Changes

Jump to navigation Jump to search
7 bytes added ,  06:29, 7 December 2018
Line 437: Line 437:     
लिङ्गं चैकमनेकस्य तथैवैकस्य  लक्ष्यते |  
 
लिङ्गं चैकमनेकस्य तथैवैकस्य  लक्ष्यते |  
 +
 
बहून्येकस्य च व्याधेर्बहूनां स्युर्बहूनि  च ||२७||  
 
बहून्येकस्य च व्याधेर्बहूनां स्युर्बहूनि  च ||२७||  
    
liṅgaṁ caikamanēkasya tathaivaikasya  lakṣyatē|  
 
liṅgaṁ caikamanēkasya tathaivaikasya  lakṣyatē|  
 +
 
bahūnyēkasya ca vyādhērbahūnāṁ syurbahūni  ca||27||  
 
bahūnyēkasya ca vyādhērbahūnāṁ syurbahūni  ca||27||  
    
li~ggaM caikamanekasya tathaivaikasya lakShyate|
 
li~ggaM caikamanekasya tathaivaikasya lakShyate|
 +
 
bahUnyekasya ca vyAdherbahUnAM syurbahUni ca||27||
 
bahUnyekasya ca vyAdherbahUnAM syurbahUni ca||27||
   Line 448: Line 451:     
विषमारम्भमूलानां लिङ्गमेकं ज्वरो मतः |  
 
विषमारम्भमूलानां लिङ्गमेकं ज्वरो मतः |  
 +
 
ज्वरस्यैकस्य चाप्येकः सन्तापो लिङ्गमुच्यते ||२८||  
 
ज्वरस्यैकस्य चाप्येकः सन्तापो लिङ्गमुच्यते ||२८||  
    
viṣamārambhamūlānāṁ liṅgamēkaṁ jvarō mataḥ|  
 
viṣamārambhamūlānāṁ liṅgamēkaṁ jvarō mataḥ|  
 +
 
jvarasyaikasya cāpyēkaḥ santāpō liṅgamucyatē||28||  
 
jvarasyaikasya cāpyēkaḥ santāpō liṅgamucyatē||28||  
    
viShamArambhamUlAnAM li~ggamekaM jvaro mataH|
 
viShamArambhamUlAnAM li~ggamekaM jvaro mataH|
 +
 
jvarasyaikasya cApyekaH santApo li~ggamucyate||28||
 
jvarasyaikasya cApyekaH santApo li~ggamucyate||28||
   Line 459: Line 465:     
विषमारम्भमूलैश्च ज्वर एको निरुच्यते |  
 
विषमारम्भमूलैश्च ज्वर एको निरुच्यते |  
 +
 
लिङ्गैरेतैर्ज्वरश्वासहिक्काद्याः सन्ति चामयाः ||२९||  
 
लिङ्गैरेतैर्ज्वरश्वासहिक्काद्याः सन्ति चामयाः ||२९||  
   −
viṣamārambhamūlaiśca jvara ēkō nirucyatē|  
+
viṣamārambhamūlaiśca jvara ēkō nirucyatē|
 +
 
liṅgairētairjvaraśvāsahikkādyāḥ santi cāmayāḥ||29||
 
liṅgairētairjvaraśvāsahikkādyāḥ santi cāmayāḥ||29||
    
viShamArambhamUlaishca jvara eko nirucyate|
 
viShamArambhamUlaishca jvara eko nirucyate|
 +
 
li~ggairetairjvarashvAsahikkAdyAH santi cAmayAH||29||
 
li~ggairetairjvarashvAsahikkAdyAH santi cAmayAH||29||
   −
Irregular onset (and similar other symptoms) appear in the case of ''jwara'', while similar symptoms also occur in ''shwasa'' (dyspnea), ''hikka'' (hiccups), and other similar diseases. [29]
+
Irregular onset (and similar other symptoms) appear in the case of ''jwara'', while similar symptoms also occur in ''shwasa'' (dyspnea), ''hikka'' (hiccups), and other similar diseases. [29]
    
===== Therapeutic considerations =====
 
===== Therapeutic considerations =====

Navigation menu