Changes

44 bytes added ,  07:35, 8 September 2018
Line 216: Line 216:     
भवतश्चात्र-
 
भवतश्चात्र-
 +
 
कषाय कटु तिक्तानि रूक्ष शीत लघूनि च|
 
कषाय कटु तिक्तानि रूक्ष शीत लघूनि च|
 
प्रमिताल्पाशनं तीक्ष्ण मद्य मैथुन सेवनम्||१२||
 
प्रमिताल्पाशनं तीक्ष्ण मद्य मैथुन सेवनम्||१२||
 +
 
लङ्घनं देशकालौ च शीतौ व्यायामकर्म च|
 
लङ्घनं देशकालौ च शीतौ व्यायामकर्म च|
 
शोको वातातपस्पर्शो हेतुर्वातार्शसां मतः||१३||
 
शोको वातातपस्पर्शो हेतुर्वातार्शसां मतः||१३||
 +
 
bhavataścātra-
 
bhavataścātra-
 +
 
kaṣāya kaṭu tiktāni rūkṣa śīta laghūni ca|
 
kaṣāya kaṭu tiktāni rūkṣa śīta laghūni ca|
 
pramitālpāśanaṃ tīkṣṇa madya maithuna sevanam||12||
 
pramitālpāśanaṃ tīkṣṇa madya maithuna sevanam||12||
 +
 
laṅghanaṃ deśakālau ca śītau vyāyāmakarma ca|
 
laṅghanaṃ deśakālau ca śītau vyāyāmakarma ca|
 
śoko vātātapasparśo heturvātārśasāṃ mataḥ||13||
 
śoko vātātapasparśo heturvātārśasāṃ mataḥ||13||
 +
 
bhavatashcAtra-  
 
bhavatashcAtra-  
 +
 
kaShAyakaTutiktAni rUkShashItalaghUni ca|  
 
kaShAyakaTutiktAni rUkShashItalaghUni ca|  
 
pramitAlpAshanaM tIkShNamadyamaithunasevanam||12||  
 
pramitAlpAshanaM tIkShNamadyamaithunasevanam||12||  
 +
 
la~gghanaM deshakAlau ca shItau vyAyAmakarma ca|  
 
la~gghanaM deshakAlau ca shItau vyAyAmakarma ca|  
 
shoko vAtAtapasparsho heturvAtArshasAM mataH||13||
 
shoko vAtAtapasparsho heturvAtArshasAM mataH||13||
   −
The causes of vataja arsha are as follow.
+
The causes of ''vataja arsha'' are as follows:
1. Habitual intake of astringent, pungent, bitter, ununctuous, cold and light food;
+
#Habitual intake of astringent, pungent, bitter, ununctuous, cold and light food;
2. Habitual intake of pramitashana ( food measured in extremely small quantities), intake of less quantity of food, intake of excess alcoho¬lic drinks and indulgence in sexual acts.
+
#Habitual intake of ''pramitashana'' ( food measured in extremely small quantities), intake of less quantity of food, intake of excess alcoholic drinks and indulgence in sexual acts.
3. Fasting, living in cold country and cold season, physical exercise, grief and exposure to sun and wind. [12-13]
+
#Fasting, living in cold country and cold season, physical exercise, grief and exposure to sun and wind. [12-13]
 +
 
 +
==== Signs and symptoms of ''pittaja arsha'' ====
   −
Signs and symptoms of pittaja arsha:
   
मृदु शिथिल सुकुमाराण्य स्पर्शसहानि, रक्त पीत नील कृष्णानि, स्वेदोपक्लेद बहुलानि, विस्र गन्धि तनु पीत रक्त स्रावीणि, रुधिरवहानि, दाह कण्डू शूल निस्तोद पाकवन्ति, शीतोपशयानि, सम्भिन्नपीत हरित वर्चांसि, पीत विस्रगन्धि प्रचुर विण्मूत्राणि, पिपासा ज्वर तमक सम्मोह भोजन द्वेषकराणि पीत नख नयन त्वङ्मूत्र पुरीषस्य पित्तोल्बणान्यर्शांसीति विद्यात्||१४||
 
मृदु शिथिल सुकुमाराण्य स्पर्शसहानि, रक्त पीत नील कृष्णानि, स्वेदोपक्लेद बहुलानि, विस्र गन्धि तनु पीत रक्त स्रावीणि, रुधिरवहानि, दाह कण्डू शूल निस्तोद पाकवन्ति, शीतोपशयानि, सम्भिन्नपीत हरित वर्चांसि, पीत विस्रगन्धि प्रचुर विण्मूत्राणि, पिपासा ज्वर तमक सम्मोह भोजन द्वेषकराणि पीत नख नयन त्वङ्मूत्र पुरीषस्य पित्तोल्बणान्यर्शांसीति विद्यात्||१४||
 +
 
mṛdu śithila sukumārāṇya sparśasahāni, rakta pīta nīla kṛṣṇāni, svedopakleda bahulāni, visra gandhi tanu pīta rakta srāvīṇi, rudhiravahāni, dāha kaṇḍū śūla nistoda pākavanti, śītopaśayāni, sambhinnapīta harita varcāṃsi, pīta visragandhi pracura viṇmūtrāṇi, pipāsā jvara tamaka sammoha bhojana dveṣakarāṇi pīta nakha nayana tvaṅmūtra purīṣasya pittolbaṇānyarśāṃsīti vidyāt||14||
 
mṛdu śithila sukumārāṇya sparśasahāni, rakta pīta nīla kṛṣṇāni, svedopakleda bahulāni, visra gandhi tanu pīta rakta srāvīṇi, rudhiravahāni, dāha kaṇḍū śūla nistoda pākavanti, śītopaśayāni, sambhinnapīta harita varcāṃsi, pīta visragandhi pracura viṇmūtrāṇi, pipāsā jvara tamaka sammoha bhojana dveṣakarāṇi pīta nakha nayana tvaṅmūtra purīṣasya pittolbaṇānyarśāṃsīti vidyāt||14||
 +
 
mRudushithilasukumArANyasparshasahAni, raktapItanIlakRuShNAni, svedopakledabahulAni,visragandhitanupItaraktasrAvINi [1] , rudhiravahAni, dAhakaNDUshUlanistodapAkavanti, shItopashayAni,sambhinnapItaharitavarcAMsi, pItavisragandhipracuraviNmUtrANi,pipAsAjvaratamakasammohabhojanadveShakarANi pItanakhanayanatva~gmUtrapurIShasyapittolbaNAnyarshAMsIti vidyAt||14||  
 
mRudushithilasukumArANyasparshasahAni, raktapItanIlakRuShNAni, svedopakledabahulAni,visragandhitanupItaraktasrAvINi [1] , rudhiravahAni, dAhakaNDUshUlanistodapAkavanti, shItopashayAni,sambhinnapItaharitavarcAMsi, pItavisragandhipracuraviNmUtrANi,pipAsAjvaratamakasammohabhojanadveShakarANi pItanakhanayanatva~gmUtrapurIShasyapittolbaNAnyarshAMsIti vidyAt||14||  
   −
The following are the signs and symptoms of Pittaja Arshas
+
The following are the signs and symptoms of ''pittaja arsha'':
1. The pile mass is soft, flabby, delicate and tender to touch
+
 
2. The color of hemorrhoids is red, yellow, blue or black  
+
#The pile mass is soft, flabby, delicate and tender to touch
3. The hemorrhoids is associated with excessive swea¬ting and sticky discharge
+
#The color of hemorrhoids is red, yellow, blue or black  
4. The discharge from the hemorrhoids mass is visra (smelling like raw-meat), thin, yellow or red
+
#The hemorrhoids is associated with excessive sweating and sticky discharge
5. There is bleeding from the hemorrhoids
+
#The discharge from the hemorrhoids mass is ''visra'' (smelling like raw-meat), thin, yellow or red
6. The hemorrhoids are associated with burning sensa¬tion, itching, pain, pricking pain and suppura¬tion.
+
#There is bleeding from the hemorrhoids
7. Cold things relief the symptoms
+
#The hemorrhoids are associated with burning sensation, itching, pain, pricking pain and suppuration.
8. The stool of the patient is loose, yellow or green
+
#Cold things relief the symptoms
9. The urine and stool are voided in large quantities, yellow in colour and the smell is like raw meat.
+
#The stool of the patient is loose, yellow or green
10. The patient suffers from morbid thirst, fever, asthma, fainting and disliking for foods
+
#The urine and stool are voided in large quantities, yellow in color and the smell is like raw meat.
11. The nails, eyes, skin, urine and stool become yellow in color. [14]
+
#The patient suffers from morbid thirst, fever, asthma, fainting and disliking for foods
 +
#The nails, eyes, skin, urine and stool become yellow in color. [14]
 +
 
 +
==== Etiology of ''pittaja arsha'' ====
   −
Etiology  of pittaja arsha:
   
भवतश्चात्र-
 
भवतश्चात्र-
 +
 
कटूष्ण लवण क्षार व्यायामाग्न्यातप प्रभाः |
 
कटूष्ण लवण क्षार व्यायामाग्न्यातप प्रभाः |
 
देश कालावशिशिरौ क्रोधो मद्यमसूयनम्||१५||
 
देश कालावशिशिरौ क्रोधो मद्यमसूयनम्||१५||
 +
 
विदाहि तीक्ष्णमुष्णं च सर्वं पानान्नभेषजम्|
 
विदाहि तीक्ष्णमुष्णं च सर्वं पानान्नभेषजम्|
 
पित्तोल्बणानां विज्ञेयः प्रकोपे हेतुरर्शसाम्||१६||
 
पित्तोल्बणानां विज्ञेयः प्रकोपे हेतुरर्शसाम्||१६||
 +
 
bhavataścātra-
 
bhavataścātra-
 +
 
kaṭūṣṇa lavaṇa kṣāra vyāyāmāgnyātapa prabhāḥ |
 
kaṭūṣṇa lavaṇa kṣāra vyāyāmāgnyātapa prabhāḥ |
 
deśa kālāvaśiśirau krodho madyamasūyanam||15||
 
deśa kālāvaśiśirau krodho madyamasūyanam||15||
 +
 
vidāhi tīkṣṇamuṣṇaṃ ca sarvaṃ pānānnabheṣajam|
 
vidāhi tīkṣṇamuṣṇaṃ ca sarvaṃ pānānnabheṣajam|
 
pittolbaṇānāṃ vijñeyaḥ prakope heturarśasām||16||
 
pittolbaṇānāṃ vijñeyaḥ prakope heturarśasām||16||
 +
 
bhavatashcAtra-  
 
bhavatashcAtra-  
 +
 
kaTUShNalavaNakShAravyAyAmAgnyAtapaprabhAH [2] |  
 
kaTUShNalavaNakShAravyAyAmAgnyAtapaprabhAH [2] |  
 
deshakAlAvashishirau krodho madyamasUyanam||15||  
 
deshakAlAvashishirau krodho madyamasUyanam||15||  
 +
 
vidAhi tIkShNamuShNaM ca sarvaM pAnAnnabheShajam|  
 
vidAhi tIkShNamuShNaM ca sarvaM pAnAnnabheShajam|  
 
pittolbaNAnAM vij~jeyaH prakope heturarshasAm||16||
 
pittolbaNAnAM vij~jeyaH prakope heturarshasAm||16||
The causes of pittaja arsha  are as follow:
  −
1. Intake of pungent, hot, salty and alkaline food,
  −
2. excess exercise and exposure to the heat of fire and Sun
  −
3. Living in a place and season which are not cold, intake of alcohol and envy;
  −
4. Intake of drinks, food and drugs having vidahi (causing burning sensation), sharp and hot properties. [15-16]
     −
Signs and symptoms of kaphaja arsha:
+
The causes of ''pittaja arsha'' are as follows:
तत्र यानि प्रमाणवन्ति, उपचितानि, श्लक्ष्णानि, स्पर्शसहानि, स्निग्ध श्वेत पाण्डु पिच्छिलानि, स्तब्धानि, गुरूणि, स्तिमितानि, सुप्त सुप्तानि, स्थिर श्वयथूनि, कण्डू बहुलानि, बहुप्रतत पिञ्जर श्वेतरक्त पिच्छा स्रावीणि, गुरु पिच्छिल श्वेत मूत्र पुरीषाणि, रूक्षोष्णोपशयानि, प्रवाहिकातिमात्रोत्थानवङ्क्षणानाहवन्ति, परिकर्तिका हृल्लास निष्ठीविका कासारोचक प्रतिश्याय गौरव च्छर्दि मूत्रकृच्छ्र शोष शोथ- पाण्डु रोग शीतज्वराश्मरी शर्करा हृदयेन्द्रियोपलेपास्य माधुर्य प्रमेहकराणि, दीर्घकालानुबन्धीनि, अतिमात्रमग्निमार्दव क्लैब्यकराणि, आम विकार प्रबलानि, शुक्ल नख नयन वदन त्वङ्मूत्रपुरीषस्य श्लेष्मोल्बणान्यर्शांसीति विद्यात्||१७||
+
#Intake of pungent, hot, salty and alkaline food,
 +
#Excess exercise and exposure to the heat of fire and Sun
 +
#Living in a place and season which are not cold, intake of alcohol and envy;
 +
#Intake of drinks, food and drugs having ''vidahi'' (causing burning sensation), sharp and hot properties. [15-16]
 +
 
 +
==== Signs and symptoms of ''kaphaja arsha'' ====
 +
 
 +
तत्र यानि प्रमाणवन्ति, उपचितानि, श्लक्ष्णानि, स्पर्शसहानि, स्निग्ध श्वेत पाण्डु पिच्छिलानि, स्तब्धानि, गुरूणि, स्तिमितानि, सुप्त सुप्तानि, स्थिर श्वयथूनि, कण्डू बहुलानि, बहुप्रतत पिञ्जर श्वेतरक्त पिच्छा स्रावीणि, गुरु पिच्छिल श्वेत मूत्र पुरीषाणि, रूक्षोष्णोपशयानि, प्रवाहिकातिमात्रोत्थानवङ्क्षणानाहवन्ति, परिकर्तिका हृल्लास निष्ठीविका कासारोचक प्रतिश्याय गौरव च्छर्दि मूत्रकृच्छ्र शोष शोथ- पाण्डु रोग शीतज्वराश्मरी शर्करा हृदयेन्द्रियोपलेपास्य माधुर्य प्रमेहकराणि, दीर्घकालानुबन्धीनि, अतिमात्रमग्निमार्दव क्लैब्यकराणि, आम विकार प्रबलानि, शुक्ल नख नयन वदन त्वङ्मूत्रपुरीषस्य श्लेष्मोल्बणान्यर्शांसीति विद्यात्||१७||
 +
 
 
tatra yāni pramāṇavanti, upacitāni, ślakṣṇāni, sparśasahāni, snigdha śveta pāṇḍu picchilāni, stabdhāni, gurūṇi, stimitāni, supta suptāni, sthira śvayathūni, kaṇḍū bahulāni, bahupratata piñjara śvetarakta picchā srāvīṇi, guru picchila śveta mūtra purīṣāṇi, rūkṣoṣṇopaśayāni, pravāhikātimātrotthānavaṅkṣaṇānāhavanti, parikartikā hṛllāsa niṣṭhīvikā kāsārocaka pratiśyāya gaurava cchardi mūtrakṛcchra śoṣa śotha- pāṇḍu roga śītajvarāśmarī śarkarā hṛdayendriyopalepāsya mādhurya pramehakarāṇi, dīrghakālānubandhīni, atimātramagnimārdava klaibyakarāṇi, āma vikāra prabalāni, śukla nakha nayana vadana tvaṅmūtrapurīṣasya śleṣmolbaṇānyarśāṃsīti vidyāt||17||
 
tatra yāni pramāṇavanti, upacitāni, ślakṣṇāni, sparśasahāni, snigdha śveta pāṇḍu picchilāni, stabdhāni, gurūṇi, stimitāni, supta suptāni, sthira śvayathūni, kaṇḍū bahulāni, bahupratata piñjara śvetarakta picchā srāvīṇi, guru picchila śveta mūtra purīṣāṇi, rūkṣoṣṇopaśayāni, pravāhikātimātrotthānavaṅkṣaṇānāhavanti, parikartikā hṛllāsa niṣṭhīvikā kāsārocaka pratiśyāya gaurava cchardi mūtrakṛcchra śoṣa śotha- pāṇḍu roga śītajvarāśmarī śarkarā hṛdayendriyopalepāsya mādhurya pramehakarāṇi, dīrghakālānubandhīni, atimātramagnimārdava klaibyakarāṇi, āma vikāra prabalāni, śukla nakha nayana vadana tvaṅmūtrapurīṣasya śleṣmolbaṇānyarśāṃsīti vidyāt||17||
 +
 
tatra yAni pramANavanti, upacitAni, shlakShNAni, sparshasahAni [3] , snigdhashvetapANDupicchilAni,stabdhAni, gurUNi, stimitAni, suptasuptAni, sthirashvayathUni, kaNDUbahulAni,bahupratatapi~jjarashvetaraktapicchAsrAvINi, gurupicchilashvetamUtrapurIShANi,rUkShoShNopashayAni, pravAhikAtimAtrotthAnava~gkShaNAnAhavanti,parikartikAhRullAsaniShThIvikAkAsArocakapratishyAyagauravacchardimUtrakRucchrashoShashotha-pANDurogashItajvarAshmarIsharkarAhRudayendriyopalepAsyamAdhuryapramehakarANi,dIrghakAlAnubandhIni [4] , atimAtramagnimArdavaklaibyakarANi, AmavikAraprabalAni,shuklanakhanayanavadanatva~gmUtrapurIShasya shleShmolbaNAnyarshAMsIti vidyAt||17||  
 
tatra yAni pramANavanti, upacitAni, shlakShNAni, sparshasahAni [3] , snigdhashvetapANDupicchilAni,stabdhAni, gurUNi, stimitAni, suptasuptAni, sthirashvayathUni, kaNDUbahulAni,bahupratatapi~jjarashvetaraktapicchAsrAvINi, gurupicchilashvetamUtrapurIShANi,rUkShoShNopashayAni, pravAhikAtimAtrotthAnava~gkShaNAnAhavanti,parikartikAhRullAsaniShThIvikAkAsArocakapratishyAyagauravacchardimUtrakRucchrashoShashotha-pANDurogashItajvarAshmarIsharkarAhRudayendriyopalepAsyamAdhuryapramehakarANi,dIrghakAlAnubandhIni [4] , atimAtramagnimArdavaklaibyakarANi, AmavikAraprabalAni,shuklanakhanayanavadanatva~gmUtrapurIShasya shleShmolbaNAnyarshAMsIti vidyAt||17||  
   −
The following are the signs and symptoms of kaphaja arshas
+
The following are the signs and symptoms of ''kaphaja arsha'':
 +
 
1. The hemorrhoids are large in size, swollen, smooth, painless to touch,  
 
1. The hemorrhoids are large in size, swollen, smooth, painless to touch,  
 
2. The hemorrhoids are unctuous, white, pale white, slimy, having stiffness, heavy, rigid, benumbed, having consistent oedema and excessive of itching.  
 
2. The hemorrhoids are unctuous, white, pale white, slimy, having stiffness, heavy, rigid, benumbed, having consistent oedema and excessive of itching.