Changes

88 bytes added ,  12:31, 8 September 2018
Line 1,186: Line 1,186:  
शटी पलाश सिद्धां वा पिप्पल्या नागरेण वा|
 
शटी पलाश सिद्धां वा पिप्पल्या नागरेण वा|
 
दद्याद्यवागूं तक्राम्लां मरिचैरवचूर्णिताम्||९२||
 
दद्याद्यवागूं तक्राम्लां मरिचैरवचूर्णिताम्||९२||
 +
 
śaṭī palāśa siddhāṃ vā pippalyā nāgareṇa vā|
 
śaṭī palāśa siddhāṃ vā pippalyā nāgareṇa vā|
 
dadyādyavāgūṃ takrāmlāṃ maricairavacūrṇitām||92||
 
dadyādyavāgūṃ takrāmlāṃ maricairavacūrṇitām||92||
 +
 
shaTIpalAshasiddhAM vA pippalyA nAgareNa vA|  
 
shaTIpalAshasiddhAM vA pippalyA nAgareNa vA|  
 
dadyAdyavAgUM takrAmlAM maricairavacUrNitAm||92||  
 
dadyAdyavAgUM takrAmlAM maricairavacUrNitAm||92||  
Thick gruel prepared by pippali (Piper longum) and nagara (Zingiber officinale) made sour by adding buttur-milk and sprinkled with the powder of maricha (Piper nigrum) is useful. [92]
+
 
 +
Thick gruel prepared by ''pippali'' (Piper longum) and ''nagara'' (Zingiber officinale) made sour by adding buttermilk and sprinkled with the powder of ''maricha'' (Piper nigrum) is useful. [92]
    
शुष्क मूलक यूषं वा यूषं कौलत्थमेव वा|
 
शुष्क मूलक यूषं वा यूषं कौलत्थमेव वा|
 
दधित्थ बिल्व यूषं वा सकुलत्थमकुष्ठकम्||९३||
 
दधित्थ बिल्व यूषं वा सकुलत्थमकुष्ठकम्||९३||
 +
 
छागलं वा रसं दद्याद्यूषैरेभिर्विमिश्रितम्|
 
छागलं वा रसं दद्याद्यूषैरेभिर्विमिश्रितम्|
 
लावादीनां फलाम्लं वा सतक्रं ग्राहिभिर्युतम्||९४||
 
लावादीनां फलाम्लं वा सतक्रं ग्राहिभिर्युतम्||९४||
 +
 
रक्तशालिर्महाशालिः कलमो लाङ्गलः सितः|
 
रक्तशालिर्महाशालिः कलमो लाङ्गलः सितः|
 
शारदः षष्टिकश्चैव स्यादन्नविधिरर्शसाम्||९५||
 
शारदः षष्टिकश्चैव स्यादन्नविधिरर्शसाम्||९५||
 +
 
इत्युक्तो भिन्नशकृतामर्शसां च क्रियाक्रमः|९६|
 
इत्युक्तो भिन्नशकृतामर्शसां च क्रियाक्रमः|९६|
 +
 
śuṣka mūlaka yūṣaṃ vā yūṣaṃ kaulatthameva vā|
 
śuṣka mūlaka yūṣaṃ vā yūṣaṃ kaulatthameva vā|
 
dadhittha bilva yūṣaṃ vā sakulatthamakuṣṭhakam||93||
 
dadhittha bilva yūṣaṃ vā sakulatthamakuṣṭhakam||93||
 +
 
chāgalaṃ vā rasaṃ dadyādyūṣairebhirvimiśritam|
 
chāgalaṃ vā rasaṃ dadyādyūṣairebhirvimiśritam|
 
lāvādīnāṃ phalāmlaṃ vā satakraṃ grāhibhiryutam||94||
 
lāvādīnāṃ phalāmlaṃ vā satakraṃ grāhibhiryutam||94||
 +
 
raktaśālirmahāśāliḥ kalamo lāṅgalaḥ sitaḥ|
 
raktaśālirmahāśāliḥ kalamo lāṅgalaḥ sitaḥ|
 
śāradaḥ ṣaṣṭikaścaiva syādannavidhirarśasām||95||
 
śāradaḥ ṣaṣṭikaścaiva syādannavidhirarśasām||95||
 +
 
ityukto bhinnaśakṛtāmarśasāṃ ca kriyākramaḥ|96|
 
ityukto bhinnaśakṛtāmarśasāṃ ca kriyākramaḥ|96|
 +
 
shuShkamUlakayUShaM vA yUShaM kaulatthameva vA|  
 
shuShkamUlakayUShaM vA yUShaM kaulatthameva vA|  
 
dadhitthabilvayUShaM vA sakulatthamakuShThakam||93||  
 
dadhitthabilvayUShaM vA sakulatthamakuShThakam||93||  
 +
 
chAgalaM vA rasaM [11] dadyAdyUShairebhirvimishritam|  
 
chAgalaM vA rasaM [11] dadyAdyUShairebhirvimishritam|  
 
lAvAdInAM phalAmlaM vA satakraM grAhibhiryutam||94||  
 
lAvAdInAM phalAmlaM vA satakraM grAhibhiryutam||94||  
 +
 
raktashAlirmahAshAliH kalamo lA~ggalaH sitaH|  
 
raktashAlirmahAshAliH kalamo lA~ggalaH sitaH|  
 
shAradaH ShaShTikashcaiva syAdannavidhirarshasAm||95||  
 
shAradaH ShaShTikashcaiva syAdannavidhirarshasAm||95||  
 +
 
ityukto bhinnashakRutAmarshasAM ca kriyAkramaH|96|
 
ityukto bhinnashakRutAmarshasAM ca kriyAkramaH|96|
Vegetable soup prepared from dried radish or kulattha (Dolichous biflorus) or combination of kapittha (Limonia acidissima), bilva (Aegle marmelons), Kulattha (Dolichous biflorus) and makushtka (Vigna aconitifolia) is useful for hemorrhoids. These soups can be added with the soup of goat-meat. The soup of the meat of lava, etc. added with the juice of sour fruit, butter-milk should be given to such a patient. [93-94]
     −
Rakta shali, mahashali, kalama, langala, sita, sharad and jshasthik types of rice can be given as food to the patient suffe¬ring from hemorrhoids. Thus, the therapeutic measures for the patients of hemorrhoids having loose motions are described.  [95-96]
+
Vegetable soup prepared from dried radish or ''kulattha'' (Dolichous biflorus) or combination of ''kapittha'' (Limonia acidissima), ''bilva'' (Aegle marmelons), ''kulattha'' (Dolichous biflorus) and ''makushtka'' (Vigna aconitifolia) is useful for hemorrhoids.
 +
 
 +
These soups can be added with the soup of goat-meat. The soup of the meat of lava, etc. added with the juice of sour fruit, butter-milk should be given to such a patient. [93-94]
 +
 
 +
''Rakta shali, mahashali, kalama, langala, sita, sharada'' and ''shasthika'' types of rice can be given as food to the patient suffering from hemorrhoids. Thus, the therapeutic measures for the patients of hemorrhoids having loose motions are described.  [95-96]
 +
 
 +
==== Treatment of hemorrhoids with constipated bowels ====
   −
Treatment of hemorrhoids with constipated bowels:
   
येऽत्यर्थं गाढशकृतस्तेषां वक्ष्यामि भेषजम्||९६||
 
येऽत्यर्थं गाढशकृतस्तेषां वक्ष्यामि भेषजम्||९६||
 +
 
सस्नेहैः शक्तुभिर्युक्तां प्रसन्नां लवणी कृताम्|
 
सस्नेहैः शक्तुभिर्युक्तां प्रसन्नां लवणी कृताम्|
 
दद्यान्मत्स्यण्डिकां पूर्वं भक्षयित्वा सनागराम्||९७||
 
दद्यान्मत्स्यण्डिकां पूर्वं भक्षयित्वा सनागराम्||९७||
 +
 
गुडं सनागरं पाठां फलाम्लं पाययेच्च तम्|
 
गुडं सनागरं पाठां फलाम्लं पाययेच्च तम्|
 
गुडं घृत यव क्षार युक्तं वाऽपि प्रयोजयेत्||९८||
 
गुडं घृत यव क्षार युक्तं वाऽपि प्रयोजयेत्||९८||
 +
 
यवानीं नागरं पाठां दाडिमस्य रसं गुडम्|
 
यवानीं नागरं पाठां दाडिमस्य रसं गुडम्|
 
सतक्र लवणं दद्याद्वातवर्चोऽनुलोमनम्||९९||
 
सतक्र लवणं दद्याद्वातवर्चोऽनुलोमनम्||९९||
 +
 
दुःस्पर्शकेन बिल्वेन यवान्या नागरेण वा|
 
दुःस्पर्शकेन बिल्वेन यवान्या नागरेण वा|
 
एकैकेनापि संयुक्ता पाठा हन्त्यर्शसां रुजम्||१००||
 
एकैकेनापि संयुक्ता पाठा हन्त्यर्शसां रुजम्||१००||
 +
 
प्राग्भक्तं यमके भृष्टान् सक्तुभिश्चावचूर्णितान्|
 
प्राग्भक्तं यमके भृष्टान् सक्तुभिश्चावचूर्णितान्|
 
करञ्ज पल्लवान् दद्याद्वातर्चोऽनुलोमनान्||१०१||
 
करञ्ज पल्लवान् दद्याद्वातर्चोऽनुलोमनान्||१०१||
 +
 
मदिरां वा सलवणां सीधुं सौवीरकं तथा|
 
मदिरां वा सलवणां सीधुं सौवीरकं तथा|
 
गुड नागरसंयुक्तं पिबेद्वा पौर्वभक्तिकम्||१०२||
 
गुड नागरसंयुक्तं पिबेद्वा पौर्वभक्तिकम्||१०२||
 +
 
ye’tyarthaṃ gāḍhaśakṛtasteṣāṃ vakṣyāmi bheṣajam||96||
 
ye’tyarthaṃ gāḍhaśakṛtasteṣāṃ vakṣyāmi bheṣajam||96||
 +
 
sasnehaiḥ śaktubhiryuktāṃ prasannāṃ lavaṇī kṛtām|
 
sasnehaiḥ śaktubhiryuktāṃ prasannāṃ lavaṇī kṛtām|
 
dadyānmatsyaṇḍikāṃ pūrvaṃ bhakṣayitvā sanāgarām||97||
 
dadyānmatsyaṇḍikāṃ pūrvaṃ bhakṣayitvā sanāgarām||97||
 +
 
guḍaṃ sanāgaraṃ pāṭhāṃ phalāmlaṃ pāyayecca tam|
 
guḍaṃ sanāgaraṃ pāṭhāṃ phalāmlaṃ pāyayecca tam|
 
guḍaṃ ghṛta yava kṣāra yuktaṃ vā’pi prayojayet||98||
 
guḍaṃ ghṛta yava kṣāra yuktaṃ vā’pi prayojayet||98||
 +
 
yavānīṃ nāgaraṃ pāṭhāṃ dāḍimasya rasaṃ guḍam|
 
yavānīṃ nāgaraṃ pāṭhāṃ dāḍimasya rasaṃ guḍam|
 
satakra lavaṇaṃ dadyādvātavarco’nulomanam||99||
 
satakra lavaṇaṃ dadyādvātavarco’nulomanam||99||
 +
 
duḥsparśakena bilvena yavānyā nāgareṇa vā|
 
duḥsparśakena bilvena yavānyā nāgareṇa vā|
 
ekaikenāpi saṃyuktā pāṭhā hantyarśasāṃ rujam||100||
 
ekaikenāpi saṃyuktā pāṭhā hantyarśasāṃ rujam||100||
 +
 
prāgbhaktaṃ yamake bhṛṣṭān saktubhiścāvacūrṇitān|
 
prāgbhaktaṃ yamake bhṛṣṭān saktubhiścāvacūrṇitān|
 
karañja pallavān dadyādvātarco’nulomanān||101||
 
karañja pallavān dadyādvātarco’nulomanān||101||
 +
 
madirāṃ vā salavaṇāṃ sīdhuṃ sauvīrakaṃ tathā|
 
madirāṃ vā salavaṇāṃ sīdhuṃ sauvīrakaṃ tathā|
 
guḍa nāgarasaṃyuktaṃ pibedvā paurvabhaktikam||102||
 
guḍa nāgarasaṃyuktaṃ pibedvā paurvabhaktikam||102||
 +
 
ye~atyarthaM gADhashakRutasteShAM vakShyAmi bheShajam||96||  
 
ye~atyarthaM gADhashakRutasteShAM vakShyAmi bheShajam||96||  
 +
 
sasnehaiH shaktubhiryuktAM prasannAM lavaNIkRutAm|  
 
sasnehaiH shaktubhiryuktAM prasannAM lavaNIkRutAm|  
 
dadyAnmatsyaNDikAM pUrvaM bhakShayitvA sanAgarAm||97||  
 
dadyAnmatsyaNDikAM pUrvaM bhakShayitvA sanAgarAm||97||  
 +
 
guDaM sanAgaraM pAThAM phalAmlaM pAyayecca tam|  
 
guDaM sanAgaraM pAThAM phalAmlaM pAyayecca tam|  
 
guDaM ghRutayavakShArayuktaM vA~api prayojayet||98||  
 
guDaM ghRutayavakShArayuktaM vA~api prayojayet||98||  
 +
 
yavAnIM nAgaraM pAThAM dADimasya rasaM guDam|  
 
yavAnIM nAgaraM pAThAM dADimasya rasaM guDam|  
 
satakralavaNaM dadyAdvAtavarco~anulomanam||99||  
 
satakralavaNaM dadyAdvAtavarco~anulomanam||99||  
 +
 
duHsparshakena bilvena yavAnyA nAgareNa vA|  
 
duHsparshakena bilvena yavAnyA nAgareNa vA|  
 
ekaikenApi saMyuktA pAThA hantyarshasAM rujam||100||  
 
ekaikenApi saMyuktA pAThA hantyarshasAM rujam||100||  
 +
 
prAgbhaktaM [12] yamake bhRuShTAn saktubhishcAvacUrNitAn|  
 
prAgbhaktaM [12] yamake bhRuShTAn saktubhishcAvacUrNitAn|  
 
kara~jjapallavAn dadyAdvAtarco~anulomanAn||101||  
 
kara~jjapallavAn dadyAdvAtarco~anulomanAn||101||  
 +
 
madirAM vA salavaNAM sIdhuM sauvIrakaM tathA|  
 
madirAM vA salavaNAM sIdhuM sauvIrakaM tathA|  
 
guDanAgarasaMyuktaM [13] pibedvA paurvabhaktikam||102||
 
guDanAgarasaMyuktaM [13] pibedvA paurvabhaktikam||102||
 +
 
Now, recipes for the treatment of patients suffering from hemorrhoids and having excessive constipation are as follows:
 
Now, recipes for the treatment of patients suffering from hemorrhoids and having excessive constipation are as follows:
1. The patient should be given matsyandika (a preparation of sugar-cane juice) along with sunthi (Zingiber officinlis) and then prasanna (a type of alcoholic drink) mixed with saktu (roasted corn-flour) and salt.[97]
+
#The patient should be given matsyandika (a preparation of sugar-cane juice) along with sunthi (Zingiber officinlis) and then prasanna (a type of alcoholic drink) mixed with saktu (roasted corn-flour) and salt.[97]
2. Drink of jaggery along with nagara/ dry ginger (Zingiber officinlis), patha (Cesalpinia pareira) and juice of sour fruit and jaggery mixed with ghee and yava ksara (alkali preparation of barley) should be given. [98]
+
#Drink of jaggery along with nagara/ dry ginger (Zingiber officinlis), patha (Cesalpinia pareira) and juice of sour fruit and jaggery mixed with ghee and yava ksara (alkali preparation of barley) should be given. [98]
3. Ajvayan (Apium graveolens), nagara (Zingiber officinlis), patha (Cesalpinia pareira), pomegranate juice and jaggery along with butter-milk and salt should be used which helps in the downward movement of flatus and stool. [99]
+
#Ajvayan (Apium graveolens), nagara (Zingiber officinlis), patha (Cesalpinia pareira), pomegranate juice and jaggery along with butter-milk and salt should be used which helps in the downward movement of flatus and stool. [99]
4. Paatha (Cesalpinia pareira), along with either duralabha (Fegonia critica) or  bilva (Aegle marmelons) or  yavani (Trachyspermum ammi) or nagara (Zingiber officinlis),  cures pain in the hemorrhoids. [100]
+
#Paatha (Cesalpinia pareira), along with either duralabha (Fegonia critica) or  bilva (Aegle marmelons) or  yavani (Trachyspermum ammi) or nagara (Zingiber officinlis),  cures pain in the hemorrhoids. [100]
5. Leaves of karanja (Pongamia pinata) fried with ghee and oil, and sprinkled with the powder of saktu (roasted corn¬ flour) should be given before food which helps in the downward movement of flatus and stool.[101]
+
#Leaves of karanja (Pongamia pinata) fried with ghee and oil, and sprinkled with the powder of saktu (roasted corn¬ flour) should be given before food which helps in the downward movement of flatus and stool.[101]
6. Madira (a type of alcohol) along with salt should be taken before food; and along with sidhu (a type of alcohol) or sauvira ( a type of vinegar ) along with jaggery and nagara ( dry ginger). [102]
+
#Madira (a type of alcohol) along with salt should be taken before food; and along with sidhu (a type of alcohol) or sauvira ( a type of vinegar ) along with jaggery and nagara ( dry ginger). [102]
 +
 
 +
==== ''Pippalyadi ghrita'' ====
   −
Pippalyadi ghrita:
   
पिप्पली नागर क्षार कारवी धान्य जीरकैः|
 
पिप्पली नागर क्षार कारवी धान्य जीरकैः|
 
फाणितेन च संयोज्य फलाम्लं दापयेद्घृतम्||१०३||
 
फाणितेन च संयोज्य फलाम्लं दापयेद्घृतम्||१०३||