Changes

Jump to navigation Jump to search
Line 261: Line 261:  
Therapeutic aptness or rational therapy depends on the matra (dose) and kala(time). Success of the treatment depends on yukti (rational planning). But prior to the application of yukti (rational planning) the physician should always possess complete knowledge about drugs. [16]
 
Therapeutic aptness or rational therapy depends on the matra (dose) and kala(time). Success of the treatment depends on yukti (rational planning). But prior to the application of yukti (rational planning) the physician should always possess complete knowledge about drugs. [16]
   −
====Description of various medicated yavagu [gruels] ====
+
====Description of various medicated ''yavagu'' [gruels] ====
    
अत ऊर्ध्वं प्रवक्ष्यामि यवागूर्विविधौषधाः|  
 
अत ऊर्ध्वं प्रवक्ष्यामि यवागूर्विविधौषधाः|  
Line 309: Line 309:  
pippalīpippalīmūlacavyacitrakanāgaraiḥ|  
 
pippalīpippalīmūlacavyacitrakanāgaraiḥ|  
 
yavāgūrdīpanīyā syācchūlaghnī cōpasādhitā||18||  
 
yavāgūrdīpanīyā syācchūlaghnī cōpasādhitā||18||  
 +
 
dadhitthabilvacāṅgērītakradāḍimasādhitā|  
 
dadhitthabilvacāṅgērītakradāḍimasādhitā|  
 
pācanī grāhiṇī, pēyā savātē pāñcamūlikī||19||  
 
pācanī grāhiṇī, pēyā savātē pāñcamūlikī||19||  
 +
 
śālaparṇībalābilvaiḥ pr̥śniparṇyā ca sādhitā|  
 
śālaparṇībalābilvaiḥ pr̥śniparṇyā ca sādhitā|  
 
dāḍimāmlā hitā pēyā pittaślēṣmātisāriṇām||20||  
 
dāḍimāmlā hitā pēyā pittaślēṣmātisāriṇām||20||  
 +
 
payasyardhōdakē cchāgē hrīvērōtpalanāgaraiḥ|  
 
payasyardhōdakē cchāgē hrīvērōtpalanāgaraiḥ|  
 
pēyā raktātisāraghnī pr̥śniparṇyā ca sādhitā||21||  
 
pēyā raktātisāraghnī pr̥śniparṇyā ca sādhitā||21||  
 +
 
dadyāt sātiviṣāṁ pēyāṁ sāmē  sāmlāṁ sanāgarām|  
 
dadyāt sātiviṣāṁ pēyāṁ sāmē  sāmlāṁ sanāgarām|  
 
śvadaṁṣṭrākaṇṭakārībhyāṁ mūtrakr̥cchrē saphāṇitām||22||  
 
śvadaṁṣṭrākaṇṭakārībhyāṁ mūtrakr̥cchrē saphāṇitām||22||  
 +
 
viḍaṅgapippalīmūlaśigrubhirmaricēna ca|  
 
viḍaṅgapippalīmūlaśigrubhirmaricēna ca|  
 
takrasiddhā  yavāgūḥ syāt krimighnī sasuvarcikā||23||  
 
takrasiddhā  yavāgūḥ syāt krimighnī sasuvarcikā||23||  
 +
 
mr̥dvīkāsārivālājapippalīmadhunāgaraiḥ|  
 
mr̥dvīkāsārivālājapippalīmadhunāgaraiḥ|  
 
pipāsāghnī, viṣaghnī ca sōmarājīvipācitā||24||  
 
pipāsāghnī, viṣaghnī ca sōmarājīvipācitā||24||  
 +
 
siddhā varāhaniryūhē yavāgūrbr̥ṁhaṇī matā|  
 
siddhā varāhaniryūhē yavāgūrbr̥ṁhaṇī matā|  
 
gavēdhukānāṁ bhr̥ṣṭānāṁ karśanīyā samākṣikā||25||  
 
gavēdhukānāṁ bhr̥ṣṭānāṁ karśanīyā samākṣikā||25||  
 +
 
sarpiṣmatī bahutilā snēhanī lavaṇānvitā|  
 
sarpiṣmatī bahutilā snēhanī lavaṇānvitā|  
 
kuśāmalakaniryūhē śyāmākānāṁ  virūkṣaṇī||26||  
 
kuśāmalakaniryūhē śyāmākānāṁ  virūkṣaṇī||26||  
 +
 
daśamūlīśr̥tā kāsahikkāśvāsakaphāpahā|  
 
daśamūlīśr̥tā kāsahikkāśvāsakaphāpahā|  
 
yamakē madirāsiddhā pakvāśayarujāpahā||27||  
 
yamakē madirāsiddhā pakvāśayarujāpahā||27||  
 +
 
śākairmāṁsaistilairmāṣaiḥ siddhā varcō nirasyati|  
 
śākairmāṁsaistilairmāṣaiḥ siddhā varcō nirasyati|  
 
jambvāmrāsthidadhitthāmlabilvaiḥ sāṅgrāhikī matā||28||  
 
jambvāmrāsthidadhitthāmlabilvaiḥ sāṅgrāhikī matā||28||  
 +
 
kṣāracitrakahiṅgvamlavētasairbhēdinī matā|  
 
kṣāracitrakahiṅgvamlavētasairbhēdinī matā|  
 
abhayāpippalīmūlaviśvairvātānulōmanī  ||29||  
 
abhayāpippalīmūlaviśvairvātānulōmanī  ||29||  
 +
 
takrasiddhā yavāgūḥ syāddhr̥tavyāpattināśinī|  
 
takrasiddhā yavāgūḥ syāddhr̥tavyāpattināśinī|  
 
tailavyāpadi śastā syāttakrapiṇyākasādhitā||30||  
 
tailavyāpadi śastā syāttakrapiṇyākasādhitā||30||  
 +
 
gavyamāṁsarasaiḥ sāmlā viṣamajvaranāśinī|  
 
gavyamāṁsarasaiḥ sāmlā viṣamajvaranāśinī|  
 
kaṇṭhyā yavānāṁ yamakē pippalyāmalakaiḥ śr̥tā||31||  
 
kaṇṭhyā yavānāṁ yamakē pippalyāmalakaiḥ śr̥tā||31||  
 +
 
tāmracūḍarasē siddhā rētōmārgarujāpahā|  
 
tāmracūḍarasē siddhā rētōmārgarujāpahā|  
 
samāṣavidalā vr̥ṣyā ghr̥takṣīrōpasādhitā||32||  
 
samāṣavidalā vr̥ṣyā ghr̥takṣīrōpasādhitā||32||  
 +
 
upōdikādadhibhyāṁ tu siddhā madavināśinī|  
 
upōdikādadhibhyāṁ tu siddhā madavināśinī|  
 
kṣudhaṁ hanyādapāmārgakṣīragōdhārasaiḥ śr̥tā||33||
 
kṣudhaṁ hanyādapāmārgakṣīragōdhārasaiḥ śr̥tā||33||
Line 342: Line 357:  
pippalIpippalImUlacavyacitrakanAgaraiH|  
 
pippalIpippalImUlacavyacitrakanAgaraiH|  
 
yavAgUrdIpanIyA syAcchUlaghnI copasAdhitA||18||  
 
yavAgUrdIpanIyA syAcchUlaghnI copasAdhitA||18||  
 +
 
dadhitthabilvacA~ggerItakradADimasAdhitA|  
 
dadhitthabilvacA~ggerItakradADimasAdhitA|  
 
pAcanI grAhiNI, peyA savAte pA~jcamUlikI||19||  
 
pAcanI grAhiNI, peyA savAte pA~jcamUlikI||19||  
 +
 
shAlaparNIbalAbilvaiH pRushniparNyA ca sAdhitA|  
 
shAlaparNIbalAbilvaiH pRushniparNyA ca sAdhitA|  
 
dADimAmlA hitA peyA pittashleShmAtisAriNAm||20||  
 
dADimAmlA hitA peyA pittashleShmAtisAriNAm||20||  
 +
 
payasyardhodake cchAge hrIverotpalanAgaraiH|  
 
payasyardhodake cchAge hrIverotpalanAgaraiH|  
 
peyA raktAtisAraghnI pRushniparNyA ca sAdhitA||21||  
 
peyA raktAtisAraghnI pRushniparNyA ca sAdhitA||21||  
 +
 
dadyAt sAtiviShAM peyAM sAme  sAmlAM sanAgarAm|  
 
dadyAt sAtiviShAM peyAM sAme  sAmlAM sanAgarAm|  
 
shvadaMShTrAkaNTakArIbhyAM mUtrakRucchre saphANitAm||22||  
 
shvadaMShTrAkaNTakArIbhyAM mUtrakRucchre saphANitAm||22||  
 +
 
viDa~ggapippalImUlashigrubhirmaricena ca|  
 
viDa~ggapippalImUlashigrubhirmaricena ca|  
 
takrasiddhA  yavAgUH syAt krimighnI sasuvarcikA||23||  
 
takrasiddhA  yavAgUH syAt krimighnI sasuvarcikA||23||  
 +
 
mRudvIkAsArivAlAjapippalImadhunAgaraiH|  
 
mRudvIkAsArivAlAjapippalImadhunAgaraiH|  
 
pipAsAghnI, viShaghnI ca somarAjIvipAcitA||24||  
 
pipAsAghnI, viShaghnI ca somarAjIvipAcitA||24||  
 +
 
siddhA varAhaniryUhe yavAgUrbRuMhaNI matA|  
 
siddhA varAhaniryUhe yavAgUrbRuMhaNI matA|  
 
gavedhukAnAM bhRuShTAnAM karshanIyA samAkShikA||25||  
 
gavedhukAnAM bhRuShTAnAM karshanIyA samAkShikA||25||  
 +
 
sarpiShmatI bahutilA snehanI lavaNAnvitA|  
 
sarpiShmatI bahutilA snehanI lavaNAnvitA|  
 
kushAmalakaniryUhe shyAmAkAnAM  virUkShaNI||26||  
 
kushAmalakaniryUhe shyAmAkAnAM  virUkShaNI||26||  
 +
 
dashamUlIshRutA kAsahikkAshvAsakaphApahA|  
 
dashamUlIshRutA kAsahikkAshvAsakaphApahA|  
 
yamake madirAsiddhA pakvAshayarujApahA||27||  
 
yamake madirAsiddhA pakvAshayarujApahA||27||  
 +
 
shAkairmAMsaistilairmAShaiH siddhA varco nirasyati|  
 
shAkairmAMsaistilairmAShaiH siddhA varco nirasyati|  
 
jambvAmrAsthidadhitthAmlabilvaiH sA~ggrAhikI matA||28||  
 
jambvAmrAsthidadhitthAmlabilvaiH sA~ggrAhikI matA||28||  
 +
 
kShAracitrakahi~ggvamlavetasairbhedinI matA|  
 
kShAracitrakahi~ggvamlavetasairbhedinI matA|  
 
abhayApippalImUlavishvairvAtAnulomanI  ||29||  
 
abhayApippalImUlavishvairvAtAnulomanI  ||29||  
 +
 
takrasiddhA yavAgUH syAddhRutavyApattinAshinI|  
 
takrasiddhA yavAgUH syAddhRutavyApattinAshinI|  
 
tailavyApadi shastA syAttakrapiNyAkasAdhitA||30||  
 
tailavyApadi shastA syAttakrapiNyAkasAdhitA||30||  
 +
 
gavyamAMsarasaiH sAmlA viShamajvaranAshinI|  
 
gavyamAMsarasaiH sAmlA viShamajvaranAshinI|  
 
kaNThyA yavAnAM yamake pippalyAmalakaiH shRutA||31||  
 
kaNThyA yavAnAM yamake pippalyAmalakaiH shRutA||31||  
 +
 
tAmracUDarase siddhA retomArgarujApahA|  
 
tAmracUDarase siddhA retomArgarujApahA|  
 
samAShavidalA vRuShyA ghRutakShIropasAdhitA||32||  
 
samAShavidalA vRuShyA ghRutakShIropasAdhitA||32||  
 +
 
upodikAdadhibhyAM tu siddhA madavinAshinI|  
 
upodikAdadhibhyAM tu siddhA madavinAshinI|  
 
kShudhaM hanyAdapAmArgakShIragodhArasaiH shRutA||33||  
 
kShudhaM hanyAdapAmArgakShIragodhArasaiH shRutA||33||  
   −
* Gruel for colic pain: Gruel prepared with ''Pippali'' (Piper longum Linn.), ''Pippalimoola'' (Piper longum Linn.), ''Chavya'' (Piper chaba Hunter.), ''Chitraka'' (Plumbago zeylanica Linn.) and ''Nagara'' (Zingiber officinale Rosc) stimulates ''agni'' [digestion power] and cures colic pain. [18]
+
# Gruel for colic pain: Gruel prepared with ''Pippali'' (Piper longum Linn.), ''Pippalimoola'' (Piper longum Linn.), ''Chavya'' (Piper chaba Hunter.), ''Chitraka'' (Plumbago zeylanica Linn.) and ''Nagara'' (Zingiber officinale Rosc) stimulates ''agni'' [digestion power] and cures colic pain. [18]
 
* Digestive and ''grahi'' gruel: Gruel prepared with ''Dadhittha'' (Limonia acidissima Linn.), ''Bilwa'' (Aegle marmelos), ''Changeri'' (Oxalis corniculata Linn.), ''Takra'' (buttermilk), ''Dadima'' (Punica granatum Linn.) are ''pachana'' (digestive) and ''grahi'' (promoting absorption of liquid). [19]  
 
* Digestive and ''grahi'' gruel: Gruel prepared with ''Dadhittha'' (Limonia acidissima Linn.), ''Bilwa'' (Aegle marmelos), ''Changeri'' (Oxalis corniculata Linn.), ''Takra'' (buttermilk), ''Dadima'' (Punica granatum Linn.) are ''pachana'' (digestive) and ''grahi'' (promoting absorption of liquid). [19]  
 
* ''Vata'' pacifying gruel: Whereas those prepared with ''Panchamoola'' (Five root drugs) are beneficial in disorders of ''vata''.[19]  
 
* ''Vata'' pacifying gruel: Whereas those prepared with ''Panchamoola'' (Five root drugs) are beneficial in disorders of ''vata''.[19]  

Navigation menu