Changes

1,196 bytes added ,  11:30, 30 December 2019
no edit summary
Line 1: Line 1:  +
{{#seo:
 +
|title=Anujyoti
 +
|titlemode=append
 +
|keywords=Anujyoti, Arista, Bali, digestion
 +
|description=Indriya Sthana Chapter 11. Signs and Symptoms of Imminent Death caused due to Diminution of Agni
 +
}}
 +
 
<big>'''[[Indriya Sthana]] Chapter 11. Signs and Symptoms of Imminent Death caused due to Diminution of [[Agni]] '''</big>  
 
<big>'''[[Indriya Sthana]] Chapter 11. Signs and Symptoms of Imminent Death caused due to Diminution of [[Agni]] '''</big>  
   Line 55: Line 62:  
==== Signs of near-death and declining lifespan ====
 
==== Signs of near-death and declining lifespan ====
   −
अणुज्योतिरनेकाग्रो दुश्छायो दुर्मनाः सदा|  
+
अणुज्योतिरनेकाग्रो दुश्छायो दुर्मनाः सदा| <br />
रतिं न लभते याति परलोकं समान्तरम्||३||  
+
रतिं न लभते याति परलोकं समान्तरम्||३|| <br />
   −
aṇujyōtiranēkāgrō duśchāyō durmanāḥ sadā|  
+
aṇujyōtiranēkāgrō duśchāyō durmanāḥ sadā| <br />
ratiṁ na labhatē yāti  paralōkaṁ samāntaram||3||  
+
ratiṁ na labhatē yāti  paralōkaṁ samāntaram||3|| <br />
   −
aNujyotiranekAgro dushchAyo durmanAH sadA|  
+
aNujyotiranekAgro dushchAyo durmanAH sadA| <br />
ratiM na labhate yAti [1] paralokaM samAntaram||3||  
+
ratiM na labhate yAti [1] paralokaM samAntaram||3|| <br />
    
The person always (suffering from) with poor digestion, unstable or agitated mind, diminished luster, weak mental strength and restlessness goes to other world [dies] within a year. [3]
 
The person always (suffering from) with poor digestion, unstable or agitated mind, diminished luster, weak mental strength and restlessness goes to other world [dies] within a year. [3]
   −
बलिं बलिभृतो यस्य प्रणीतं नोपभुञ्जते|  
+
बलिं बलिभृतो यस्य प्रणीतं नोपभुञ्जते| <br />
लोकान्तरगतः पिण्डं भुङ्क्ते संवत्सरेण सः||४||  
+
लोकान्तरगतः पिण्डं भुङ्क्ते संवत्सरेण सः||४|| <br />
 +
 
 +
सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम्| <br />
 +
संवत्सरान्ते जन्तुः स सम्पश्यति महत्तमः||५|| <br />
   −
सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम्|  
+
विकृत्या विनिमित्तं यः शोभामुपचयं धनम्| <br />
संवत्सरान्ते जन्तुः स सम्पश्यति महत्तमः||||  
+
प्राप्नोत्यतो वा विभ्रंशं समान्तं तस्य जीवितम्|||| <br />
   −
विकृत्या विनिमित्तं यः शोभामुपचयं धनम्|  
+
baliṁ balibhr̥tō yasya praṇītaṁ nōpabhuñjatē| <br />
प्राप्नोत्यतो वा विभ्रंशं समान्तं तस्य जीवितम्||||  
+
lōkāntaragataḥ piṇḍaṁ bhuṅktē saṁvatsarēṇa saḥ||4|| <br />
   −
baliṁ balibhr̥tō yasya praṇītaṁ nōpabhuñjatē|  
+
saptarṣīṇāṁ samīpasthāṁ yō na paśyatyarundhatīm| <br />
lōkāntaragataḥ piṇḍaṁ bhuṅktē saṁvatsarēṇa saḥ||4||  
+
saṁvatsarāntē jantuḥ sa sampaśyati mahattamaḥ||5|| <br />
   −
saptarṣīṇāṁ samīpasthāṁ yō na paśyatyarundhatīm|  
+
vikr̥tyā vinimittaṁ yaḥ śōbhāmupacayaṁ dhanam| <br />
saṁvatsarāntē jantuḥ sa sampaśyati mahattamaḥ||5||  
+
prāpnōtyatō vā vibhraṁśaṁ samāntaṁ tasya jīvitam||6|| <br />
   −
vikr̥tyā vinimittaṁ yaḥ śōbhāmupacayaṁ dhanam|  
+
baliM balibhRuto yasya praNItaM nopabhu~jjate| <br />
prāpnōtyatō vā vibhraṁśaṁ samāntaṁ tasya jīvitam||6||  
+
lokAntaragataH piNDaM bhu~gkte saMvatsareNa saH||4|| <br />
   −
baliM balibhRuto yasya praNItaM nopabhu~jjate|  
+
saptarShINAM samIpasthAM yo na pashyatyarundhatIm| <br />
lokAntaragataH piNDaM bhu~gkte saMvatsareNa saH||4||  
+
saMvatsarAnte jantuH sa sampashyati mahattamaH||5|| <br />
   −
saptarShINAM samIpasthAM yo na pashyatyarundhatIm|  
+
vikRutyA vinimittaM yaH shobhAmupacayaM dhanam| <br />
saMvatsarAnte jantuH sa sampashyati mahattamaH||5||  
+
prApnotyato vA vibhraMshaM samAntaM tasya jIvitam||6|| <br />
   −
vikRutyA vinimittaM yaH shobhAmupacayaM dhanam|
  −
prApnotyato vA vibhraMshaM samAntaM tasya jIvitam||6||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
When a person offers ''bali'' (an offering a piece of daily meal) to crow and it does not accept it this indicates of death within a year for the offering person.  
 
When a person offers ''bali'' (an offering a piece of daily meal) to crow and it does not accept it this indicates of death within a year for the offering person.  
Line 99: Line 107:  
Sudden gain or loss of luster, body weight, or wealth without any reasons indicates death of the person within one year thereafter. [6]
 
Sudden gain or loss of luster, body weight, or wealth without any reasons indicates death of the person within one year thereafter. [6]
 
</div>
 
</div>
भक्तिः शीलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम्|
  −
षडेतानि निवर्तन्ते षड्भिर्मासैर्मरिष्यतः||७||
     −
bhaktiḥ śīlaṁ smr̥tistyāgō buddhirbalamahētukam|  
+
भक्तिः शीलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम्| <br />
ṣaḍētāni nivartantē ṣaḍbhirmāsairmariṣyataḥ||7||  
+
षडेतानि निवर्तन्ते षड्भिर्मासैर्मरिष्यतः||७|| <br />
 +
 
 +
bhaktiḥ śīlaṁ smr̥tistyāgō buddhirbalamahētukam| <br />
 +
ṣaḍētāni nivartantē ṣaḍbhirmāsairmariṣyataḥ||7|| <br />
   −
bhaktiH shIlaM smRutistyAgo buddhirbalamahetukam|  
+
bhaktiH shIlaM smRutistyAgo buddhirbalamahetukam| <br />
ShaDetAni nivartante ShaDbhirmAsairmariShyataH||7||  
+
ShaDetAni nivartante ShaDbhirmAsairmariShyataH||7|| <br />
    
Sudden changes in likings, gentleness, memory, sacrifices, intellect and strength these six attributes in a person indicate the death within a time of six months. [7]  
 
Sudden changes in likings, gentleness, memory, sacrifices, intellect and strength these six attributes in a person indicate the death within a time of six months. [7]  
   −
धमनीनामपूर्वाणां जालमत्यर्थशोभनम्|  
+
धमनीनामपूर्वाणां जालमत्यर्थशोभनम्| <br />
ललाटे दृश्यते यस्य षण्मासान्न स जीवति||८||  
+
ललाटे दृश्यते यस्य षण्मासान्न स जीवति||८|| <br />
   −
लेखाभिश्चन्द्रवक्राभिर्ललाटमुपचीयते|  
+
लेखाभिश्चन्द्रवक्राभिर्ललाटमुपचीयते| <br />
यस्य तस्यायुषः षड्भिर्मासैरन्तं समादिशेत्||९||  
+
यस्य तस्यायुषः षड्भिर्मासैरन्तं समादिशेत्||९|| <br />
   −
dhamanīnāmapūrvāṇāṁ jālamatyarthaśōbhanam|  
+
dhamanīnāmapūrvāṇāṁ jālamatyarthaśōbhanam| <br />
lalāṭē dr̥śyatē yasya ṣaṇmāsānna sa jīvati||8||  
+
lalāṭē dr̥śyatē yasya ṣaṇmāsānna sa jīvati||8|| <br />
   −
lēkhābhiścandravakrābhirlalāṭamupacīyatē|  
+
lēkhābhiścandravakrābhirlalāṭamupacīyatē| <br />
yasya tasyāyuṣaḥ ṣaḍbhirmāsairantaṁ samādiśēt||9||  
+
yasya tasyāyuṣaḥ ṣaḍbhirmāsairantaṁ samādiśēt||9|| <br />
   −
dhamanInAmapUrvANAM jAlamatyarthashobhanam|  
+
dhamanInAmapUrvANAM jAlamatyarthashobhanam| <br />
lalATe dRushyate yasya ShaNmAsAnna sa jIvati||8||  
+
lalATe dRushyate yasya ShaNmAsAnna sa jIvati||8|| <br />
   −
lekhAbhishcandravakrAbhirlalATamupacIyate|  
+
lekhAbhishcandravakrAbhirlalATamupacIyate| <br />
yasya tasyAyuShaH ShaDbhirmAsairantaM samAdishet||9||  
+
yasya tasyAyuShaH ShaDbhirmAsairantaM samAdishet||9|| <br />
    
Sudden appearance of extremely shiny and prominent vasculature on fore head of an individual indicates that maximum life span of less than six month. [8]
 
Sudden appearance of extremely shiny and prominent vasculature on fore head of an individual indicates that maximum life span of less than six month. [8]
Line 132: Line 141:  
A person, on whose forehead crescent shaped grooves develop, is supposed to die after six months [9]
 
A person, on whose forehead crescent shaped grooves develop, is supposed to die after six months [9]
   −
शरीरकम्पः सम्मोहो गतिर्वचनमेव च|  
+
शरीरकम्पः सम्मोहो गतिर्वचनमेव च| <br />
मत्तस्येवोपलभ्यन्ते यस्य मासं न जीवति||१०||  
+
मत्तस्येवोपलभ्यन्ते यस्य मासं न जीवति||१०|| <br />
   −
रेतोमूत्रपुरीषाणि यस्य मज्जन्ति चाम्भसि|  
+
रेतोमूत्रपुरीषाणि यस्य मज्जन्ति चाम्भसि| <br />
स मासात् स्वजनद्वेष्टा मृत्युवारिणि मज्जति||११||
+
स मासात् स्वजनद्वेष्टा मृत्युवारिणि मज्जति||११||<br />
   −
śarīrakampaḥ sammōhō gatirvacanamēva ca|  
+
śarīrakampaḥ sammōhō gatirvacanamēva ca| <br />
mattasyēvōpalabhyantē yasya māsaṁ na jīvati||10||  
+
mattasyēvōpalabhyantē yasya māsaṁ na jīvati||10|| <br />
   −
rētōmūtrapurīṣāṇi yasya majjanti cāmbhasi|  
+
rētōmūtrapurīṣāṇi yasya majjanti cāmbhasi| <br />
sa māsāt svajanadvēṣṭā mr̥tyuvāriṇi majjati||11||  
+
sa māsāt svajanadvēṣṭā mr̥tyuvāriṇi majjati||11|| <br />
   −
sharIrakampaH sammoho gatirvacanameva ca|  
+
sharIrakampaH sammoho gatirvacanameva ca| <br />
mattasyevopalabhyante yasya mAsaM na jIvati||10||  
+
mattasyevopalabhyante yasya mAsaM na jIvati||10|| <br />
   −
retomUtrapurIShANi yasya majjanti cAmbhasi|  
+
retomUtrapurIShANi yasya majjanti cAmbhasi| <br />
sa mAsAt svajanadveShTA mRutyuvAriNi majjati||11||  
+
sa mAsAt svajanadveShTA mRutyuvAriNi majjati||11|| <br />
    
Sudden appearance of tremors on body, drowsiness along with altered gait and speech resembling of an insane person cannot survive even for a month. [10]
 
Sudden appearance of tremors on body, drowsiness along with altered gait and speech resembling of an insane person cannot survive even for a month. [10]
Line 154: Line 163:  
If semen, urine and feces of an individual sink in water as well as have aversion from own relatives, will sink in the water of death within one month. [11]
 
If semen, urine and feces of an individual sink in water as well as have aversion from own relatives, will sink in the water of death within one month. [11]
   −
हस्तपादं मुखं चोभे विशेषाद्यस्य शुष्यतः|
+
हस्तपादं मुखं चोभे विशेषाद्यस्य शुष्यतः| <br />
शूयेते वा विना देहात् स च मासं  न जीवति||१२||  
+
शूयेते वा विना देहात् स च मासं  न जीवति||१२||<br />
 +
 
 +
ललाटे मूर्ध्नि बस्तौ वा नीला यस्य प्रकाशते| <br />
 +
राजी बालेन्दुकुटिला न स जीवितुमर्हति||१३|| <br />
   −
ललाटे मूर्ध्नि बस्तौ वा नीला यस्य प्रकाशते|  
+
प्रवालगुटिकाभासा यस्य गात्रे मसूरिकाः| <br />
राजी बालेन्दुकुटिला न स जीवितुमर्हति||१३||  
+
उत्पद्याशु विनश्यन्ति  चिरात् विनश्यति||१४|| <br />
   −
प्रवालगुटिकाभासा यस्य गात्रे मसूरिकाः|  
+
ग्रीवावमर्दो बलवाञ्जिह्वाश्वयथुरेव च| <br />
उत्पद्याशु विनश्यन्ति  न चिरात् स विनश्यति||१४||  
+
ब्रध्नास्यगलपाकश्च यस्य पक्वं तमादिशेत्||१५|| <br />
   −
ग्रीवावमर्दो बलवाञ्जिह्वाश्वयथुरेव च|  
+
सम्भ्रमोऽतिप्रलापोऽतिभेदोऽस्थ्नामतिदारुणः  | <br />
ब्रध्नास्यगलपाकश्च यस्य पक्वं तमादिशेत्||१५||  
+
कालपाशपरीतस्य त्रयमेतत् प्रवर्तते||१६|| <br />
   −
सम्भ्रमोऽतिप्रलापोऽतिभेदोऽस्थ्नामतिदारुणः |  
+
प्रमुह्य लुञ्चयेत् केशान् परिगृह्णात्यतीव | <br />
कालपाशपरीतस्य त्रयमेतत् प्रवर्तते||१६||  
+
नरः स्वस्थवदाहारमबलः  कालचोदितः||१७||<br />
   −
प्रमुह्य लुञ्चयेत् केशान् परिगृह्णात्यतीव  च|  
+
hastapādaṁ mukhaṁ cōbhē viśēṣādyasya śuṣyataḥ| <br />
नरः स्वस्थवदाहारमबलः कालचोदितः||१७||
+
śūyētē vā vinā dēhāt sa ca māsaṁ na jīvati||12|| <br />
   −
hastapādaṁ mukhaṁ cōbhē viśēṣādyasya śuṣyataḥ|  
+
lalāṭē mūrdhni bastau vā nīlā yasya prakāśatē| <br />
śūyētē vā vinā dēhāt sa ca māsaṁ  na jīvati||12||  
+
rājī bālēndukuṭilā na sa jīvitumarhati||13|| <br />
   −
lalāṭē mūrdhni bastau vā nīlā yasya prakāśatē|  
+
pravālaguṭikābhāsā yasya gātrē masūrikāḥ| <br />
rājī bālēndukuṭilā na sa jīvitumarhati||13||  
+
utpadyāśu vinaśyanti  na cirāt sa vinaśyati||14|| <br />
   −
pravālaguṭikābhāsā yasya gātrē masūrikāḥ|  
+
grīvāvamardō balavāñjihvāśvayathurēva ca| <br />
utpadyāśu vinaśyanti  na cirāt sa vinaśyati||14||  
+
bradhnāsyagalapākaśca yasya pakvaṁ tamādiśēt||15|| <br />
   −
grīvāvamardō balavāñjihvāśvayathurēva ca|  
+
sambhramō'tipralāpō'tibhēdō'sthnāmatidāruṇaḥ  | <br />
bradhnāsyagalapākaśca yasya pakvaṁ tamādiśēt||15||  
+
kālapāśaparītasya trayamētat pravartatē||16|| <br />
   −
sambhramō'tipralāpō'tibhēdō'sthnāmatidāruṇaḥ |  
+
pramuhya luñcayēt kēśān parigr̥hṇātyatīva ca| <br />
kālapāśaparītasya trayamētat pravartatē||16||  
+
naraḥ svasthavadāhāramabalaḥ  kālacōditaḥ||17|| <br />
   −
pramuhya luñcayēt kēśān parigr̥hṇātyatīva  ca|  
+
hastapAdaM mukhaM cobhe visheShAdyasya shuShyataH| <br />
naraḥ svasthavadāhāramabalaḥ  kālacōditaḥ||17||  
+
shUyete vA vinA dehAt sa ca mAsaM [1] na jIvati||12|| <br />
   −
hastapAdaM mukhaM cobhe visheShAdyasya shuShyataH|  
+
lalATe mUrdhni bastau vA nIlA yasya prakAshate| <br />
shUyete vA vinA dehAt sa ca mAsaM [1] na jIvati||12||  
+
rAjI bAlendukuTilA na sa jIvitumarhati||13|| <br />
   −
lalATe mUrdhni bastau vA nIlA yasya prakAshate|  
+
pravAlaguTikAbhAsA yasya gAtre masUrikAH| <br />
rAjI bAlendukuTilA na sa jIvitumarhati||13||  
+
utpadyAshu vinashyanti [2] na cirAt sa vinashyati||14|| <br />
   −
pravAlaguTikAbhAsA yasya gAtre masUrikAH|  
+
grIvAvamardo balavA~jjihvAshvayathureva ca| <br />
utpadyAshu vinashyanti [2] na cirAt sa vinashyati||14||  
+
bradhnAsyagalapAkashca yasya pakvaM tamAdishet||15|| <br />
   −
grIvAvamardo balavA~jjihvAshvayathureva ca|  
+
sambhramo~atipralApo~atibhedo~asthnAmatidAruNaH [3] | <br />
bradhnAsyagalapAkashca yasya pakvaM tamAdishet||15||  
+
kAlapAshaparItasya trayametat pravartate||16|| <br />
   −
sambhramo~atipralApo~atibhedo~asthnAmatidAruNaH [3] |  
+
pramuhya lu~jcayet keshAn parigRuhNAtyatIva [4] ca| <br />
kAlapAshaparItasya trayametat pravartate||16||  
+
naraH svasthavadAhAramabalaH [5] kAlacoditaH||17|| <br />
   −
pramuhya lu~jcayet keshAn parigRuhNAtyatIva [4] ca|
  −
naraH svasthavadAhAramabalaH [5] kAlacoditaH||17||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
If there is noticeable emaciation or swelling of hands and feet along with face and without body (trunk) involvement, he will not survive for more than a month.[12]
 
If there is noticeable emaciation or swelling of hands and feet along with face and without body (trunk) involvement, he will not survive for more than a month.[12]
Line 220: Line 230:  
A person, who pulls out his hair in fainting state, eats food like healthy person and still remains weak should be considered as captured by death. [17]
 
A person, who pulls out his hair in fainting state, eats food like healthy person and still remains weak should be considered as captured by death. [17]
 
</div>
 
</div>
समीपे चक्षुषोः कृत्वा मृगयेताङ्गुलीकरम्|
  −
स्मयतेऽपि च कालान्ध ऊर्ध्वगानिमिषेक्षणः  ||१८||
     −
शयनादासनादङ्गात् काष्ठात् कुड्यादथापि वा|  
+
समीपे चक्षुषोः कृत्वा मृगयेताङ्गुलीकरम्| <br />
असन्मृगयते किञ्चित् स मुह्यन् कालचोदितः||१९||  
+
स्मयतेऽपि च कालान्ध ऊर्ध्वगानिमिषेक्षणः  ||१८|| <br />
 +
 
 +
शयनादासनादङ्गात् काष्ठात् कुड्यादथापि वा| <br />
 +
असन्मृगयते किञ्चित् स मुह्यन् कालचोदितः||१९|| <br />
 +
 
 +
samīpē cakṣuṣōḥ kr̥tvā mr̥gayētāṅgulīkaram| <br />
 +
smayatē'pi ca kālāndha ūrdhvagānimiṣēkṣaṇaḥ  ||18|| <br />
   −
samīpē cakṣuṣōḥ kr̥tvā mr̥gayētāṅgulīkaram|  
+
śayanādāsanādaṅgāt kāṣṭhāt kuḍyādathāpi vā| <br />
smayatē'pi ca kālāndha ūrdhvagānimiṣēkṣaṇaḥ  ||18||  
+
asanmr̥gayatē kiñcit sa muhyan kālacōditaḥ||19|| <br />
   −
śayanādāsanādaṅgāt kāṣṭhāt kuḍyādathāpi vā|  
+
samIpe cakShuShoH kRutvA mRugayetA~ggulIkaram| <br />
asanmr̥gayatē kiñcit sa muhyan kālacōditaḥ||19||  
+
smayate~api ca kAlAndha UrdhvagAnimiShekShaNaH [1] ||18|| <br />
   −
samIpe cakShuShoH kRutvA mRugayetA~ggulIkaram|  
+
shayanAdAsanAda~ggAt kAShThAt kuDyAdathApi vA| <br />
smayate~api ca kAlAndha UrdhvagAnimiShekShaNaH [1] ||18||  
+
asanmRugayate ki~jcit sa muhyan kAlacoditaH||19|| <br />
   −
shayanAdAsanAda~ggAt kAShThAt kuDyAdathApi vA|
  −
asanmRugayate ki~jcit sa muhyan kAlacoditaH||19||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The person who searches for his own fingers and hands putting them before his eyes and smiles with upward gaze and unblinking should be considered as blinded by death, [18]
 
The person who searches for his own fingers and hands putting them before his eyes and smiles with upward gaze and unblinking should be considered as blinded by death, [18]
Line 242: Line 254:  
A person who is lying on his bed but is searching for his bed continuously, sitting on chair and searching his own seat, searching his own organs, walking with the stick and searching the same, and searching the walls of his own room, or while working with something and searching the same, are the symptoms of the imminent death of that person. [19]
 
A person who is lying on his bed but is searching for his bed continuously, sitting on chair and searching his own seat, searching his own organs, walking with the stick and searching the same, and searching the walls of his own room, or while working with something and searching the same, are the symptoms of the imminent death of that person. [19]
 
</div>
 
</div>
अहास्यहासी सम्मुह्यन् प्रलेढि  दशनच्छदौ|
  −
शीतपादकरोच्छ्वासो यो नरो न स जीवति||२०||
     −
आह्वयंस्तं समीपस्थं स्वजनं जनमेव वा|  
+
अहास्यहासी सम्मुह्यन् प्रलेढि  दशनच्छदौ| <br />
महामोहावृतमनाः पश्यन्नपि न पश्यति||२१||  
+
शीतपादकरोच्छ्वासो यो नरो न स जीवति||२०|| <br />
 +
 
 +
आह्वयंस्तं समीपस्थं स्वजनं जनमेव वा| <br />
 +
महामोहावृतमनाः पश्यन्नपि न पश्यति||२१|| <br />
   −
ahāsyahāsī sammuhyan pralēḍhi  daśanacchadau|  
+
ahāsyahāsī sammuhyan pralēḍhi  daśanacchadau| <br />
śītapādakarōcchvāsō yō narō na sa jīvati||20||  
+
śītapādakarōcchvāsō yō narō na sa jīvati||20|| <br />
   −
āhvayaṁstaṁ samīpasthaṁ svajanaṁ janamēva vā|  
+
āhvayaṁstaṁ samīpasthaṁ svajanaṁ janamēva vā| <br />
mahāmōhāvr̥tamanāḥ paśyannapi na paśyati||21||  
+
mahāmōhāvr̥tamanāḥ paśyannapi na paśyati||21|| <br />
   −
ahAsyahAsI sammuhyan praleDhi [1] dashanacchadau|  
+
ahAsyahAsI sammuhyan praleDhi [1] dashanacchadau| <br />
shItapAdakarocchvAso yo naro na sa jIvati||20||  
+
shItapAdakarocchvAso yo naro na sa jIvati||20|| <br />
   −
AhvayaMstaM samIpasthaM svajanaM janameva vA|  
+
AhvayaMstaM samIpasthaM svajanaM janameva vA| <br />
mahAmohAvRutamanAH pashyannapi na pashyati||21||  
+
mahAmohAvRutamanAH pashyannapi na pashyati||21|| <br />
    
Person who laughs without any reason, acts stupid, teeth and gums are covered with dirt, biting his lips and whose feet, arms are too cold and disappointingly takes long breaths will not survive for long. [20]
 
Person who laughs without any reason, acts stupid, teeth and gums are covered with dirt, biting his lips and whose feet, arms are too cold and disappointingly takes long breaths will not survive for long. [20]
Line 264: Line 277:  
Loud shout to call relatives and other people sitting nearby, severe visual hallucinations for non-existing things, observed in the person whose mind is covered by severe delusion [of death].[21]
 
Loud shout to call relatives and other people sitting nearby, severe visual hallucinations for non-existing things, observed in the person whose mind is covered by severe delusion [of death].[21]
   −
अयोगमतियोगं वा शरीरे मतिमान् भिषक्|  
+
अयोगमतियोगं वा शरीरे मतिमान् भिषक्| <br />
खादीनां युगपद्दृष्ट्वा भेषजं नावचारयेत्||२२||  
+
खादीनां युगपद्दृष्ट्वा भेषजं नावचारयेत्||२२|| <br />
   −
ayōgamatiyōgaṁ vā śarīrē matimān bhiṣak|  
+
ayōgamatiyōgaṁ vā śarīrē matimān bhiṣak|<br />
khādīnāṁ yugapaddr̥ṣṭvā bhēṣajaṁ nāvacārayēt||22||  
+
khādīnāṁ yugapaddr̥ṣṭvā bhēṣajaṁ nāvacārayēt||22|| <br />
   −
ayogamatiyogaM vA sharIre matimAn bhiShak|  
+
ayogamatiyogaM vA sharIre matimAn bhiShak| <br />
khAdInAM yugapaddRuShTvA bheShajaM nAvacArayet||22||
+
khAdInAM yugapaddRuShTvA bheShajaM nAvacArayet||22||<br />
    
A wise physician should abstain from treating a patient on observing that the patient’s body is simultaneously responding both excessively and deficiently to sensory stimuli. [22]   
 
A wise physician should abstain from treating a patient on observing that the patient’s body is simultaneously responding both excessively and deficiently to sensory stimuli. [22]   
Line 277: Line 290:  
==== Signs of death ====
 
==== Signs of death ====
   −
अतिप्रवृद्ध्या रोगाणां मनसश्च बलक्षयात्|  
+
अतिप्रवृद्ध्या रोगाणां मनसश्च बलक्षयात्| <br />
वासमुत्सृजति क्षिप्रं शरीरी देहसञ्ज्ञकम्||२३||  
+
वासमुत्सृजति क्षिप्रं शरीरी देहसञ्ज्ञकम्||२३|| <br />
   −
वर्णस्वरावग्निबलं वागिन्द्रियमनोबलम्|  
+
वर्णस्वरावग्निबलं वागिन्द्रियमनोबलम्| <br />
हीयतेऽसुक्षये निद्रा नित्या भवति वा न वा||२४||  
+
हीयतेऽसुक्षये निद्रा नित्या भवति वा न वा||२४|| <br />
   −
atipravr̥ddhyā rōgāṇāṁ manasaśca balakṣayāt|  
+
atipravr̥ddhyā rōgāṇāṁ manasaśca balakṣayāt| <br />
vāsamutsr̥jati kṣipraṁ śarīrī dēhasañjñakam||23||  
+
vāsamutsr̥jati kṣipraṁ śarīrī dēhasañjñakam||23|| <br />
   −
varṇasvarāvAgnibalaṁ vāgindriyamanōbalam|  
+
varṇasvarāvAgnibalaṁ vāgindriyamanōbalam| <br />
hīyatē'sukṣayē nidrā nityā bhavati vā na vā||24||  
+
hīyatē'sukṣayē nidrā nityā bhavati vā na vā||24|| <br />
   −
atipravRuddhyA rogANAM manasashca balakShayAt|  
+
atipravRuddhyA rogANAM manasashca balakShayAt| <br />
vAsamutsRujati kShipraM sharIrI dehasa~jj~jakam||23||  
+
vAsamutsRujati kShipraM sharIrI dehasa~jj~jakam||23|| <br />
   −
varNasvarAvagnibalaM vAgindriyamanobalam|  
+
varNasvarAvagnibalaM vAgindriyamanobalam| <br />
hIyate~asukShaye nidrA nityA bhavati vA na vA||24||
+
hIyate~asukShaye nidrA nityA bhavati vA na vA||24||<br />
    
In case of extreme advancement of the disease and weaker psychological strength, the soul immediately leaves the body. [23]
 
In case of extreme advancement of the disease and weaker psychological strength, the soul immediately leaves the body. [23]
 
Near the end of life there is general decline in complexion, voice,''agni'', speech and state of mind, as well as sleep pattern alters. [24]
 
Near the end of life there is general decline in complexion, voice,''agni'', speech and state of mind, as well as sleep pattern alters. [24]
   −
भिषग्भेषजपानान्नगुरुमित्रद्विषश्च ये|  
+
भिषग्भेषजपानान्नगुरुमित्रद्विषश्च ये| <br />
वशगाः सर्व एवैते बोद्धव्याः समवर्तिनः||२५||  
+
वशगाः सर्व एवैते बोद्धव्याः समवर्तिनः||२५|| <br />
   −
एतेषु रोगः क्रमते भेषजं प्रतिहन्यते|  
+
एतेषु रोगः क्रमते भेषजं प्रतिहन्यते| <br />
नैषामन्नानि भुञ्जीत न चोदकमपि स्पृशेत्||२६||  
+
नैषामन्नानि भुञ्जीत न चोदकमपि स्पृशेत्||२६|| <br />
   −
bhiṣagbhēṣajapānānnagurumitradviṣaśca yē|  
+
bhiṣagbhēṣajapānānnagurumitradviṣaśca yē|<br />
vaśagāḥ sarva ēvaitē bōddhavyāḥ samavartinaḥ||25||  
+
vaśagāḥ sarva ēvaitē bōddhavyāḥ samavartinaḥ||25|| <br />
   −
ētēṣu rōgaḥ kramatē bhēṣajaṁ pratihanyatē|  
+
ētēṣu rōgaḥ kramatē bhēṣajaṁ pratihanyatē| <br />
naiṣāmannāni bhuñjīta na cōdakamapi spr̥śēt||26||  
+
naiṣāmannāni bhuñjīta na cōdakamapi spr̥śēt||26|| <br />
   −
bhiShagbheShajapAnAnnagurumitradviShashca ye|  
+
bhiShagbheShajapAnAnnagurumitradviShashca ye| <br />
vashagAH sarva evaite boddhavyAH samavartinaH||25||  
+
vashagAH sarva evaite boddhavyAH samavartinaH||25|| <br />
   −
eteShu rogaH kramate bheShajaM pratihanyate|  
+
eteShu rogaH kramate bheShajaM pratihanyate| <br />
naiShAmannAni bhu~jjIta na codakamapi spRushet||26||  
+
naiShAmannAni bhu~jjIta na codakamapi spRushet||26|| <br />
    
Those who hate physician, medicine, food (and drink), teacher (spiritual teacher), and friends; are considered to be already under the grip of God of death. [25]
 
Those who hate physician, medicine, food (and drink), teacher (spiritual teacher), and friends; are considered to be already under the grip of God of death. [25]
Line 320: Line 333:  
In such people, the disease progress occurs unrestricted and the medicine remains ineffective. The wise physician should not take his offerings in any form, even in form of food and drinks. [26]  
 
In such people, the disease progress occurs unrestricted and the medicine remains ineffective. The wise physician should not take his offerings in any form, even in form of food and drinks. [26]  
   −
पादाः समेताश्चत्वारः सम्पन्नाः साधकैर्गुणैः|  
+
पादाः समेताश्चत्वारः सम्पन्नाः साधकैर्गुणैः| <br />
व्यर्था गतायुषो द्रव्यं विना नास्ति गुणोदयः||२७||  
+
व्यर्था गतायुषो द्रव्यं विना नास्ति गुणोदयः||२७||<br />
   −
pādāḥ samētāścatvāraḥ sampannāḥ sādhakairguṇaiḥ|  
+
pādāḥ samētāścatvāraḥ sampannāḥ sādhakairguṇaiḥ| <br />
vyarthā gatāyuṣō dravyaṁ vinā nāsti guṇōdayaḥ||27||  
+
vyarthā gatāyuṣō dravyaṁ vinā nāsti guṇōdayaḥ||27|| <br />
   −
pAdAH sametAshcatvAraH sampannAH sAdhakairguNaiH|  
+
pAdAH sametAshcatvAraH sampannAH sAdhakairguNaiH| <br />
vyarthA gatAyuSho dravyaM vinA nAsti guNodayaH||27||  
+
vyarthA gatAyuSho dravyaM vinA nAsti guNodayaH||27|| <br />
    
Availability of all four basic components of treatment i.e. doctor, medicament, care taker and patient with their desirable quality are of no value in regard to the person who is at the end of his life and there is no response to treatment.[27]  
 
Availability of all four basic components of treatment i.e. doctor, medicament, care taker and patient with their desirable quality are of no value in regard to the person who is at the end of his life and there is no response to treatment.[27]  
   −
परीक्ष्यमायुर्भिषजा नीरुजस्यातुरस्य च|  
+
परीक्ष्यमायुर्भिषजा नीरुजस्यातुरस्य च| <br />
आयुर्ज्ञानफलं कृत्स्नमायुर्ज्ञे ह्यनुवर्तते||२८||  
+
आयुर्ज्ञानफलं कृत्स्नमायुर्ज्ञे ह्यनुवर्तते||२८|| <br />
   −
parīkṣyamāyurbhiṣajā nīrujasyāturasya ca|  
+
parīkṣyamāyurbhiṣajā nīrujasyāturasya ca| <br />
āyurjñānaphalaṁ kr̥tsnamāyurjñē hyanuvartatē||28||
+
āyurjñānaphalaṁ kr̥tsnamāyurjñē hyanuvartatē||28||<br />
 
   
 
   
parIkShyamAyurbhiShajA nIrujasyAturasya ca|  
+
parIkShyamAyurbhiShajA nIrujasyAturasya ca| <br />
Ayurj~jAnaphalaM kRutsnamAyurj~je hyanuvartate||28||  
+
Ayurj~jAnaphalaM kRutsnamAyurj~je hyanuvartate||28|| <br />
    
The physician should always assess the prognostic signs of life in diseased as well as in healthy person. Because the knowledge of prognostic signs of life and diseases helps to decide remaining lifespan and hence treatment can be planned accordingly. [28]
 
The physician should always assess the prognostic signs of life in diseased as well as in healthy person. Because the knowledge of prognostic signs of life and diseases helps to decide remaining lifespan and hence treatment can be planned accordingly. [28]
Line 344: Line 357:  
==== Summary ====
 
==== Summary ====
   −
तत्र श्लोकः-  
+
तत्र श्लोकः- <br />
क्रियापथमतिक्रान्ताः केवलं देहमाप्लुताः|  
+
क्रियापथमतिक्रान्ताः केवलं देहमाप्लुताः| <br />
चिह्नं कुर्वन्ति यद्दोषास्तदरिष्टं निरुच्यते||२९||  
+
चिह्नं कुर्वन्ति यद्दोषास्तदरिष्टं निरुच्यते||२९|| <br />
   −
tatra ślōkaḥ-  
+
tatra ślōkaḥ- <br />
kriyāpathamatikrāntāḥ kēvalaṁ dēhamāplutāḥ|  
+
kriyāpathamatikrāntāḥ kēvalaṁ dēhamāplutāḥ| <br />
cihnaṁ kurvanti yaddōṣāstadariṣṭaṁ nirucyatē||29||  
+
cihnaṁ kurvanti yaddōṣāstadariṣṭaṁ nirucyatē||29|| <br />
   −
tatra shlokaH-  
+
tatra shlokaH- <br />
kriyApathamatikrAntAH kevalaM dehamAplutAH|  
+
kriyApathamatikrAntAH kevalaM dehamAplutAH| <br />
cihnaM kurvanti yaddoShAstadariShTaM nirucyate||29||  
+
cihnaM kurvanti yaddoShAstadariShTaM nirucyate||29|| <br />
    
Here is the re capitulatory verse: The signs originated due to extensively vitiated and pervaded ''dosha'' throughout the body, and already transcended the stage of the treatment are called ''arishta'' (signs of death). [29]
 
Here is the re capitulatory verse: The signs originated due to extensively vitiated and pervaded ''dosha'' throughout the body, and already transcended the stage of the treatment are called ''arishta'' (signs of death). [29]