Changes

no edit summary
Line 1: Line 1: −
[[Sutra Sthana]] Chapter 3:  
+
==[[Sutra Sthana]] Chapter 3:==
 
Aragvadhiya Adhyaya  
 
Aragvadhiya Adhyaya  
 
(Chapter on Aragvadaha and other medicines)
 
(Chapter on Aragvadaha and other medicines)
Line 12: Line 12:     
Sanskrit text, transliteration and english translation  
 
Sanskrit text, transliteration and english translation  
 +
 
अथात आरग्वधीयमध्यायं व्याख्यास्यामः||१||  
 
अथात आरग्वधीयमध्यायं व्याख्यास्यामः||१||  
 
इति ह स्माह भगवानात्रेयः||२||
 
इति ह स्माह भगवानात्रेयः||२||
 +
 
athāta āragvadhīyamadhyāyaṁ vyākhyāsyāmaḥ||1||  
 
athāta āragvadhīyamadhyāyaṁ vyākhyāsyāmaḥ||1||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
 
athAta AragvadhIyamadhyAyaM vyAkhyAsyAmaH||1||  
 
athAta AragvadhIyamadhyAyaM vyAkhyAsyAmaH||1||  
 
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
“Now, I shall expound the chapter on Aragvadhiya”. Thus said Lord Atreya. [1-2]
+
 
 +
“Now, I shall expound the chapter on Aragvadhiya”. Thus said Lord Atreya. [1-2]
 
आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे|  
 
आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे|  
 
श्र्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गं करवीरकत्वक्||३||  
 
श्र्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गं करवीरकत्वक्||३||