
 +
 
śoṇitasyāvasekaśca yogā dīpanapācanāḥ||250||
 
śoṇitasyāvasekaśca yogā dīpanapācanāḥ||250||
    
pānānna vidhiragryaśca vātavarco’nulomanaḥ|
 
pānānna vidhiragryaśca vātavarco’nulomanaḥ|
 +
 
yogāḥ saṃśamanīyāśca sarpīṃṣi vividhāni ca||251||
 
yogāḥ saṃśamanīyāśca sarpīṃṣi vividhāni ca||251||
    
bastayastakrayogāśca varāriṣṭāḥ saśarkarāḥ|
 
bastayastakrayogāśca varāriṣṭāḥ saśarkarāḥ|
 +
 
śuṣkāṇāmarśasāṃ śastāḥ srāviṇāṃ lakṣaṇāni ca||252||
 
śuṣkāṇāmarśasāṃ śastāḥ srāviṇāṃ lakṣaṇāni ca||252||
    
dvividhaṃ sānubandhānāṃ teṣāṃ ceṣṭaṃ yadauṣadham|
 
dvividhaṃ sānubandhānāṃ teṣāṃ ceṣṭaṃ yadauṣadham|
 +
 
rakta saṅgrahaṇāḥ kvāthāḥ peṣyāśca vividhātmakāḥ||253||
 
rakta saṅgrahaṇāḥ kvāthāḥ peṣyāśca vividhātmakāḥ||253||
    
snehāhāra vidhiścāgryo yogāśca pratisāraṇāḥ|
 
snehāhāra vidhiścāgryo yogāśca pratisāraṇāḥ|
 +
 
prakṣālanāvagāhāśca pradehāḥ secanāni ca||254||
 
prakṣālanāvagāhāśca pradehāḥ secanāni ca||254||
    
ativṛttasya raktasya vidhātavyaṃ yadauṣadham|
 
ativṛttasya raktasya vidhātavyaṃ yadauṣadham|
 +
 
tatsarvamiha nirdiṣṭaṃ gudajānāṃ cikitsite||255||
 
tatsarvamiha nirdiṣṭaṃ gudajānāṃ cikitsite||255||
   Line 2,947: Line 2,961:     
arshasAM dvividhaM janma pRuthagAyatanAni ca|  
 
arshasAM dvividhaM janma pRuthagAyatanAni ca|  
 +
 
sthAnasaMsthAnali~ggAni sAdhyAsAdhyavinishcayaH||249||  
 
sthAnasaMsthAnali~ggAni sAdhyAsAdhyavinishcayaH||249||  
    
abhya~ggAH svedanaM dhUmAH sAvagAhAH pralepanAH|  
 
abhya~ggAH svedanaM dhUmAH sAvagAhAH pralepanAH|  
 +
 
shoNitasyAvasekashca yogA dIpanapAcanAH||250||  
 
shoNitasyAvasekashca yogA dIpanapAcanAH||250||  
    
pAnAnnavidhiragryashca vAtavarco~anulomanaH|  
 
pAnAnnavidhiragryashca vAtavarco~anulomanaH|  
 +
 
yogAH saMshamanIyAshca sarpIMShi vividhAni ca||251||  
 
yogAH saMshamanIyAshca sarpIMShi vividhAni ca||251||  
    
bastayastakrayogAshca varAriShTAH sasharkarAH|  
 
bastayastakrayogAshca varAriShTAH sasharkarAH|  
 +
 
shuShkANAmarshasAM [32] shastAH srAviNAM lakShaNAni ca||252||  
 
shuShkANAmarshasAM [32] shastAH srAviNAM lakShaNAni ca||252||  
    
dvividhaM sAnubandhAnAM teShAM ceShTaM yadauShadham|  
 
dvividhaM sAnubandhAnAM teShAM ceShTaM yadauShadham|  
 +
 
raktasa~ggrahaNAH kvAthAH peShyAshca vividhAtmakAH||253||  
 
raktasa~ggrahaNAH kvAthAH peShyAshca vividhAtmakAH||253||  
    
snehAhAravidhishcAgryo yogAshca pratisAraNAH|  
 
snehAhAravidhishcAgryo yogAshca pratisAraNAH|  
 +
 
prakShAlanAvagAhAshca pradehAH secanAni ca||254||  
 
prakShAlanAvagAhAshca pradehAH secanAni ca||254||  
   −
ativRuttasya raktasya vidhAtavyaM yadauShadham|  
+
ativRuttasya raktasya vidhAtavyaM yadauShadham|
 +
 
tatsarvamiha nirdiShTaM gudajAnAM cikitsite||255||
 
tatsarvamiha nirdiShTaM gudajAnAM cikitsite||255||
   −
Following points are discussed in detail in this chapter of treatment of hemorrhoids.
+
Following points are discussed in detail in this chapter of treatment of hemorrhoids:
#The disease arsha is produced by two different causes like congenital and acquired.  
+
#The disease ''arsha'' is produced by two different causes like congenital and acquired.  
 
#Different locations, appearance, size, shape and signs as well as symptoms were described in detail.  
 
#Different locations, appearance, size, shape and signs as well as symptoms were described in detail.  
#The prognosis of the arsha in the form of curable and non-curable.  
+
#The prognosis of the ''arsha'' in the form of curable and non-curable.  
 
#Different recipes for massage, fomentation, fumigation, sitz bath, external or topical application, blood-letting and digestive stimulation and laxatives.  
 
#Different recipes for massage, fomentation, fumigation, sitz bath, external or topical application, blood-letting and digestive stimulation and laxatives.  
#The most useful modes of taking different herbal herbo-mineral drinks and prepared food for patients of arsha;  
+
#The most useful modes of taking different herbal herbo-mineral drinks and prepared food for patients of ''arsha'';  
#Many recipes for the downward movement of flatus and stool to control the vitiation of vata dosha.  
+
#Many recipes for the downward movement of flatus and stool to control the vitiation of ''vata dosha''.  
#Dosha alleviating recipes as per doshic involvement.  
+
#''Dosha'' alleviating recipes as per doshic involvement.  
 
#Different types of medicated ghee.  
 
#Different types of medicated ghee.  
 
#Recipes of medicated enemas
 
#Recipes of medicated enemas
#The use of butter-milk and its importance in mandagni patients.  
+
#The use of butter-milk and its importance in ''mandagni'' patients.  
#Excellent arishtas including sharkaraarishta (arishta adding sugar instead of jaggary).  
+
#Excellent ''arishtas'' including ''sharkaraarishta'' (''arishta'' adding sugar instead of jaggary).  
 
#The wholesome regimens for dry type of hemorrhoids.  
 
#The wholesome regimens for dry type of hemorrhoids.  
 
#The signs and symptoms of bleeding hemorrhoids.  
 
#The signs and symptoms of bleeding hemorrhoids.  
#Two different types of anubandhas (secondary aggravation of doshas) and their appropriate remedies;  
+
#Two different types of ''anubandhas'' (secondary aggravation of ''doshas'') and their appropriate remedies;  
 
#Hemostatic decoctions to stop bleeding in hemorrhoids.  
 
#Hemostatic decoctions to stop bleeding in hemorrhoids.  
 
#Preparation and uses of different types of pastes for local application in hemorrhoids.  
 
#Preparation and uses of different types of pastes for local application in hemorrhoids.