Changes

no edit summary
Line 14: Line 14:  
अथात आरग्वधीयमध्यायं व्याख्यास्यामः||१||  
 
अथात आरग्वधीयमध्यायं व्याख्यास्यामः||१||  
 
इति ह स्माह भगवानात्रेयः||२||
 
इति ह स्माह भगवानात्रेयः||२||
athāta āragvadhīyamadhyāyaṁ vyākhyāsyāmaḥ||1||  
+
athāta āragvadhīyamadhyāyaṁ vyākhyāsyāmaḥ||1||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
 
athAta AragvadhIyamadhyAyaM vyAkhyAsyAmaH||1||  
 
athAta AragvadhIyamadhyAyaM vyAkhyAsyAmaH||1||  
Line 58: Line 58:  
6. Manashila, gr̥uhadhuma, ela kasisa, lodhra, arjuna, musta, and sarja;
 
6. Manashila, gr̥uhadhuma, ela kasisa, lodhra, arjuna, musta, and sarja;
 
These six formulations, when mixed with pita-gopitta (ox-bile) and ground, and then mixed again with sarshapa-taila (mustard oil) before their administration by a wise physician in the form of a churnapradeha (paste), cure kushtha  diseases (which are difficult to treat otherwise), kilasa (leucoderma) in the early stages, sureshalupta (alopecia), kitibha, dadru (ringworm), bhagandara (fistula), arsha (piles), apachi (cervical and axillary lymphadenitis), and pama (papular eruptions) quickly.[3-7]
 
These six formulations, when mixed with pita-gopitta (ox-bile) and ground, and then mixed again with sarshapa-taila (mustard oil) before their administration by a wise physician in the form of a churnapradeha (paste), cure kushtha  diseases (which are difficult to treat otherwise), kilasa (leucoderma) in the early stages, sureshalupta (alopecia), kitibha, dadru (ringworm), bhagandara (fistula), arsha (piles), apachi (cervical and axillary lymphadenitis), and pama (papular eruptions) quickly.[3-7]
 +
 
कुष्ठं हरिद्रे सुरसं पटोलं निम्बाश्वगन्धे सुरदारुशिग्रू|  
 
कुष्ठं हरिद्रे सुरसं पटोलं निम्बाश्वगन्धे सुरदारुशिग्रू|  
 
ससर्षपं तुम्बुरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात्||८||  
 
ससर्षपं तुम्बुरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात्||८||  
 
तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत|  
 
तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत|  
 
तेनास्यकण्डूः पिडकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति||९||  
 
तेनास्यकण्डूः पिडकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति||९||  
 +
 
kuṣṭhaṁ haridrē surasaṁ paṭōlaṁ nimbāśvagandhē suradāruśigrū|  
 
kuṣṭhaṁ haridrē surasaṁ paṭōlaṁ nimbāśvagandhē suradāruśigrū|  
 
sasarṣapaṁ tumburudhānyavanyaṁ caṇḍāṁ ca cūrṇāni samāni kuryāt||8||  
 
sasarṣapaṁ tumburudhānyavanyaṁ caṇḍāṁ ca cūrṇāni samāni kuryāt||8||  
 
taistakrapiṣṭaiḥ prathamaṁ śarīraṁ tailāktamudvartayituṁ yatēta|  
 
taistakrapiṣṭaiḥ prathamaṁ śarīraṁ tailāktamudvartayituṁ yatēta|  
 
tēnāsyakaṇḍūḥ piḍakāḥ sakōṭhāḥ kuṣṭhāni śōphāśca śamaṁ vrajanti||9||  
 
tēnāsyakaṇḍūḥ piḍakāḥ sakōṭhāḥ kuṣṭhāni śōphāśca śamaṁ vrajanti||9||  
 +
 
kuShThaM haridre surasaM paTolaM nimbAshvagandhe suradArushigrU|  
 
kuShThaM haridre surasaM paTolaM nimbAshvagandhe suradArushigrU|  
 
sasarShapaM tumburudhAnyavanyaM caNDAM ca cUrNAni samAni kuryAt||8||  
 
sasarShapaM tumburudhAnyavanyaM caNDAM ca cUrNAni samAni kuryAt||8||  
Line 71: Line 74:  
tenAsyakaNDUH piDakAH sakoThAH kuShThAni shophAshca shamaM vrajanti||9||  
 
tenAsyakaNDUH piDakAH sakoThAH kuShThAni shophAshca shamaM vrajanti||9||  
   −
Kushtha, (both types of) haridra, surasa (tulasi), paṭola, nimba, ashvagandha, suradaru, shigru, sarshapa, tumburudhanya (seeds of tumburu), vanya (kaivarta mustaka), and chaṇḍa-  powdered in equal quantities, admixed with takra (buttermilk) and grounded well - make for an effective formulation that alleviates diseases like kanḍu, pidaka, koṭha, all types of kushtha and shopha. Before anointing this formulation, the body or an affected part of the body is smeared with oil. [8-9]
+
Kushtha, (both types of) haridra, surasa (tulasi), paṭola, nimba, ashvagandha, suradaru, shigru, sarshapa, tumburudhanya (seeds of tumburu), vanya (kaivarta mustaka), and chaṇḍa-  powdered in equal quantities, admixed with takra (buttermilk) and grounded well - make for an effective formulation that alleviates diseases like kanḍu, pidaka, koṭha, all types of kushtha and shopha. Before anointing this formulation, the body or an affected part of the body is smeared with oil. [8-9]
    
कुष्ठामृतासङ्गकटङ्कटेरीकासीसकम्पिल्लकमुस्तलोध्राः|  
 
कुष्ठामृतासङ्गकटङ्कटेरीकासीसकम्पिल्लकमुस्तलोध्राः|  
Line 77: Line 80:  
तैलाक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम्|  
 
तैलाक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम्|  
 
दद्रूः सकण्डूः किटिभानि पामा विचर्चिका चैव तथैति शान्तिम्||११||  
 
दद्रूः सकण्डूः किटिभानि पामा विचर्चिका चैव तथैति शान्तिम्||११||  
 +
 
kuṣṭhāmr̥tāsaṅgakaṭaṅkaṭērīkāsīsakampillakamustalōdhrāḥ|  
 
kuṣṭhāmr̥tāsaṅgakaṭaṅkaṭērīkāsīsakampillakamustalōdhrāḥ|  
 
saugandhikaṁ sarjarasō viḍaṅgaṁ manaḥśilālē karavīrakatvak||10||  
 
saugandhikaṁ sarjarasō viḍaṅgaṁ manaḥśilālē karavīrakatvak||10||  
 
tailāktagātrasya kr̥tāni cūrṇānyētāni dadyādavacūrṇanārtham|  
 
tailāktagātrasya kr̥tāni cūrṇānyētāni dadyādavacūrṇanārtham|  
 
dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā caiva tathaiti śāntim||11||  
 
dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā caiva tathaiti śāntim||11||  
 +
 
kuShThAmRutAsa~ggakaTa~gkaTerIkAsIsakampillakamustalodhrAH|  
 
kuShThAmRutAsa~ggakaTa~gkaTerIkAsIsakampillakamustalodhrAH|  
 
saugandhikaM sarjaraso viDa~ggaM manaHshilAle karavIrakatvak||10||  
 
saugandhikaM sarjaraso viDa~ggaM manaHshilAle karavIrakatvak||10||  
Line 87: Line 92:     
Kushtha, amritasanga (tuttha), kaṭankateri (daruharidra), kasisa, kampillaka, mustaka, lodhra, saugandhika (gandhatruna or sulphur), sarjarasa (rala), vidanga, manahshila, ala (haratala), and the bark of karaviraka - mixed and ground into a powder - is used for the purpose of dusting (avachurnana) on the body already smeared with oil. This medication helps cure dadru, along with kandu (itching), as well as all kinds of kiṭibha, pama and vicharchika (eczema). [10-11]
 
Kushtha, amritasanga (tuttha), kaṭankateri (daruharidra), kasisa, kampillaka, mustaka, lodhra, saugandhika (gandhatruna or sulphur), sarjarasa (rala), vidanga, manahshila, ala (haratala), and the bark of karaviraka - mixed and ground into a powder - is used for the purpose of dusting (avachurnana) on the body already smeared with oil. This medication helps cure dadru, along with kandu (itching), as well as all kinds of kiṭibha, pama and vicharchika (eczema). [10-11]
 +
 
मनःशिलाले मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः|  
 
मनःशिलाले मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः|  
 
तुत्थं विडङ्गं मरिचानि कुष्ठं लोध्रं च तद्वत् समनःशिलं स्यात्||१२||
 
तुत्थं विडङ्गं मरिचानि कुष्ठं लोध्रं च तद्वत् समनःशिलं स्यात्||१२||
 +
 
manaḥśilālē maricāni tailamārkaṁ payaḥ kuṣṭhaharaḥ pradēhaḥ|  
 
manaḥśilālē maricāni tailamārkaṁ payaḥ kuṣṭhaharaḥ pradēhaḥ|  
 
tutthaṁ viḍaṅgaṁ maricāni kuṣṭhaṁ lōdhraṁ ca tadvat samanaḥśilaṁ syāt||12||  
 
tutthaṁ viḍaṅgaṁ maricāni kuṣṭhaṁ lōdhraṁ ca tadvat samanaḥśilaṁ syāt||12||  
 +
 +
manaHshilAle maricAni tailamArkaM payaH kuShThaharaH pradehaH|
 +
tutthaM viDa~ggaM maricAni kuShThaM lodhraM ca tadvat samanaHshilaM syAt||12||
    
Manahshila, ala, maricha (seeds of maricha), taila (mustard oil), and arka-paya (latex of arka) , ground and made into a paste (pradeha) , alleviates kushtha . Tuttha, vidanga, maricha, kushtha, and lodhra, along with manahshila can also be used in the preparation. [12]
 
Manahshila, ala, maricha (seeds of maricha), taila (mustard oil), and arka-paya (latex of arka) , ground and made into a paste (pradeha) , alleviates kushtha . Tuttha, vidanga, maricha, kushtha, and lodhra, along with manahshila can also be used in the preparation. [12]
Line 96: Line 106:  
रसाञ्जनं सप्रपुन्नाडबीजं युक्तं कपित्थस्य रसेन लेपः|  
 
रसाञ्जनं सप्रपुन्नाडबीजं युक्तं कपित्थस्य रसेन लेपः|  
 
करञ्जबीजैडगजं सकुष्ठं गोमूत्रपिष्टं च परः प्रदेहः||१३||
 
करञ्जबीजैडगजं सकुष्ठं गोमूत्रपिष्टं च परः प्रदेहः||१३||
 +
 
rasāñjanaṁ saprapunnāḍabījaṁ yuktaṁ kapitthasya rasēna lēpaḥ|  
 
rasāñjanaṁ saprapunnāḍabījaṁ yuktaṁ kapitthasya rasēna lēpaḥ|  
 
karañjabījaiḍagajaṁ sakuṣṭhaṁ gōmūtrapiṣṭaṁ ca paraḥ pradēhaḥ||13||
 
karañjabījaiḍagajaṁ sakuṣṭhaṁ gōmūtrapiṣṭaṁ ca paraḥ pradēhaḥ||13||
manaHshilAle maricAni tailamArkaM payaH kuShThaharaH pradehaH|
+
 
tutthaM viDa~ggaM maricAni kuShThaM lodhraM ca tadvat samanaHshilaM syAt||12||
   
rasA~jjanaM saprapunnADabIjaM yuktaM kapitthasya rasena lepaH|  
 
rasA~jjanaM saprapunnADabIjaM yuktaM kapitthasya rasena lepaH|  
 
kara~jjabIjaiDagajaM sakuShThaM gomUtrapiShTaM ca paraH pradehaH||13||
 
kara~jjabIjaiDagajaM sakuShThaM gomUtrapiShTaM ca paraH pradehaH||13||
 
   
 
   
 
Rasanjana and prapunnaḍabija, mixed with the juice of kapittha makes a good lepa for kushtha. Similarly, karanjabija, aidagaja, and kushtha - ground with gomutra - makes an effective pradeha (for kushtha). [13]
 
Rasanjana and prapunnaḍabija, mixed with the juice of kapittha makes a good lepa for kushtha. Similarly, karanjabija, aidagaja, and kushtha - ground with gomutra - makes an effective pradeha (for kushtha). [13]
 +
 
उभे हरिद्रे कुटजस्य बीजं करञ्जबीजं सुमनःप्रवालान्|  
 
उभे हरिद्रे कुटजस्य बीजं करञ्जबीजं सुमनःप्रवालान्|  
 
त्वचं समध्यां हयमारकस्य लेपं तिलक्षारयुतं विदध्यात्||१४||
 
त्वचं समध्यां हयमारकस्य लेपं तिलक्षारयुतं विदध्यात्||१४||
 +
 
ubhē haridrē kuṭajasya bījaṁ karañjabījaṁ sumanaḥpravālān|  
 
ubhē haridrē kuṭajasya bījaṁ karañjabījaṁ sumanaḥpravālān|  
 
tvacaṁ samadhyāṁ hayamārakasya lēpaṁ tilakṣārayutaṁ vidadhyāt||14||  
 
tvacaṁ samadhyāṁ hayamārakasya lēpaṁ tilakṣārayutaṁ vidadhyāt||14||  
 +
 
ubhe haridre kuTajasya bIjaM kara~jjabIjaM sumanaHpravAlAn|  
 
ubhe haridre kuTajasya bIjaM kara~jjabIjaM sumanaHpravAlAn|  
 
tvacaM samadhyAM hayamArakasya lepaM tilakShArayutaM vidadhyAt||14||  
 
tvacaM samadhyAM hayamArakasya lepaM tilakShArayutaM vidadhyAt||14||  
    
Both types of haridra, seeds of kutaja, seeds of karanja, tender leaves of sumana (jati), bark and pith of hayamaraka (karaviraka) - mixed with kshara of tila (stems of sessamum) - make a good lepa (for kushtha). [14]
 
Both types of haridra, seeds of kutaja, seeds of karanja, tender leaves of sumana (jati), bark and pith of hayamaraka (karaviraka) - mixed with kshara of tila (stems of sessamum) - make a good lepa (for kushtha). [14]
 +
 
मनःशिला त्वक् कुटजात् सकुष्ठात् सलोमशः सैडगजः करञ्जः|  
 
मनःशिला त्वक् कुटजात् सकुष्ठात् सलोमशः सैडगजः करञ्जः|  
 
ग्रन्थिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन||१५||  
 
ग्रन्थिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन||१५||