Changes

Jump to navigation Jump to search
23 bytes added ,  06:27, 7 December 2018
Line 284: Line 284:  
Diseases can act as causative factors of other diseases as well [16]   
 
Diseases can act as causative factors of other diseases as well [16]   
   −
तद्यथा- ज्वरसन्तापाद्रक्तपित्तमुदीर्यते |  
+
तद्यथा-  
 +
 
 +
ज्वरसन्तापाद्रक्तपित्तमुदीर्यते |  
 +
 
 
रक्तपित्ताज्ज्वरस्ताभ्यां शोषश्चाप्युपजायते  ||१७||  
 
रक्तपित्ताज्ज्वरस्ताभ्यां शोषश्चाप्युपजायते  ||१७||  
   −
tadyathā- jvarasantāpādraktapittamudīryatē|  
+
tadyathā-  
raktapittājjvarastābhyāṁ śōṣaścāpyupajāyatē ||17||  
+
 
 +
jvarasantāpādraktapittamudīryatē|  
 +
 
 +
raktapittājjvarastābhyāṁ śōṣaścāpyupajāyatē ||17||
 +
 
 +
tadyathA -
 +
 
 +
jvarasantApAdraktapittamudIryate|
   −
tadyathA - jvarasantApAdraktapittamudIryate|
   
raktapittAjjvarastAbhyAM shoShashcApyupajAyate ||17||
 
raktapittAjjvarastAbhyAM shoShashcApyupajAyate ||17||
   Line 296: Line 305:     
प्लीहाभिवृद्ध्या जठरं जठराच्छोथ एव च |  
 
प्लीहाभिवृद्ध्या जठरं जठराच्छोथ एव च |  
 +
 
अर्शोभ्यो जठरं दुःखं गुल्मश्चाप्युपजायते ||१८||  
 
अर्शोभ्यो जठरं दुःखं गुल्मश्चाप्युपजायते ||१८||  
    
plīhābhivr̥ddhyā jaṭharaṁ jaṭharācchōtha ēva ca|  
 
plīhābhivr̥ddhyā jaṭharaṁ jaṭharācchōtha ēva ca|  
 +
 
arśōbhyō jaṭharaṁ duḥkhaṁ gulmaścāpyupajāyatē||18||  
 
arśōbhyō jaṭharaṁ duḥkhaṁ gulmaścāpyupajāyatē||18||  
    
plIhAbhivRuddhyA jaTharaM jaTharAcchotha eva ca|  
 
plIhAbhivRuddhyA jaTharaM jaTharAcchotha eva ca|  
 +
 
arshobhyo jaTharaM duHkhaM gulmashcApyupajAyate||18||
 
arshobhyo jaTharaM duHkhaM gulmashcApyupajAyate||18||
   Line 307: Line 319:     
प्रतिश्यायाद्भवेत् कासः कासात् सञ्जायते क्षयः |  
 
प्रतिश्यायाद्भवेत् कासः कासात् सञ्जायते क्षयः |  
 +
 
क्षयो रोगस्य हेतुत्वे शोषस्याप्युपलभ्यते ||१९||
 
क्षयो रोगस्य हेतुत्वे शोषस्याप्युपलभ्यते ||१९||
    
pratiśyāyādbhavēt kāsaḥ kāsāt sañjāyatē kṣayaḥ|  
 
pratiśyāyādbhavēt kāsaḥ kāsāt sañjāyatē kṣayaḥ|  
 +
 
kṣayō rōgasya hētutvē śōṣasyāpyupalabhyatē||19||
 
kṣayō rōgasya hētutvē śōṣasyāpyupalabhyatē||19||
    
pratishyAyAdbhavet kAsaH kAsAt sa~jjAyate kShayaH|  
 
pratishyAyAdbhavet kAsaH kAsAt sa~jjAyate kShayaH|  
 +
 
kShayo rogasya hetutve shoShasyApyupalabhyate||19||
 
kShayo rogasya hetutve shoShasyApyupalabhyate||19||
   Line 318: Line 333:     
ते पूर्वं केवला रोगाः पश्चाद्धेत्वर्थकारिणः |  
 
ते पूर्वं केवला रोगाः पश्चाद्धेत्वर्थकारिणः |  
 +
 
उभयार्थकरा दृष्टास्तथैवैकार्थकारिणः [१] ||२०||  
 
उभयार्थकरा दृष्टास्तथैवैकार्थकारिणः [१] ||२०||  
    
tē pūrvaṁ kēvalā rōgāḥ paścāddhētvarthakāriṇaḥ|  
 
tē pūrvaṁ kēvalā rōgāḥ paścāddhētvarthakāriṇaḥ|  
 +
 
ubhayārthakarā dr̥ṣṭāstathaivaikārthakāriṇaḥ [1] ||20||
 
ubhayārthakarā dr̥ṣṭāstathaivaikārthakāriṇaḥ [1] ||20||
    
te pUrvaM kevalA rogAH pashcAddhetvarthakAriNaH|
 
te pUrvaM kevalA rogAH pashcAddhetvarthakAriNaH|
 +
 
ubhayArthakarA dRuShTAstathaivaikArthakAriNaH ||20||
 
ubhayArthakarA dRuShTAstathaivaikArthakAriNaH ||20||
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
Line 329: Line 347:  
</div>
 
</div>
 
कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति |  
 
कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति |  
 +
 
न प्रशाम्यति चाप्यन्यो हेत्वर्थं  कुरुतेऽपि च ||२१||  
 
न प्रशाम्यति चाप्यन्यो हेत्वर्थं  कुरुतेऽपि च ||२१||  
    
kaściddhi rōgō rōgasya hēturbhūtvā praśāmyati|  
 
kaściddhi rōgō rōgasya hēturbhūtvā praśāmyati|  
 +
 
na praśāmyati cāpyanyō hētvarthaṁ  kurutē'pi ca||21||
 
na praśāmyati cāpyanyō hētvarthaṁ  kurutē'pi ca||21||
    
kashciddhi rogo rogasya heturbhUtvA prashAmyati|
 
kashciddhi rogo rogasya heturbhUtvA prashAmyati|
 +
 
na prashAmyati cApyanyo hetvarthaM kurute~api ca ||21||
 
na prashAmyati cApyanyo hetvarthaM kurute~api ca ||21||
   Line 340: Line 361:     
एवं कृच्छ्रतमा नॄणां दृश्यन्ते व्याधिसङ्कराः |  
 
एवं कृच्छ्रतमा नॄणां दृश्यन्ते व्याधिसङ्कराः |  
 +
 
प्रयोगापरिशुद्धत्वात्तथा चान्योन्यसम्भवात् ||२२||
 
प्रयोगापरिशुद्धत्वात्तथा चान्योन्यसम्भवात् ||२२||
    
ēvaṁ kr̥cchratamā nr̥̄ṇāṁ dr̥śyantē vyādhisaṅkarāḥ|  
 
ēvaṁ kr̥cchratamā nr̥̄ṇāṁ dr̥śyantē vyādhisaṅkarāḥ|  
 +
 
prayōgāpariśuddhatvāttathā cānyōnyasambhavāt||22||
 
prayōgāpariśuddhatvāttathā cānyōnyasambhavāt||22||
    
evaM kRucchratamA nRUNAM dRushyante vyAdhisa~gkarAH|
 
evaM kRucchratamA nRUNAM dRushyante vyAdhisa~gkarAH|
 +
 
prayogAparishuddhatvAttathA cAnyonyasambhavAt||22||
 
prayogAparishuddhatvAttathA cAnyonyasambhavAt||22||
  

Navigation menu