Changes

64 bytes added ,  14:32, 19 June 2018
Line 536: Line 536:  
#ashes of the hair in the tail of the cow.  [40]
 
#ashes of the hair in the tail of the cow.  [40]
   −
==== Drugs for nasya [nasal errhines] ====
+
==== Drugs for ''nasya'' (nasal errhines) ====
    
कपिलानां गवां मूत्रं [१] नावनं परमं हितम्|  
 
कपिलानां गवां मूत्रं [१] नावनं परमं हितम्|  
 
श्वशृगालबिडालानां सिंहादीनां च शस्यते||४१||  
 
श्वशृगालबिडालानां सिंहादीनां च शस्यते||४१||  
 +
 
kapilānāṁ gavāṁ mūtraṁ [1] nāvanaṁ paramaṁ hitam|  
 
kapilānāṁ gavāṁ mūtraṁ [1] nāvanaṁ paramaṁ hitam|  
 
śvaśr̥gālabiḍālānāṁ siṁhādīnāṁ ca śasyatē||41||  
 
śvaśr̥gālabiḍālānāṁ siṁhādīnāṁ ca śasyatē||41||  
 +
 
kapilAnAM gavAM mUtraM [1] nAvanaM paramaM hitam|  
 
kapilAnAM gavAM mUtraM [1] nAvanaM paramaM hitam|  
 
shvashRugAlabiDAlAnAM siMhAdInAM ca shasyate||41||  
 
shvashRugAlabiDAlAnAM siMhAdInAM ca shasyate||41||  
   −
Inhalation of the urine of cow having reddish brown (kapila) color is extremely useful for the cure of epilepsy. Similarly, inhalation of the urine of the dog, jackal, cat; lion etc., is useful in this condition. [41]
+
Inhalation of the urine of cow having reddish brown (''kapila'') color is extremely useful for the cure of epilepsy. Similarly, inhalation of the urine of the dog, jackal, cat, lion etc., is useful in this condition. [41]
    
भार्गी वचा नागदन्ती श्वेता श्वेता  विषाणिका|  
 
भार्गी वचा नागदन्ती श्वेता श्वेता  विषाणिका|  
 
ज्योतिष्मती नागदन्ती पादोक्ता मूत्रपेषिताः||४२||  
 
ज्योतिष्मती नागदन्ती पादोक्ता मूत्रपेषिताः||४२||  
 +
 
योगास्त्रयोऽतः षड् बिन्दून् पञ्च वा नावयेद्भिषक्|  
 
योगास्त्रयोऽतः षड् बिन्दून् पञ्च वा नावयेद्भिषक्|  
 +
 
bhārgī vacā nāgadantī śvētā śvētā  viṣāṇikā|  
 
bhārgī vacā nāgadantī śvētā śvētā  viṣāṇikā|  
 
jyōtiṣmatī nāgadantī pādōktā mūtrapēṣitāḥ||42||  
 
jyōtiṣmatī nāgadantī pādōktā mūtrapēṣitāḥ||42||  
 +
 
yōgāstrayō'taḥ ṣaḍ bindūn pañca vā nāvayēdbhiṣak|  
 
yōgāstrayō'taḥ ṣaḍ bindūn pañca vā nāvayēdbhiṣak|  
    
bhArgI vacA nAgadantI shvetA shvetA  viShANikA|  
 
bhArgI vacA nAgadantI shvetA shvetA  viShANikA|  
 
jyotiShmatI nAgadantI pAdoktA mUtrapeShitAH||42||  
 
jyotiShmatI nAgadantI pAdoktA mUtrapeShitAH||42||  
 +
 
yogAstrayo~ataH ShaD bindUn pa~jca vA nAvayedbhiShak|  
 
yogAstrayo~ataH ShaD bindUn pa~jca vA nAvayedbhiShak|  
   −
i) Bhargi, vacha and nagadanti (kasthapatala) triturated with cow's urine; ii) shveta (shveta aparajita) and shveta vishanika (shatavari) triturated with cow's urine; iii) jyotishmati and nagadanti triturated with cow's urine. Inhalation of five or six drops of the foregoing three recipes is useful, (in the treatment of epilepsy);   [42-43]
+
#''Bhargi, vacha'' and ''nagadanti'' (''kasthapatala'') triturated with cow's urine;  
 +
#''shveta'' (''shveta aparajita'') and ''shveta vishanika'' (''shatavari'') triturated with cow's urine;  
 +
#''jyotishmati'' and ''nagadanti'' triturated with cow's urine. Inhalation of five or six drops of the foregoing three recipes is useful (in the treatment of epilepsy); [42-43]
    
त्रिफलाव्योषपीतद्रुयवक्षारफणिज्झकैः||४३||  
 
त्रिफलाव्योषपीतद्रुयवक्षारफणिज्झकैः||४३||  
 +
 
श्यामापामार्गकारञ्जफलैर्मूत्रेऽथ बस्तजे|  
 
श्यामापामार्गकारञ्जफलैर्मूत्रेऽथ बस्तजे|  
 
साधितं नावनं तैलमपस्मारविनाशनम्||४४||  
 
साधितं नावनं तैलमपस्मारविनाशनम्||४४||  
 +
 
triphalāvyōṣapītadruyavakṣāraphaṇijjhakaiḥ||43||  
 
triphalāvyōṣapītadruyavakṣāraphaṇijjhakaiḥ||43||  
 +
 
śyāmāpāmārgakārañjaphalairmūtrē'tha bastajē|  
 
śyāmāpāmārgakārañjaphalairmūtrē'tha bastajē|  
 
sādhitaṁ nāvanaṁ tailamapasmāravināśanam||44||  
 
sādhitaṁ nāvanaṁ tailamapasmāravināśanam||44||  
    
triphalAvyoShapItadruyavakShAraphaNijjhakaiH||43||  
 
triphalAvyoShapItadruyavakShAraphaNijjhakaiH||43||  
 +
 
shyAmApAmArgakAra~jjaphalairmUtre~atha bastaje|  
 
shyAmApAmArgakAra~jjaphalairmUtre~atha bastaje|  
 
sAdhitaM nAvanaM tailamapasmAravinAshanam||44||  
 
sAdhitaM nAvanaM tailamapasmAravinAshanam||44||  
   −
Oil (one part) should be cooked with goat’s urine (four parts) and the paste of haritaki, bibhitaki, amalaki, shunthi, pippali, maricha, pitadru (devadaru), yavakshara, phaninjhaka, shyama, apamarga and fruits of karanja. (One fourth part in total). Inhalation of this medicated oil cures apasmara (epilepsy).[43-44]
+
Oil (one part) should be cooked with goat’s urine (four parts) and the paste of ''haritaki, bibhitaki, amalaki, shunthi, pippali, maricha, pitadru'' (''devadaru''), ''yavakshara, phaninjhaka, shyama, apamarga'' and fruits of ''karanja''. (One fourth part in total). Inhalation of this medicated oil cures ''apasmara'' (epilepsy).[43-44]
    
==== Pradhamana nasya formulation [45] ====
 
==== Pradhamana nasya formulation [45] ====