Changes

29 bytes removed ,  08:39, 26 September 2018
Line 2,874: Line 2,874:     
तत्र श्लोकाः-
 
तत्र श्लोकाः-
 +
 
अर्शसां द्विविधं जन्म पृथगायतनानि च|
 
अर्शसां द्विविधं जन्म पृथगायतनानि च|
 
स्थान संस्थानलिङ्गानि साध्यासाध्यविनिश्चयः||२४९||
 
स्थान संस्थानलिङ्गानि साध्यासाध्यविनिश्चयः||२४९||
 +
 
अभ्यङ्गाः स्वेदनं धूमाः सावगाहाः प्रलेपनाः|
 
अभ्यङ्गाः स्वेदनं धूमाः सावगाहाः प्रलेपनाः|
 
शोणितस्यावसेकश्च योगा दीपनपाचनाः||२५०||
 
शोणितस्यावसेकश्च योगा दीपनपाचनाः||२५०||
 +
 
पानान्न विधिरग्र्यश्च वातवर्चोऽनुलोमनः|
 
पानान्न विधिरग्र्यश्च वातवर्चोऽनुलोमनः|
 
योगाः संशमनीयाश्च सर्पींषि विविधानि च||२५१||
 
योगाः संशमनीयाश्च सर्पींषि विविधानि च||२५१||
 +
 
बस्तयस्तक्रयोगाश्च वरारिष्टाः सशर्कराः|
 
बस्तयस्तक्रयोगाश्च वरारिष्टाः सशर्कराः|
 
शुष्काणामर्शसां शस्ताः स्राविणां लक्षणानि च||२५२||
 
शुष्काणामर्शसां शस्ताः स्राविणां लक्षणानि च||२५२||
 +
 
द्विविधं सानुबन्धानां तेषां चेष्टं यदौषधम्|
 
द्विविधं सानुबन्धानां तेषां चेष्टं यदौषधम्|
 
रक्त सङ्ग्रहणाः क्वाथाः पेष्याश्च विविधात्मकाः||२५३||
 
रक्त सङ्ग्रहणाः क्वाथाः पेष्याश्च विविधात्मकाः||२५३||
 +
 
स्नेहाहार विधिश्चाग्र्यो योगाश्च प्रतिसारणाः|
 
स्नेहाहार विधिश्चाग्र्यो योगाश्च प्रतिसारणाः|
 
प्रक्षालनावगाहाश्च प्रदेहाः सेचनानि च||२५४||
 
प्रक्षालनावगाहाश्च प्रदेहाः सेचनानि च||२५४||
 +
 
अतिवृत्तस्य रक्तस्य विधातव्यं यदौषधम्|
 
अतिवृत्तस्य रक्तस्य विधातव्यं यदौषधम्|
 
तत्सर्वमिह निर्दिष्टं गुदजानां चिकित्सिते||२५५||
 
तत्सर्वमिह निर्दिष्टं गुदजानां चिकित्सिते||२५५||
 +
 
tatra ślokāḥ-
 
tatra ślokāḥ-
 +
 
arśasāṃ dvividhaṃ janma pṛthagāyatanāni ca|
 
arśasāṃ dvividhaṃ janma pṛthagāyatanāni ca|
 
sthāna saṃsthānaliṅgāni sādhyāsādhyaviniścayaḥ||249||
 
sthāna saṃsthānaliṅgāni sādhyāsādhyaviniścayaḥ||249||
 +
 
abhyaṅgāḥ svedanaṃ dhūmāḥ sāvagāhāḥ pralepanāḥ|
 
abhyaṅgāḥ svedanaṃ dhūmāḥ sāvagāhāḥ pralepanāḥ|
 
śoṇitasyāvasekaśca yogā dīpanapācanāḥ||250||
 
śoṇitasyāvasekaśca yogā dīpanapācanāḥ||250||
 +
 
pānānna vidhiragryaśca vātavarco’nulomanaḥ|
 
pānānna vidhiragryaśca vātavarco’nulomanaḥ|
 
yogāḥ saṃśamanīyāśca sarpīṃṣi vividhāni ca||251||
 
yogāḥ saṃśamanīyāśca sarpīṃṣi vividhāni ca||251||
 +
 
bastayastakrayogāśca varāriṣṭāḥ saśarkarāḥ|
 
bastayastakrayogāśca varāriṣṭāḥ saśarkarāḥ|
 
śuṣkāṇāmarśasāṃ śastāḥ srāviṇāṃ lakṣaṇāni ca||252||
 
śuṣkāṇāmarśasāṃ śastāḥ srāviṇāṃ lakṣaṇāni ca||252||
 +
 
dvividhaṃ sānubandhānāṃ teṣāṃ ceṣṭaṃ yadauṣadham|
 
dvividhaṃ sānubandhānāṃ teṣāṃ ceṣṭaṃ yadauṣadham|
 
rakta saṅgrahaṇāḥ kvāthāḥ peṣyāśca vividhātmakāḥ||253||
 
rakta saṅgrahaṇāḥ kvāthāḥ peṣyāśca vividhātmakāḥ||253||
 +
 
snehāhāra vidhiścāgryo yogāśca pratisāraṇāḥ|
 
snehāhāra vidhiścāgryo yogāśca pratisāraṇāḥ|
 
prakṣālanāvagāhāśca pradehāḥ secanāni ca||254||
 
prakṣālanāvagāhāśca pradehāḥ secanāni ca||254||
 +
 
ativṛttasya raktasya vidhātavyaṃ yadauṣadham|
 
ativṛttasya raktasya vidhātavyaṃ yadauṣadham|
 
tatsarvamiha nirdiṣṭaṃ gudajānāṃ cikitsite||255||
 
tatsarvamiha nirdiṣṭaṃ gudajānāṃ cikitsite||255||
 +
 
tatra shlokAH-  
 
tatra shlokAH-  
 +
 
arshasAM dvividhaM janma pRuthagAyatanAni ca|  
 
arshasAM dvividhaM janma pRuthagAyatanAni ca|  
 
sthAnasaMsthAnali~ggAni sAdhyAsAdhyavinishcayaH||249||  
 
sthAnasaMsthAnali~ggAni sAdhyAsAdhyavinishcayaH||249||  
 +
 
abhya~ggAH svedanaM dhUmAH sAvagAhAH pralepanAH|  
 
abhya~ggAH svedanaM dhUmAH sAvagAhAH pralepanAH|  
 
shoNitasyAvasekashca yogA dIpanapAcanAH||250||  
 
shoNitasyAvasekashca yogA dIpanapAcanAH||250||  
 +
 
pAnAnnavidhiragryashca vAtavarco~anulomanaH|  
 
pAnAnnavidhiragryashca vAtavarco~anulomanaH|  
 
yogAH saMshamanIyAshca sarpIMShi vividhAni ca||251||  
 
yogAH saMshamanIyAshca sarpIMShi vividhAni ca||251||  
 +
 
bastayastakrayogAshca varAriShTAH sasharkarAH|  
 
bastayastakrayogAshca varAriShTAH sasharkarAH|  
 
shuShkANAmarshasAM [32] shastAH srAviNAM lakShaNAni ca||252||  
 
shuShkANAmarshasAM [32] shastAH srAviNAM lakShaNAni ca||252||  
 +
 
dvividhaM sAnubandhAnAM teShAM ceShTaM yadauShadham|  
 
dvividhaM sAnubandhAnAM teShAM ceShTaM yadauShadham|  
 
raktasa~ggrahaNAH kvAthAH peShyAshca vividhAtmakAH||253||  
 
raktasa~ggrahaNAH kvAthAH peShyAshca vividhAtmakAH||253||  
 +
 
snehAhAravidhishcAgryo yogAshca pratisAraNAH|  
 
snehAhAravidhishcAgryo yogAshca pratisAraNAH|  
 
prakShAlanAvagAhAshca pradehAH secanAni ca||254||  
 
prakShAlanAvagAhAshca pradehAH secanAni ca||254||  
 +
 
ativRuttasya raktasya vidhAtavyaM yadauShadham|  
 
ativRuttasya raktasya vidhAtavyaM yadauShadham|  
 
tatsarvamiha nirdiShTaM gudajAnAM cikitsite||255||
 
tatsarvamiha nirdiShTaM gudajAnAM cikitsite||255||
    
Following points are discussed in detail in this chapter of treatment of hemorrhoids.  
 
Following points are discussed in detail in this chapter of treatment of hemorrhoids.  
1. The disease arsha is produced by two different causes like congenital and acquired.  
+
#The disease arsha is produced by two different causes like congenital and acquired.  
2. Different locations, appearance, size, shape and signs as well as symptoms were described in detail.  
+
#Different locations, appearance, size, shape and signs as well as symptoms were described in detail.  
3. The prognosis of the arsha in the form of curable and non-curable.  
+
#The prognosis of the arsha in the form of curable and non-curable.  
4. Different recipes for massage, fomentation, fumigation, sitz bath, external or topical application, blood-letting and digestive stimulation and laxatives.  
+
#Different recipes for massage, fomentation, fumigation, sitz bath, external or topical application, blood-letting and digestive stimulation and laxatives.  
5. The most useful modes of taking different herbal herbo-mineral drinks and prepared food for patients of arsha;  
+
#The most useful modes of taking different herbal herbo-mineral drinks and prepared food for patients of arsha;  
6. Many recipes for the downward movement of flatus and stool to control the vitiation of vata dosha.  
+
#Many recipes for the downward movement of flatus and stool to control the vitiation of vata dosha.  
7. Dosha alleviating recipes as per doshic involvement.  
+
#Dosha alleviating recipes as per doshic involvement.  
8. Different types of medicated ghee.  
+
#Different types of medicated ghee.  
9. Recipes of medicated enemas
+
#Recipes of medicated enemas
10. The use of butter-milk and its importance in mandagni patients.  
+
#The use of butter-milk and its importance in mandagni patients.  
11. Excellent arishtas including sharkaraarishta (arishta adding sugar instead of jaggary).  
+
#Excellent arishtas including sharkaraarishta (arishta adding sugar instead of jaggary).  
12. The wholesome regimens for dry type of hemorrhoids.  
+
#The wholesome regimens for dry type of hemorrhoids.  
13. The signs and symptoms of bleeding hemorrhoids.  
+
#The signs and symptoms of bleeding hemorrhoids.  
14. Two different types of anubandhas (secondary aggravation of doshas) and their appropriate remedies;  
+
#Two different types of anubandhas (secondary aggravation of doshas) and their appropriate remedies;  
15. Hemostatic decoctions to stop bleeding in hemorrhoids.  
+
#Hemostatic decoctions to stop bleeding in hemorrhoids.  
16. Preparation and uses of different types of pastes for local application in hemorrhoids.  
+
#Preparation and uses of different types of pastes for local application in hemorrhoids.  
17. Excellent modes of giving oleation therapy and food.  
+
#Excellent modes of giving oleation therapy and food.  
18. The different recipes used for rubbing on the hemorrhoids mass.  
+
#The different recipes used for rubbing on the hemorrhoids mass.  
19. Many recipes for washing or local cleaning of perianal region, sitz bath, ointment and sprinkling on hemorrhoids.  
+
#Many recipes for washing or local cleaning of perianal region, sitz bath, ointment and sprinkling on hemorrhoids.  
20. The remedies in cases of excessive bleeding in hemorrhoids. [249-255]  
+
#The remedies in cases of excessive bleeding in hemorrhoids. [249-255]
    
==== Colophon ====
 
==== Colophon ====