Changes

Jump to navigation Jump to search
64 bytes added ,  11:13, 29 November 2017
Line 205: Line 205:  
भवन्ति चात्र- अपस्मारो हि वातेन पित्तेन च कफेन च |  
 
भवन्ति चात्र- अपस्मारो हि वातेन पित्तेन च कफेन च |  
 
चतुर्थः सन्निपातेन प्रत्याख्येयस्तथाविधः ||१२||  
 
चतुर्थः सन्निपातेन प्रत्याख्येयस्तथाविधः ||१२||  
 +
 
साध्यांस्तु भिषजः प्राज्ञाः साधयन्ति समाहिताः |  
 
साध्यांस्तु भिषजः प्राज्ञाः साधयन्ति समाहिताः |  
 
तीक्ष्णैः संशोधनैश्चैव यथास्वं शमनैरपि ||१३||  
 
तीक्ष्णैः संशोधनैश्चैव यथास्वं शमनैरपि ||१३||  
 +
 
यदा दोषनिमित्तस्य भवत्यागन्तुरन्वयः |  
 
यदा दोषनिमित्तस्य भवत्यागन्तुरन्वयः |  
 
तदा साधारणं कर्म प्रवदन्ति भिषग्विदः ||१४||
 
तदा साधारणं कर्म प्रवदन्ति भिषग्विदः ||१४||
 +
 
bhavanti  cātra-  
 
bhavanti  cātra-  
 
apasmārō hi vātēna pittēna ca kaphēna ca| caturthaḥ sannipātēna  
 
apasmārō hi vātēna pittēna ca kaphēna ca| caturthaḥ sannipātēna  
 
pratyākhyēyastathāvidhaḥ||12||  
 
pratyākhyēyastathāvidhaḥ||12||  
 +
 
sādhyāṁstu bhiṣajaḥ prājñāḥ sādhayanti samāhitāḥ| tīkṣṇaiḥ  
 
sādhyāṁstu bhiṣajaḥ prājñāḥ sādhayanti samāhitāḥ| tīkṣṇaiḥ  
 
saṁśōdhanaiścaiva yathāsvaṁ śamanairapi||13||  
 
saṁśōdhanaiścaiva yathāsvaṁ śamanairapi||13||  
 +
 
yadā dōṣanimittasya bhavatyāganturanvayaḥ| tadā sādhāraṇaṁ karma pravadanti bhiṣagvidaḥ||14||
 
yadā dōṣanimittasya bhavatyāganturanvayaḥ| tadā sādhāraṇaṁ karma pravadanti bhiṣagvidaḥ||14||
    
bhavanti cAtra- apasmAro hi vAtena pittena ca kaphena ca|  
 
bhavanti cAtra- apasmAro hi vAtena pittena ca kaphena ca|  
 
caturthaH sannipAtena pratyAkhyeyastathAvidhaH||12||  
 
caturthaH sannipAtena pratyAkhyeyastathAvidhaH||12||  
 +
 
sAdhyAMstu bhiShajaH prAj~jAH sAdhayanti samAhitAH|  
 
sAdhyAMstu bhiShajaH prAj~jAH sAdhayanti samAhitAH|  
 
tIkShNaiH saMshodhanaishcaiva yathAsvaM shamanairapi||13||  
 
tIkShNaiH saMshodhanaishcaiva yathAsvaM shamanairapi||13||  
 +
 
yadA doShanimittasya bhavatyAganturanvayaH|  
 
yadA doShanimittasya bhavatyAganturanvayaH|  
 
tadA sAdhAraNaM karma pravadanti bhiShagvidaH||14||
 
tadA sAdhAraNaM karma pravadanti bhiShagvidaH||14||
   −
From the preceding verses, it can be said that apasmara manifests itself due to the vitiation of vata, pitta and kapha and sannipata (combined vitiation of all the three doshas). The sannipata variation is incurable. [12]
+
From the preceding verses, it can be said that ''apasmara'' manifests itself due to the vitiation of ''vata, pitta'' and ''kapha'' and ''sannipata'' (combined vitiation of all the three ''doshas''). The ''sannipata'' variation is incurable. [12]
The curable types of apasmara should be carefully treated by a physician possessing extensive knowledge and experience of administering elimination and alleviation therapies associated with the dosha(s) causing the specific variant of apasmara. [13]
+
 
When apasmara is caused by the vitiation of doshas associated with extrinsic causative factors, then general therapies addressing both (doshic equilibrium and extrinsic causes) are advised by the best of physicians.  [14]
+
The curable types of ''apasmara'' should be carefully treated by a physician possessing extensive knowledge and experience of administering elimination and alleviation therapies associated with the ''dosha''(s) causing the specific variant of ''apasmara''. [13]
 +
 
 +
When ''apasmara'' is caused by the vitiation of ''doshas'' associated with extrinsic causative factors, then general therapies addressing both (''doshic'' equilibrium and extrinsic causes) are advised by the best of physicians.  [14]
    
सर्वरोगविशेषज्ञः सर्वौषधविशारदः| भिषक् सर्वामयान् हन्ति न च मोहं निगच्छति ||१५||
 
सर्वरोगविशेषज्ञः सर्वौषधविशारदः| भिषक् सर्वामयान् हन्ति न च मोहं निगच्छति ||१५||
 +
 
sarvarōgaviśēṣajñaḥ  sarvauṣadhaviśāradaḥ| bhiṣak  sarvāmayān  
 
sarvarōgaviśēṣajñaḥ  sarvauṣadhaviśāradaḥ| bhiṣak  sarvāmayān  
 
hanti  na ca mōhaṁ nigacchati ||15||
 
hanti  na ca mōhaṁ nigacchati ||15||
Line 237: Line 247:     
इत्येतदखिलेनोक्तं निदानस्थानमुत्तमम् |१६|  
 
इत्येतदखिलेनोक्तं निदानस्थानमुत्तमम् |१६|  
 +
 
ityētadakhilēnōktaṁ nidānasthānamuttamam|16|
 
ityētadakhilēnōktaṁ nidānasthānamuttamam|16|
    
ityetadakhilenoktaM nidAnasthAnamuttamam|16|
 
ityetadakhilenoktaM nidAnasthAnamuttamam|16|
   −
This concludes the (excellent section titled) Nidana sthana. [16]  
+
This concludes the (excellent section titled) [[Nidana Sthana]]. [16]  
 +
 
 
Diagnostic principles of diseases:  
 
Diagnostic principles of diseases:  
 
Nidanarthakara roga (disease specific causes):
 
Nidanarthakara roga (disease specific causes):

Navigation menu