Changes

66 bytes added ,  09:19, 8 September 2018
Line 400: Line 400:  
Hemorrhoids never manifest without the aggravation of all the three ''doshas''. It is evident that the predominance of one or all the ''doshas'' determine the type of hemorrhoids. The nomenclature of ''doshaja arsha'' is given according to the predominance of ''dosha'' e.g. if ''vata dosha'' is predominant then that hemorrhoid is said to be ''vataja arsha''. [23]
 
Hemorrhoids never manifest without the aggravation of all the three ''doshas''. It is evident that the predominance of one or all the ''doshas'' determine the type of hemorrhoids. The nomenclature of ''doshaja arsha'' is given according to the predominance of ''dosha'' e.g. if ''vata dosha'' is predominant then that hemorrhoid is said to be ''vataja arsha''. [23]
   −
==== Aggravation of tridosha in arsha ====
+
==== Aggravation of ''tridosha'' in ''arsha'' ====
    
पञ्चात्मा मारुतः पित्तं कफो गुदवलित्रयम्|
 
पञ्चात्मा मारुतः पित्तं कफो गुदवलित्रयम्|
 
सर्व एव प्रकुप्यन्ति गुदजानां समुद्भवे||२४||
 
सर्व एव प्रकुप्यन्ति गुदजानां समुद्भवे||२४||
 +
 
तस्मादर्शांसि दुःखानि बहुव्याधिकराणि च|
 
तस्मादर्शांसि दुःखानि बहुव्याधिकराणि च|
 
सर्वदेहोपतापीनि प्रायः कृच्छ्रतमानि च||२५||
 
सर्वदेहोपतापीनि प्रायः कृच्छ्रतमानि च||२५||
 +
 
pañcātmā mārutaḥ pittaṃ kapho gudavalitrayam|
 
pañcātmā mārutaḥ pittaṃ kapho gudavalitrayam|
 
sarva eva prakupyanti gudajānāṃ samudbhave||24||
 
sarva eva prakupyanti gudajānāṃ samudbhave||24||
 +
 
tasmādarśāṃsi duḥkhāni bahuvyādhikarāṇi ca|
 
tasmādarśāṃsi duḥkhāni bahuvyādhikarāṇi ca|
 
sarvadehopatāpīni prāyaḥ kṛcchratamāni ca||25||
 
sarvadehopatāpīni prāyaḥ kṛcchratamāni ca||25||
 +
 
pa~jcAtmA mArutaH pittaM kapho gudavalitrayam|  
 
pa~jcAtmA mArutaH pittaM kapho gudavalitrayam|  
 
sarva eva prakupyanti gudajAnAM samudbhave||24||  
 
sarva eva prakupyanti gudajAnAM samudbhave||24||  
 +
 
tasmAdarshAMsi duHkhAni bahuvyAdhikarANi ca|  
 
tasmAdarshAMsi duHkhAni bahuvyAdhikarANi ca|  
 
sarvadehopatApIni prAyaH kRucchratamAni ca||25||
 
sarvadehopatApIni prAyaH kRucchratamAni ca||25||
   −
Five types of vayu (prana, apana, vyana, udana and samana), pitta and kapha - all these morbid factors in their aggravated state afflict the three anal sphincters at ano-rectum and lead to hemorrhoids. These hemorrhoids are painful and are usually associated with several complications. These hemorrhoids affect the whole body and so they are difficult to cure with conservative measures. [24-25]
+
Five types of ''vayu'' (''prana, apana, vyana, udana'' and ''samana''), ''pitta'' and ''kapha'' - all these morbid factors in their aggravated state afflict the three anal sphincters at ano-rectum and lead to hemorrhoids. These hemorrhoids are painful and are usually associated with several complications. These hemorrhoids affect the whole body and so they are difficult to cure with conservative measures. [24-25]
 +
 
 +
==== Symptoms of incurable ''arsha'' ====
   −
Symptoms of incurable arsha:
   
हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा|
 
हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा|
 
शोथो हृत्पार्श्वशूलं च यस्यासाध्योऽर्शसो हि सः||२६||
 
शोथो हृत्पार्श्वशूलं च यस्यासाध्योऽर्शसो हि सः||२६||
 +
 
हृत्पार्श्वशूलं सम्मोहश्छर्दिरङ्गस्य रुग् ज्वरः|
 
हृत्पार्श्वशूलं सम्मोहश्छर्दिरङ्गस्य रुग् ज्वरः|
 
तृष्णा गुदस्य पाकश्च निहन्यर्गुदजातुरम्||२७||
 
तृष्णा गुदस्य पाकश्च निहन्यर्गुदजातुरम्||२७||
 +
 
सहजानि त्रिदोषाणि यानि चाभ्यन्तरां वलिम्|
 
सहजानि त्रिदोषाणि यानि चाभ्यन्तरां वलिम्|
 
जायन्तेऽर्शांसि संश्रित्य तान्यसाध्यानि निर्दिशेत्||२८||
 
जायन्तेऽर्शांसि संश्रित्य तान्यसाध्यानि निर्दिशेत्||२८||
 +
 
शेषत्वादायुषस्तानि चतुष्पादसमन्विते|
 
शेषत्वादायुषस्तानि चतुष्पादसमन्विते|
 
याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयान्यतोऽन्यथा||२९||
 
याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयान्यतोऽन्यथा||२९||
 +
 
द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च|
 
द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च|
 
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च||३०||
 
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च||३०||
 +
 
बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च|
 
बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च|
 
अर्शांसि सुखसाध्यानि न चिरोत्पाततानि च||३१||
 
अर्शांसि सुखसाध्यानि न चिरोत्पाततानि च||३१||
 +
 
तेषां प्रशमने यत्नमाशु कुर्याद्विचक्षणः|
 
तेषां प्रशमने यत्नमाशु कुर्याद्विचक्षणः|
 
तान्याशु हि गुदं बद्ध्वा कुर्युर्बद्धगुदोदरम्||३२||
 
तान्याशु हि गुदं बद्ध्वा कुर्युर्बद्धगुदोदरम्||३२||
 +
 
haste pāde mukhe nābhyāṃ gude vṛṣaṇayostathā|
 
haste pāde mukhe nābhyāṃ gude vṛṣaṇayostathā|
 
śotho hṛtpārśvaśūlaṃ ca yasyāsādhyo’rśaso hi saḥ||26||
 
śotho hṛtpārśvaśūlaṃ ca yasyāsādhyo’rśaso hi saḥ||26||
 +
 
hṛtpārśvaśūlaṃ sammohaśchardiraṅgasya rug jvaraḥ|
 
hṛtpārśvaśūlaṃ sammohaśchardiraṅgasya rug jvaraḥ|
 
tṛṣṇā gudasya pākaśca nihanyargudajāturam||27||
 
tṛṣṇā gudasya pākaśca nihanyargudajāturam||27||
 +
 
sahajāni tridoṣāṇi yāni cābhyantarāṃ valim|
 
sahajāni tridoṣāṇi yāni cābhyantarāṃ valim|
 
jāyante’rśāṃsi saṃśritya tānyasādhyāni nirdiśet||28||
 
jāyante’rśāṃsi saṃśritya tānyasādhyāni nirdiśet||28||
 +
 
śoṣatvādāyuṣastāni catuṣpādasamanvite|
 
śoṣatvādāyuṣastāni catuṣpādasamanvite|
 
yāpyante dīptakāyāgneḥ pratyākhyeyānyato’nyathā||29||
 
yāpyante dīptakāyāgneḥ pratyākhyeyānyato’nyathā||29||
 +
 
dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca|
 
dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca|
 
kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca||30||
 
kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca||30||
 +
 
bāhyāyāṃ tu valau jātānyekadoṣolbaṇāni ca|
 
bāhyāyāṃ tu valau jātānyekadoṣolbaṇāni ca|
 
arśāṃsi sukhasādhyāni na cirotpātatāni ca||31||
 
arśāṃsi sukhasādhyāni na cirotpātatāni ca||31||
 +
 
teṣāṃ praśamane yatnamāśu kuryādvicakṣaṇaḥ|
 
teṣāṃ praśamane yatnamāśu kuryādvicakṣaṇaḥ|
 
tānyāśu hi gudaṃ baddhvā kuryurbaddhagudodaram||32||
 
tānyāśu hi gudaṃ baddhvā kuryurbaddhagudodaram||32||
 +
 
haste pAde mukhe nAbhyAM gude vRuShaNayostathA|  
 
haste pAde mukhe nAbhyAM gude vRuShaNayostathA|  
 
shotho hRutpArshvashUlaM ca yasyAsAdhyo~arshaso hi saH||26||  
 
shotho hRutpArshvashUlaM ca yasyAsAdhyo~arshaso hi saH||26||  
 +
 
hRutpArshvashUlaM sammohashchardira~ggasya rug jvaraH|  
 
hRutpArshvashUlaM sammohashchardira~ggasya rug jvaraH|  
 
tRuShNA gudasya pAkashca nihanyargudajAturam||27||  
 
tRuShNA gudasya pAkashca nihanyargudajAturam||27||  
 +
 
sahajAni tridoShANi yAni cAbhyantarAM valim|  
 
sahajAni tridoShANi yAni cAbhyantarAM valim|  
 
jAyante~arshAMsi saMshritya tAnyasAdhyAni nirdishet||28||  
 
jAyante~arshAMsi saMshritya tAnyasAdhyAni nirdishet||28||  
 +
 
shoShatvAdAyuShastAni catuShpAdasamanvite|  
 
shoShatvAdAyuShastAni catuShpAdasamanvite|  
 
yApyante dIptakAyAgneH pratyAkhyeyAnyato~anyathA||29||  
 
yApyante dIptakAyAgneH pratyAkhyeyAnyato~anyathA||29||  
 +
 
dvandvajAni dvitIyAyAM valau yAnyAshritAni ca|  
 
dvandvajAni dvitIyAyAM valau yAnyAshritAni ca|  
 
kRucchrasAdhyAni tAnyAhuH parisaMvatsarANi ca||30||  
 
kRucchrasAdhyAni tAnyAhuH parisaMvatsarANi ca||30||  
 +
 
bAhyAyAM tu valau jAtAnyekadoSholbaNAni ca|  
 
bAhyAyAM tu valau jAtAnyekadoSholbaNAni ca|  
 
arshAMsi sukhasAdhyAni na cirotpAtatAni ca||31||  
 
arshAMsi sukhasAdhyAni na cirotpAtatAni ca||31||  
 +
 
teShAM prashamane yatnamAshu kuryAdvicakShaNaH|  
 
teShAM prashamane yatnamAshu kuryAdvicakShaNaH|  
 
tAnyAshu hi gudaM baddhvA kuryurbaddhagudodaram||32||
 
tAnyAshu hi gudaM baddhvA kuryurbaddhagudodaram||32||