Changes

Line 18: Line 18:  
इति ह स्माह भगवानात्रेयः||२||
 
इति ह स्माह भगवानात्रेयः||२||
   −
athāta āragvadhīyamadhyāyaṁ vyākhyāsyāmaḥ||1||  
+
athāta āragvadhīyamadhyāyaṁ vyākhyāsyāmaḥ||1||
 +
 
iti ha smāha bhagavānātrēyaḥ||2||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
 +
 
athAta AragvadhIyamadhyAyaM vyAkhyAsyAmaH||1||  
 
athAta AragvadhIyamadhyAyaM vyAkhyAsyAmaH||1||  
 +
 
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
   Line 27: Line 30:  
आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे|  
 
आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे|  
 
श्र्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गं करवीरकत्वक्||३||  
 
श्र्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गं करवीरकत्वक्||३||  
 +
 
ग्रन्थिश्च भौर्जो लशुनः शिरीषः सलोमशो गुग्गुलुकृष्णगन्धे|  
 
ग्रन्थिश्च भौर्जो लशुनः शिरीषः सलोमशो गुग्गुलुकृष्णगन्धे|  
 
फणिज्झको वत्सकसप्तपर्णौ पीलूनि कुष्ठं सुमनःप्रवालाः||४||  
 
फणिज्झको वत्सकसप्तपर्णौ पीलूनि कुष्ठं सुमनःप्रवालाः||४||  
 +
 
वचा हरेणुस्त्रिवृता निकुम्भो भल्लातकं गैरिकमञ्जनं च|  
 
वचा हरेणुस्त्रिवृता निकुम्भो भल्लातकं गैरिकमञ्जनं च|  
 
मनःशिलाले गृहधूम एला काशीसलोध्रार्जुनमुस्तसर्जाः||५||  
 
मनःशिलाले गृहधूम एला काशीसलोध्रार्जुनमुस्तसर्जाः||५||  
 +
 
इत्यर्धरूपैर्विहिताः षडेते गोपित्तपीताः पुनरेव पिष्टाः|  
 
इत्यर्धरूपैर्विहिताः षडेते गोपित्तपीताः पुनरेव पिष्टाः|  
 
सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णप्रदेहा भिषजा प्रयोज्याः||६||  
 
सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णप्रदेहा भिषजा प्रयोज्याः||६||  
 +
 
कुष्ठानि कृच्छ्राणि नवं किलासं सुरेशलुप्तं किटिभं सदद्रु|  
 
कुष्ठानि कृच्छ्राणि नवं किलासं सुरेशलुप्तं किटिभं सदद्रु|  
 
भगन्दरार्शांस्यपचीं सपामां हन्युः प्रयुक्तास्त्वचिरान्नराणाम्||७||
 
भगन्दरार्शांस्यपचीं सपामां हन्युः प्रयुक्तास्त्वचिरान्नराणाम्||७||
Line 38: Line 45:  
āragvadhaḥ saiḍagajaḥ karañjō vāsā guḍūcī madanaṁ haridrē|  
 
āragvadhaḥ saiḍagajaḥ karañjō vāsā guḍūcī madanaṁ haridrē|  
 
śryāhvaḥ surāhvaḥ khadirō dhavaśca nimbō viḍaṅgaṁ karavīrakatvak||3||  
 
śryāhvaḥ surāhvaḥ khadirō dhavaśca nimbō viḍaṅgaṁ karavīrakatvak||3||  
 +
 
granthiśca bhaurjō laśunaḥ śirīṣaḥ salōmaśō guggulukr̥ṣṇagandhē|  
 
granthiśca bhaurjō laśunaḥ śirīṣaḥ salōmaśō guggulukr̥ṣṇagandhē|  
 
phaṇijjhakō vatsakasaptaparṇau pīlūni kuṣṭhaṁ sumanaḥpravālāḥ||4||  
 
phaṇijjhakō vatsakasaptaparṇau pīlūni kuṣṭhaṁ sumanaḥpravālāḥ||4||  
 +
 
vacā harēṇustrivr̥tā nikumbhō bhallātakaṁ gairikamañjanaṁ ca|  
 
vacā harēṇustrivr̥tā nikumbhō bhallātakaṁ gairikamañjanaṁ ca|  
 
manaḥśilālē gr̥hadhūma ēlā kāśīsalōdhrārjunamustasarjāḥ||5||  
 
manaḥśilālē gr̥hadhūma ēlā kāśīsalōdhrārjunamustasarjāḥ||5||  
 +
 
ityardharūpairvihitāḥ ṣaḍētē gōpittapītāḥ punarēva piṣṭāḥ|  
 
ityardharūpairvihitāḥ ṣaḍētē gōpittapītāḥ punarēva piṣṭāḥ|  
 
siddhāḥ paraṁ sarṣapatailayuktāścūrṇapradēhā bhiṣajā prayōjyāḥ||6||  
 
siddhāḥ paraṁ sarṣapatailayuktāścūrṇapradēhā bhiṣajā prayōjyāḥ||6||  
 +
 
kuṣṭhāni kr̥cchrāṇi navaṁ kilāsaṁ surēśaluptaṁ kiṭibhaṁ sadadru|  
 
kuṣṭhāni kr̥cchrāṇi navaṁ kilāsaṁ surēśaluptaṁ kiṭibhaṁ sadadru|  
 
bhagandarārśāṁsyapacīṁ sapāmāṁ hanyuḥ prayuktāstvacirānnarāṇām||7||
 
bhagandarārśāṁsyapacīṁ sapāmāṁ hanyuḥ prayuktāstvacirānnarāṇām||7||
Line 49: Line 60:  
AragvadhaH saiDagajaH kara~jjo vAsA guDUcI madanaM haridre|  
 
AragvadhaH saiDagajaH kara~jjo vAsA guDUcI madanaM haridre|  
 
shryAhvaH surAhvaH khadiro dhavashca nimbo viDa~ggaM karavIrakatvak||3||  
 
shryAhvaH surAhvaH khadiro dhavashca nimbo viDa~ggaM karavIrakatvak||3||  
 +
 
granthishca bhaurjo lashunaH shirIShaH salomasho guggulukRuShNagandhe|  
 
granthishca bhaurjo lashunaH shirIShaH salomasho guggulukRuShNagandhe|  
 
phaNijjhako vatsakasaptaparNau pIlUni kuShThaM sumanaHpravAlAH||4||  
 
phaNijjhako vatsakasaptaparNau pIlUni kuShThaM sumanaHpravAlAH||4||  
 +
 
vacA hareNustrivRutA nikumbho bhallAtakaM gairikama~jjanaM ca|  
 
vacA hareNustrivRutA nikumbho bhallAtakaM gairikama~jjanaM ca|  
 
manaHshilAle gRuhadhUma elA kAshIsalodhrArjunamustasarjAH||5||  
 
manaHshilAle gRuhadhUma elA kAshIsalodhrArjunamustasarjAH||5||  
 +
 
ityardharUpairvihitAH ShaDete gopittapItAH punareva piShTAH|  
 
ityardharUpairvihitAH ShaDete gopittapItAH punareva piShTAH|  
 
siddhAH paraM sarShapatailayuktAshcUrNapradehA bhiShajA prayojyAH||6||  
 
siddhAH paraM sarShapatailayuktAshcUrNapradehA bhiShajA prayojyAH||6||  
 +
 
kuShThAni kRucchrANi navaM kilAsaM sureshaluptaM kiTibhaM sadadru|  
 
kuShThAni kRucchrANi navaM kilAsaM sureshaluptaM kiTibhaM sadadru|  
 
bhagandarArshAMsyapacIM sapAmAM hanyuH prayuktAstvacirAnnarANAm||7||  
 
bhagandarArshAMsyapacIM sapAmAM hanyuH prayuktAstvacirAnnarANAm||7||  
   −
1. Aragvadha, aidagaja (chakramarda), karanja, vasa, guduchi,  
+
# Aragvadha, aidagaja (chakramarda), karanja, vasa, guduchi,  
 
madana, and two types of haridrā and dāruharidrā;
 
madana, and two types of haridrā and dāruharidrā;
2. Shryahvah(sarala), surahvah (devadaru), khadira, dhava, nimba, vidanga, bark of karaviraka;
+
# Shryahvah(sarala), surahvah (devadaru), khadira, dhava, nimba, vidanga, bark of karaviraka;
3. Granthi (nodes) of bhorja, lashuna, shirisha, lomasha (kasisa), guggulu, and krishnagandha (shigru);
+
# Granthi (nodes) of bhorja, lashuna, shirisha, lomasha (kasisa), guggulu, and krishnagandha (shigru);
4. Phanizzaka, vatsaka (kutaja), saptaparna, pilu, kushtha, and sumana pravala (tender leaves of Jati);
+
# Phanizzaka, vatsaka (kutaja), saptaparna, pilu, kushtha, and sumana pravala (tender leaves of Jati);
5. Vacha, harenu, trivruta, nikumbha (danti), bhallataka, gairika and anjana;
+
# Vacha, harenu, trivruta, nikumbha (danti), bhallataka, gairika and anjana;
6. Manashila, gr̥uhadhuma, ela kasisa, lodhra, arjuna, musta, and sarja;
+
# Manashila, gr̥uhadhuma, ela kasisa, lodhra, arjuna, musta, and sarja;
    
These six formulations, when mixed with pita-gopitta (ox-bile) and ground, and then mixed again with sarshapa-taila (mustard oil) before their administration by a wise physician in the form of a churnapradeha (paste), cure kushtha  diseases (which are difficult to treat otherwise), kilasa (leucoderma) in the early stages, sureshalupta (alopecia), kitibha, dadru (ringworm), bhagandara (fistula), arsha (piles), apachi (cervical and axillary lymphadenitis), and pama (papular eruptions) quickly.[3-7]
 
These six formulations, when mixed with pita-gopitta (ox-bile) and ground, and then mixed again with sarshapa-taila (mustard oil) before their administration by a wise physician in the form of a churnapradeha (paste), cure kushtha  diseases (which are difficult to treat otherwise), kilasa (leucoderma) in the early stages, sureshalupta (alopecia), kitibha, dadru (ringworm), bhagandara (fistula), arsha (piles), apachi (cervical and axillary lymphadenitis), and pama (papular eruptions) quickly.[3-7]
Line 70: Line 85:  
कुष्ठं हरिद्रे सुरसं पटोलं निम्बाश्वगन्धे सुरदारुशिग्रू|  
 
कुष्ठं हरिद्रे सुरसं पटोलं निम्बाश्वगन्धे सुरदारुशिग्रू|  
 
ससर्षपं तुम्बुरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात्||८||  
 
ससर्षपं तुम्बुरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात्||८||  
 +
 
तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत|  
 
तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत|  
 
तेनास्यकण्डूः पिडकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति||९||  
 
तेनास्यकण्डूः पिडकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति||९||  
Line 75: Line 91:  
kuṣṭhaṁ haridrē surasaṁ paṭōlaṁ nimbāśvagandhē suradāruśigrū|  
 
kuṣṭhaṁ haridrē surasaṁ paṭōlaṁ nimbāśvagandhē suradāruśigrū|  
 
sasarṣapaṁ tumburudhānyavanyaṁ caṇḍāṁ ca cūrṇāni samāni kuryāt||8||  
 
sasarṣapaṁ tumburudhānyavanyaṁ caṇḍāṁ ca cūrṇāni samāni kuryāt||8||  
 +
 
taistakrapiṣṭaiḥ prathamaṁ śarīraṁ tailāktamudvartayituṁ yatēta|  
 
taistakrapiṣṭaiḥ prathamaṁ śarīraṁ tailāktamudvartayituṁ yatēta|  
 
tēnāsyakaṇḍūḥ piḍakāḥ sakōṭhāḥ kuṣṭhāni śōphāśca śamaṁ vrajanti||9||  
 
tēnāsyakaṇḍūḥ piḍakāḥ sakōṭhāḥ kuṣṭhāni śōphāśca śamaṁ vrajanti||9||  
Line 80: Line 97:  
kuShThaM haridre surasaM paTolaM nimbAshvagandhe suradArushigrU|  
 
kuShThaM haridre surasaM paTolaM nimbAshvagandhe suradArushigrU|  
 
sasarShapaM tumburudhAnyavanyaM caNDAM ca cUrNAni samAni kuryAt||8||  
 
sasarShapaM tumburudhAnyavanyaM caNDAM ca cUrNAni samAni kuryAt||8||  
 +
 
taistakrapiShTaiH prathamaM sharIraM tailAktamudvartayituM yateta|  
 
taistakrapiShTaiH prathamaM sharIraM tailAktamudvartayituM yateta|  
 
tenAsyakaNDUH piDakAH sakoThAH kuShThAni shophAshca shamaM vrajanti||9||  
 
tenAsyakaNDUH piDakAH sakoThAH kuShThAni shophAshca shamaM vrajanti||9||  
Line 87: Line 105:  
कुष्ठामृतासङ्गकटङ्कटेरीकासीसकम्पिल्लकमुस्तलोध्राः|  
 
कुष्ठामृतासङ्गकटङ्कटेरीकासीसकम्पिल्लकमुस्तलोध्राः|  
 
सौगन्धिकं सर्जरसो विडङ्गं मनःशिलाले करवीरकत्वक्||१०||  
 
सौगन्धिकं सर्जरसो विडङ्गं मनःशिलाले करवीरकत्वक्||१०||  
 +
 
तैलाक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम्|  
 
तैलाक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम्|  
 
दद्रूः सकण्डूः किटिभानि पामा विचर्चिका चैव तथैति शान्तिम्||११||  
 
दद्रूः सकण्डूः किटिभानि पामा विचर्चिका चैव तथैति शान्तिम्||११||  
Line 92: Line 111:  
kuṣṭhāmr̥tāsaṅgakaṭaṅkaṭērīkāsīsakampillakamustalōdhrāḥ|  
 
kuṣṭhāmr̥tāsaṅgakaṭaṅkaṭērīkāsīsakampillakamustalōdhrāḥ|  
 
saugandhikaṁ sarjarasō viḍaṅgaṁ manaḥśilālē karavīrakatvak||10||  
 
saugandhikaṁ sarjarasō viḍaṅgaṁ manaḥśilālē karavīrakatvak||10||  
 +
 
tailāktagātrasya kr̥tāni cūrṇānyētāni dadyādavacūrṇanārtham|  
 
tailāktagātrasya kr̥tāni cūrṇānyētāni dadyādavacūrṇanārtham|  
 
dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā caiva tathaiti śāntim||11||  
 
dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā caiva tathaiti śāntim||11||  
Line 97: Line 117:  
kuShThAmRutAsa~ggakaTa~gkaTerIkAsIsakampillakamustalodhrAH|  
 
kuShThAmRutAsa~ggakaTa~gkaTerIkAsIsakampillakamustalodhrAH|  
 
saugandhikaM sarjaraso viDa~ggaM manaHshilAle karavIrakatvak||10||  
 
saugandhikaM sarjaraso viDa~ggaM manaHshilAle karavIrakatvak||10||  
 +
 
tailAktagAtrasya kRutAni cUrNAnyetAni dadyAdavacUrNanArtham|  
 
tailAktagAtrasya kRutAni cUrNAnyetAni dadyAdavacUrNanArtham|  
 
dadrUH sakaNDUH kiTibhAni pAmA vicarcikA caiva tathaiti shAntim||11||  
 
dadrUH sakaNDUH kiTibhAni pAmA vicarcikA caiva tathaiti shAntim||11||  
Line 137: Line 158:  
मनःशिला त्वक् कुटजात् सकुष्ठात् सलोमशः सैडगजः करञ्जः|  
 
मनःशिला त्वक् कुटजात् सकुष्ठात् सलोमशः सैडगजः करञ्जः|  
 
ग्रन्थिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन||१५||  
 
ग्रन्थिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन||१५||  
 +
 
पलाशनिर्दाहरसेन चापि कर्षोद्धृतान्याढकसम्मितेन|  
 
पलाशनिर्दाहरसेन चापि कर्षोद्धृतान्याढकसम्मितेन|  
 
दर्वीप्रलेपं प्रवदन्ति लेपमेतं परं कुष्ठनिसूदनाय||१६||
 
दर्वीप्रलेपं प्रवदन्ति लेपमेतं परं कुष्ठनिसूदनाय||१६||
Line 142: Line 164:  
manaḥśilā tvak kuṭajāt sakuṣṭhāt salōmaśaḥ saiḍagajaḥ karañjaḥ|  
 
manaḥśilā tvak kuṭajāt sakuṣṭhāt salōmaśaḥ saiḍagajaḥ karañjaḥ|  
 
granthiśca bhaurjaḥ karavīramūlaṁ cūrṇāni sādhyāni tuṣōdakēna||15||  
 
granthiśca bhaurjaḥ karavīramūlaṁ cūrṇāni sādhyāni tuṣōdakēna||15||  
 +
 
palāśanirdāharasēna cāpi karṣōddhr̥tānyāḍhakasammitēna|  
 
palāśanirdāharasēna cāpi karṣōddhr̥tānyāḍhakasammitēna|  
 
darvīpralēpaṁ pravadanti lēpamētaṁ paraṁ kuṣṭhanisūdanāya||16||
 
darvīpralēpaṁ pravadanti lēpamētaṁ paraṁ kuṣṭhanisūdanāya||16||
Line 147: Line 170:  
manaHshilA tvak kuTajAt sakuShThAt salomashaH saiDagajaH kara~jjaH|  
 
manaHshilA tvak kuTajAt sakuShThAt salomashaH saiDagajaH kara~jjaH|  
 
granthishca bhaurjaH karavIramUlaM cUrNAni sAdhyAni tuShodakena||15||  
 
granthishca bhaurjaH karavIramUlaM cUrNAni sAdhyAni tuShodakena||15||  
 +
 
palAshanirdAharasena cApi karShoddhRutAnyADhakasammitena|  
 
palAshanirdAharasena cApi karShoddhRutAnyADhakasammitena|  
 
darvIpralepaM pravadanti lepametaM paraM kuShThanisUdanAya||16||  
 
darvIpralepaM pravadanti lepametaM paraM kuShThanisUdanAya||16||