Changes

51 bytes added ,  13:06, 8 September 2018
Line 1,500: Line 1,500:  
बर्हि तित्तिरि लावानां रसानम्लान् सुसंस्कृतान्|
 
बर्हि तित्तिरि लावानां रसानम्लान् सुसंस्कृतान्|
 
दक्षाणां वर्तकानां च दद्याद्विड्वातसङ्ग्रहे||१२१||
 
दक्षाणां वर्तकानां च दद्याद्विड्वातसङ्ग्रहे||१२१||
 +
 
barhi tittiri lāvānāṃ rasānamlān susaṃskṛtān|
 
barhi tittiri lāvānāṃ rasānamlān susaṃskṛtān|
 
dakṣāṇāṃ vartakānāṃ ca dadyādviḍvātasaṅgrahe||121||
 
dakṣāṇāṃ vartakānāṃ ca dadyādviḍvātasaṅgrahe||121||
 +
 
barhitittirilAvAnAM rasAnamlAn susaMskRutAn|  
 
barhitittirilAvAnAM rasAnamlAn susaMskRutAn|  
 
dakShANAM vartakAnAM ca dadyAdviDvAtasa~ggrahe||121||  
 
dakShANAM vartakAnAM ca dadyAdviDvAtasa~ggrahe||121||  
The meat-soup of peacock, partridge, grey quail, cock and bustard quail which is sour and well sizzled relieves obstruction of stool and flatus. [121]
+
 
Leafy vegetables:
+
The meat-soup of ''peacock, partridge, grey quail, chicken'' and ''bustard quail'' which is sour and well sizzled relieves obstruction of stool and flatus. [121]
 +
 
 +
==== Leafy vegetables ====
 +
 
 
त्रिवृद्दन्तीपलाशानां चाङ्गेर्याश्चित्रकस्य च|
 
त्रिवृद्दन्तीपलाशानां चाङ्गेर्याश्चित्रकस्य च|
 
यमके भर्जितं दद्याच्छाकं दधि समन्वितम्||१२२||
 
यमके भर्जितं दद्याच्छाकं दधि समन्वितम्||१२२||
 +
 
उपोदिकां तण्डुलीयं वीरां वास्तुक पल्लवान्|
 
उपोदिकां तण्डुलीयं वीरां वास्तुक पल्लवान्|
 
सुवर्चलां सलोणीकां यव शाकमवल्गुजम्||१२३||
 
सुवर्चलां सलोणीकां यव शाकमवल्गुजम्||१२३||
 +
 
काकमाचीं रुहापत्रं महापत्रं तथाऽम्लिकाम्|
 
काकमाचीं रुहापत्रं महापत्रं तथाऽम्लिकाम्|
 
जीवन्तीं शटिशाकं च शाकं गृञ्जनकस्य च||१२४||
 
जीवन्तीं शटिशाकं च शाकं गृञ्जनकस्य च||१२४||
 +
 
दधि दाडिम सिद्धानि यमके भर्जितानि च|
 
दधि दाडिम सिद्धानि यमके भर्जितानि च|
 
धान्य नागर युक्तानि शाकान्येतानि दापयेत्||१२५||
 
धान्य नागर युक्तानि शाकान्येतानि दापयेत्||१२५||
 +
 
trivṛddantīpalāśānāṃ cāṅgeryāścitrakasya ca|
 
trivṛddantīpalāśānāṃ cāṅgeryāścitrakasya ca|
 
yamake bharjitaṃ dadyācchākaṃ dadhi samanvitam||122||
 
yamake bharjitaṃ dadyācchākaṃ dadhi samanvitam||122||
 +
 
upodikāṃ taṇḍulīyaṃ vīrāṃ vāstuka pallavān|
 
upodikāṃ taṇḍulīyaṃ vīrāṃ vāstuka pallavān|
 
suvarcalāṃ saloṇīkāṃ yava śākamavalgujam||123||
 
suvarcalāṃ saloṇīkāṃ yava śākamavalgujam||123||
 +
 
kākamācīṃ ruhāpatraṃ mahāpatraṃ tathā’mlikām|
 
kākamācīṃ ruhāpatraṃ mahāpatraṃ tathā’mlikām|
 
jīvantīṃ śaṭiśākaṃ ca śākaṃ gṛñjanakasya ca||124||
 
jīvantīṃ śaṭiśākaṃ ca śākaṃ gṛñjanakasya ca||124||
 +
 
dadhi dāḍima siddhāni yamake bharjitāni ca|
 
dadhi dāḍima siddhāni yamake bharjitāni ca|
 
dhānya nāgara yuktāni śākānyetāni dāpayet||125||
 
dhānya nāgara yuktāni śākānyetāni dāpayet||125||
 +
 
trivRuddantIpalAshAnAM cA~ggeryAshcitrakasya ca|  
 
trivRuddantIpalAshAnAM cA~ggeryAshcitrakasya ca|  
 
yamake bharjitaM dadyAcchAkaM dadhisamanvitam||122||  
 
yamake bharjitaM dadyAcchAkaM dadhisamanvitam||122||  
 +
 
upodikAM taNDulIyaM vIrAM vAstukapallavAn|  
 
upodikAM taNDulIyaM vIrAM vAstukapallavAn|  
 
suvarcalAM saloNIkAM yavashAkamavalgujam||123||  
 
suvarcalAM saloNIkAM yavashAkamavalgujam||123||  
 +
 
kAkamAcIM ruhApatraM mahApatraM tathA~amlikAm|  
 
kAkamAcIM ruhApatraM mahApatraM tathA~amlikAm|  
jIvantIM shaTishAkaM ca shAkaM gRu~jjanakasya ca||124||  
+
jIvantIM shaTishAkaM ca shAkaM gRu~jjanakasya ca||124||
 +
 
dadhidADimasiddhAni yamake bharjitAni ca|  
 
dadhidADimasiddhAni yamake bharjitAni ca|  
 
dhAnyanAgarayuktAni shAkAnyetAni dApayet||125||  
 
dhAnyanAgarayuktAni shAkAnyetAni dApayet||125||  
   −
The leaves of trivrit (Operculina terpentum), danti (Beliospermum montenum), palash (Butea monosperma), changari (Oxalis corniculata) and chitraka (plumbego Zylanicum) should be fried with ghee and oil. This should be given along with curd to the patient of hemorrhoids.
+
The leaves of ''trivrita'' (Operculina terpentum), danti (Beliospermum montenum), palash (Butea monosperma), changari (Oxalis corniculata) and chitraka (plumbego Zylanicum) should be fried with ghee and oil. This should be given along with curd to the patient of hemorrhoids.
 +
 
 
The leaves of upodika, tanduliya, vira, vastuka, suvarchala (one kind of salt) yava, avalguja, kakamachi (Solanum nigrum), ruhupatra, mahapatra, amlika, jivanti (Leptadenia reticulata), shati (Hedychium spicatium) and gunjanaka (Abrus pricatorius) should be cooked with curd and fried with ghee as well as oil. This should be given to the patient suffering from hemorrhoids mixed with dhaniya (Coriandrum sativum) and nagara (Zingiber officinalis). [122-125]
 
The leaves of upodika, tanduliya, vira, vastuka, suvarchala (one kind of salt) yava, avalguja, kakamachi (Solanum nigrum), ruhupatra, mahapatra, amlika, jivanti (Leptadenia reticulata), shati (Hedychium spicatium) and gunjanaka (Abrus pricatorius) should be cooked with curd and fried with ghee as well as oil. This should be given to the patient suffering from hemorrhoids mixed with dhaniya (Coriandrum sativum) and nagara (Zingiber officinalis). [122-125]
   −
Use of meat:
+
==== Use of meat ====
 +
 
 
गोधालोपाक मार्जार श्वाविदुष्ट्रगवामपि|
 
गोधालोपाक मार्जार श्वाविदुष्ट्रगवामपि|
 
कूर्म शल्लकयोश्चैव साधयेच्छाकवद्रसान्||१२६||
 
कूर्म शल्लकयोश्चैव साधयेच्छाकवद्रसान्||१२६||