Changes

113 bytes added ,  16:32, 17 November 2017
Line 3,025: Line 3,025:     
atō'nyathā hitaṁ māṁsaṁ br̥ṁhaṇaṁ balavardhanam|312|  
 
atō'nyathā hitaṁ māṁsaṁ br̥ṁhaṇaṁ balavardhanam|312|  
      
mRutaM kRuSaM cAtimedyaM vRuddhaM bAlaM viShairhatam|
 
mRutaM kRuSaM cAtimedyaM vRuddhaM bAlaM viShairhatam|
Line 3,060: Line 3,059:  
SuShyatAM vyAdhimuktAnAM kRuSAnAM kShINaretasAm|
 
SuShyatAM vyAdhimuktAnAM kRuSAnAM kShINaretasAm|
 
balavarNArthinAM caiva rasaM vidyAdyathAmRutam||313||
 
balavarNArthinAM caiva rasaM vidyAdyathAmRutam||313||
 +
 
sarvarogapraSamanaM yathAsvaM vihitaM rasam|
 
sarvarogapraSamanaM yathAsvaM vihitaM rasam|
 
vidyAt svaryaM balakaraM vayobuddhIndriyAyuShAm||314||
 
vidyAt svaryaM balakaraM vayobuddhIndriyAyuShAm||314||
 +
 
vyAyAmanityAH strInityA madyanityASca ye narAH|
 
vyAyAmanityAH strInityA madyanityASca ye narAH|
 
nityaM mAMsarasAhArA nAturAH syurna durbalAH||315||
 
nityaM mAMsarasAhArA nAturAH syurna durbalAH||315||
    
Meat juice has been considered to be the most nourishing of food articles for those who are wasted, convalescing, emaciated, deficient in semen and desirous of enhanced strength and complexion – in fact, for such patients, meat juice has been regarded as nectar itself. [312-313]
 
Meat juice has been considered to be the most nourishing of food articles for those who are wasted, convalescing, emaciated, deficient in semen and desirous of enhanced strength and complexion – in fact, for such patients, meat juice has been regarded as nectar itself. [312-313]
 +
 
Meat juice administered as indicated is effective in treating most diseases. It promotes or enhances voice, youth, intelligence, sense-faculties and longevity. [314]
 
Meat juice administered as indicated is effective in treating most diseases. It promotes or enhances voice, youth, intelligence, sense-faculties and longevity. [314]
 +
 
If those given to constant exercise and indulgence in women and wine take meat juice daily, they will never fall ill or become weak. [315]
 
If those given to constant exercise and indulgence in women and wine take meat juice daily, they will never fall ill or become weak. [315]
   −
Signs of bad quality (avoidable) vegetables, fruits and greens:
+
==== Signs of bad quality (avoidable) vegetables, fruits and greens ====
 +
 
 
क्रिमिवातातपहतंशुष्कंजीर्णमनार्तवम्।
 
क्रिमिवातातपहतंशुष्कंजीर्णमनार्तवम्।
 
शाकंनिःस्नेहसिद्धंचवर्ज्यंयच्चापरिस्रुतम्॥३१६॥
 
शाकंनिःस्नेहसिद्धंचवर्ज्यंयच्चापरिस्रुतम्॥३१६॥
 +
 
पुराणमामंसङ्क्लिष्टंक्रिमिव्यालहिमातपैः।
 
पुराणमामंसङ्क्लिष्टंक्रिमिव्यालहिमातपैः।
 
अदेशकालजंक्लिन्नंयत्स्यात्फलमसाधुतत्॥३१७॥
 
अदेशकालजंक्लिन्नंयत्स्यात्फलमसाधुतत्॥३१७॥
 +
 
हरितानां यथाशाकंनिर्देशःसाधनादृते।
 
हरितानां यथाशाकंनिर्देशःसाधनादृते।
 
मद्याम्बुगोरसादीनांस्वेस्वेवर्गेविनिश्चयः॥३१८॥
 
मद्याम्बुगोरसादीनांस्वेस्वेवर्गेविनिश्चयः॥३१८॥
Line 3,079: Line 3,085:  
krimivātātapahataṁ śuṣkaṁ jīrṇamanārtavam|  
 
krimivātātapahataṁ śuṣkaṁ jīrṇamanārtavam|  
 
śākaṁ niḥsnēhasiddhaṁ ca varjyaṁ yaccāparisrutam||316||  
 
śākaṁ niḥsnēhasiddhaṁ ca varjyaṁ yaccāparisrutam||316||  
 +
 
purāṇamāmaṁ saṅkliṣṭaṁ krimivyālahimātapaiḥ|  
 
purāṇamāmaṁ saṅkliṣṭaṁ krimivyālahimātapaiḥ|  
adēśakālajaṁ klinnaṁ yatsyātphalamasādhu tat||317||  
+
adēśakālajaṁ klinnaṁ yatsyātphalamasādhu tat||317||
 +
 
haritānāṁ [1] yathāśākaṁ nirdēśaḥ sādhanādr̥tē|  
 
haritānāṁ [1] yathāśākaṁ nirdēśaḥ sādhanādr̥tē|  
 
madyāmbugōrasādīnāṁ svē svē vargē viniścayaḥ||318||  
 
madyāmbugōrasādīnāṁ svē svē vargē viniścayaḥ||318||  
      
krimivAtAtapahataM SuShkaM jIrNamanArtavam|
 
krimivAtAtapahataM SuShkaM jIrNamanArtavam|
 
SAkaM niHsnehasiddhaM ca varjyaM yaccAparisrutam||316||
 
SAkaM niHsnehasiddhaM ca varjyaM yaccAparisrutam||316||
 +
 
purANamAmaM sa~gkliShTaM krimivyAlahimAtapaiH|
 
purANamAmaM sa~gkliShTaM krimivyAlahimAtapaiH|
 
adeSakAlajaM klinnaM yatsyAtPalamasAdhu tat||317||
 
adeSakAlajaM klinnaM yatsyAtPalamasAdhu tat||317||
 +
 
haritAnAM yathASAkaM nirdeSaH sAdhanAdRute|
 
haritAnAM yathASAkaM nirdeSaH sAdhanAdRute|
 
madyAmbugorasAdInAM sve sve varge viniScayaH||318||
 
madyAmbugorasAdInAM sve sve varge viniScayaH||318||
Line 3,098: Line 3,107:  
The rules regarding greens are the same as vegetables, except in the mode of preparation. As regards wine, water and milk etc. these have been described in their respective actions. [318]
 
The rules regarding greens are the same as vegetables, except in the mode of preparation. As regards wine, water and milk etc. these have been described in their respective actions. [318]
   −
Beverages after food:
+
==== Beverages after food ====
 +
 
 
यदाहारगुणैः पानंविपरीतंतदिष्यते।
 
यदाहारगुणैः पानंविपरीतंतदिष्यते।
 
अन्नानुपानंधातूनांदृष्टंयन्नविरोधिच॥३१९॥
 
अन्नानुपानंधातूनांदृष्टंयन्नविरोधिच॥३१९॥
 +
 
आसवानांसमुद्दिष्टामशीतिंचतुरुत्तराम्।
 
आसवानांसमुद्दिष्टामशीतिंचतुरुत्तराम्।
 
जलंपेयमपेयंचपरीक्ष्यानुपिबेद्धितम्॥३२०॥
 
जलंपेयमपेयंचपरीक्ष्यानुपिबेद्धितम्॥३२०॥
 +
 
स्निग्धोष्णं मारुतेशस्तंपित्तेमधुरशीतलम्।
 
स्निग्धोष्णं मारुतेशस्तंपित्तेमधुरशीतलम्।
 
कफेऽनुपानंरूक्षोष्णंक्षयेमांसरसःपरम्॥३२१॥
 
कफेऽनुपानंरूक्षोष्णंक्षयेमांसरसःपरम्॥३२१॥
 +
 
उपवासाध्वभाष्यस्त्रीमारुतातपकर्मभिः।
 
उपवासाध्वभाष्यस्त्रीमारुतातपकर्मभिः।
 
क्लान्तानामनुपानार्थंपयःपथ्यंयथाऽमृतम्॥३२२॥
 
क्लान्तानामनुपानार्थंपयःपथ्यंयथाऽमृतम्॥३२२॥
 +
 
सुराकृशानांपुष्ट्यर्थमनुपानंविधीयते।
 
सुराकृशानांपुष्ट्यर्थमनुपानंविधीयते।
 
कार्श्यार्थंस्थूलदेहानामनुशस्तंमधूदकम्॥३२३॥
 
कार्श्यार्थंस्थूलदेहानामनुशस्तंमधूदकम्॥३२३॥
 +
 
अल्पाग्नीनामनिद्राणांतन्द्राशोकभयक्लमैः।
 
अल्पाग्नीनामनिद्राणांतन्द्राशोकभयक्लमैः।
 
मद्यमांसोचितानांचमद्यमेवानुशस्यते॥३२४॥
 
मद्यमांसोचितानांचमद्यमेवानुशस्यते॥३२४॥
Line 3,114: Line 3,129:  
yadāhāraguṇaiḥ [1] pānaṁ viparītaṁ tadiṣyatē|  
 
yadāhāraguṇaiḥ [1] pānaṁ viparītaṁ tadiṣyatē|  
 
annānupānaṁ dhātūnāṁ dr̥ṣṭaṁ yanna virōdhi ca||319||  
 
annānupānaṁ dhātūnāṁ dr̥ṣṭaṁ yanna virōdhi ca||319||  
 +
 
āsavānāṁ samuddiṣṭāmaśītiṁ caturuttarām|  
 
āsavānāṁ samuddiṣṭāmaśītiṁ caturuttarām|  
 
jalaṁ pēyamapēyaṁ ca parīkṣyānupibēddhitam||320||  
 
jalaṁ pēyamapēyaṁ ca parīkṣyānupibēddhitam||320||  
 +
 
snigdhōṣṇaṁ [2] mārutē śastaṁ pittē madhuraśītalam|  
 
snigdhōṣṇaṁ [2] mārutē śastaṁ pittē madhuraśītalam|  
 
kaphē'nupānaṁ rūkṣōṣṇaṁ kṣayē māṁsarasaḥ param||321||  
 
kaphē'nupānaṁ rūkṣōṣṇaṁ kṣayē māṁsarasaḥ param||321||  
 +
 
upavāsādhvabhāṣyastrīmārutātapakarmabhiḥ|  
 
upavāsādhvabhāṣyastrīmārutātapakarmabhiḥ|  
 
klāntānāmanupānārthaṁ payaḥ pathyaṁ yathā'mr̥tam||322||  
 
klāntānāmanupānārthaṁ payaḥ pathyaṁ yathā'mr̥tam||322||  
 +
 
surā kr̥śānāṁ puṣṭyarthamanupānaṁ vidhīyatē|  
 
surā kr̥śānāṁ puṣṭyarthamanupānaṁ vidhīyatē|  
 
kārśyārthaṁ sthūladēhānāmanu śastaṁ madhūdakam||323||  
 
kārśyārthaṁ sthūladēhānāmanu śastaṁ madhūdakam||323||  
 +
 
alpāgnīnāmanidrāṇāṁ tandrāśōkabhayaklamaiḥ|  
 
alpāgnīnāmanidrāṇāṁ tandrāśōkabhayaklamaiḥ|  
 
madyamāṁsōcitānāṁ ca madyamēvānuśasyatē||324||  
 
madyamāṁsōcitānāṁ ca madyamēvānuśasyatē||324||  
Line 3,127: Line 3,147:  
yadAhAraguNaiH  pAnaM viparItaM tadiShyate|
 
yadAhAraguNaiH  pAnaM viparItaM tadiShyate|
 
annAnupAnaM dhAtUnAM dRuShTaM yanna virodhi ca||319||
 
annAnupAnaM dhAtUnAM dRuShTaM yanna virodhi ca||319||
 +
 
AsavAnAM samuddiShTAmaSItiM caturuttarAm|
 
AsavAnAM samuddiShTAmaSItiM caturuttarAm|
 
jalaM peyamapeyaM ca parIkShyAnupibeddhitam||320||
 
jalaM peyamapeyaM ca parIkShyAnupibeddhitam||320||
 +
 
snigdhoShNaM mArute SastaM pitte madhuraSItalam|
 
snigdhoShNaM mArute SastaM pitte madhuraSItalam|
 
kaPe&nupAnaM rUkShoShNaM kShaye mAMsarasaH param||321||
 
kaPe&nupAnaM rUkShoShNaM kShaye mAMsarasaH param||321||
 +
 
upavAsAdhvaBAShyastrImArutAtapakarmaBiH|
 
upavAsAdhvaBAShyastrImArutAtapakarmaBiH|
 
klAntAnAmanupAnArthaM payaH pathyaM yathA&mRutam||322||
 
klAntAnAmanupAnArthaM payaH pathyaM yathA&mRutam||322||
 +
 
surA kRuSAnAM puShTyarthamanupAnaM vidhIyate|
 
surA kRuSAnAM puShTyarthamanupAnaM vidhIyate|
 
kArSyArthaM sthUladehAnAmanu SastaM madhUdakam||323||
 
kArSyArthaM sthUladehAnAmanu SastaM madhUdakam||323||
 +
 
alpAgnInAmanidrANAM tandrASokaBayaklamaiH|
 
alpAgnInAmanidrANAM tandrASokaBayaklamaiH|
 
madyamAMsocitAnAM ca madyamevAnuSasyate||324||
 
madyamAMsocitAnAM ca madyamevAnuSasyate||324||
      
That drink which is opposite in quality to that of the food taken is the proper corrigent (agent that neutralizes the undesirable-effects of a particular medication or diet). Whatever drink is not deleterious to doshas and dhatus is to be considered the right post-prandial drink. [319]
 
That drink which is opposite in quality to that of the food taken is the proper corrigent (agent that neutralizes the undesirable-effects of a particular medication or diet). Whatever drink is not deleterious to doshas and dhatus is to be considered the right post-prandial drink. [319]
Line 3,143: Line 3,167:  
One should take as his post-prandial drink that which is wholesome and fit to consume based on thorough examination of kinds of water and (eighty-four kinds of) wines described previously. [320]
 
One should take as his post-prandial drink that which is wholesome and fit to consume based on thorough examination of kinds of water and (eighty-four kinds of) wines described previously. [320]
   −
Unctuous and hot drinks in conditions of vata, sweet and cooling ones in those of pitta, dry and hot ones in kapha, and meat juices in wasting are considered to be the best. [321]
+
Unctuous and hot drinks in conditions of ''vata'', sweet and cooling ones in those of ''pitta'', dry and hot ones in ''kapha'', and meat juices in wasting are considered to be the best. [321]
    
For those fatigued by fasting, travel, lecturing, company of women, or exposure to wind, sun and exertion, milk as a post-prandial drink is considered as wholesome as nectar. [322]
 
For those fatigued by fasting, travel, lecturing, company of women, or exposure to wind, sun and exertion, milk as a post-prandial drink is considered as wholesome as nectar. [322]
   −
Sura wine is recommended as a post-prandial drink for nourishing the emaciated. Combination of honey and water is recommended as a post-prandial drink for reducing the corpulent. [323]
+
''Sura'' wine is recommended as a post-prandial drink for nourishing the emaciated. Combination of honey and water is recommended as a post-prandial drink for reducing the corpulent. [323]
 +
 
 +
For those suffering from weak ''agni'' and insomnia as a result of torpor, grief, fear and fatigue and those accustomed to wine and meat, wine is prescribed as a post-prandial drink. [324]
 +
 
 +
==== Benefits of ''anupana'' (vehicle) ====
   −
For those suffering from weak agni and insomnia as a result of torpor, grief, fear and fatigue and those accustomed to wine and meat, wine is prescribed as a post-prandial drink. [324]
  −
Benefits of anupana (vehicle):
   
अथानुपानकर्मगुणान्प्रवक्ष्यामः- अनुपानंतर्पयति, प्रीणयति, ऊर्जयति, बृंहयति, पर्याप्तिमभिनिर्वर्तयति, भुक्तमवसादयति, अन्नसङ्घातंभिनत्ति, मार्दवमापादयति, क्लेदयति, जरयति, सुखपरिणामितामाशुव्यवायितांचाहारस्योपजनयतीति॥३२५॥
 
अथानुपानकर्मगुणान्प्रवक्ष्यामः- अनुपानंतर्पयति, प्रीणयति, ऊर्जयति, बृंहयति, पर्याप्तिमभिनिर्वर्तयति, भुक्तमवसादयति, अन्नसङ्घातंभिनत्ति, मार्दवमापादयति, क्लेदयति, जरयति, सुखपरिणामितामाशुव्यवायितांचाहारस्योपजनयतीति॥३२५॥
   Line 3,158: Line 3,184:     
athānupānakarmaguṇān [1] pravakṣyāmaḥ- anupānaṁ tarpayati, prīṇayati, ūrjayati, br̥ṁhayati, paryāptimabhinirvartayati, bhuktamavasādayati, annasaṅghātaṁbhinatti, mārdavamāpādayati, klēdayati, jarayati, sukhapariṇāmitāmāśuvyavāyitāṁ cāhārasyōpajanayatīti||325||  
 
athānupānakarmaguṇān [1] pravakṣyāmaḥ- anupānaṁ tarpayati, prīṇayati, ūrjayati, br̥ṁhayati, paryāptimabhinirvartayati, bhuktamavasādayati, annasaṅghātaṁbhinatti, mārdavamāpādayati, klēdayati, jarayati, sukhapariṇāmitāmāśuvyavāyitāṁ cāhārasyōpajanayatīti||325||  
 +
 
bhavati cātra-  
 
bhavati cātra-  
 
anupānaṁ hitaṁ yuktaṁ tarpayatyāśu mānavam|  
 
anupānaṁ hitaṁ yuktaṁ tarpayatyāśu mānavam|  
 
sukhaṁ pacati cāhāramāyuṣē ca balāya ca||326||
 
sukhaṁ pacati cāhāramāyuṣē ca balāya ca||326||
      
athAnupAnakarmaguNAn pravakShyAmaH- anupAnaM tarpayati, prINayati, Urjayati, bRuMhayati, paryAptimaBinirvartayati, BuktamavasAdayati, annasa~gGAtaM Binatti, mArdavamApAdayati, kledayati, jarayati, suKapariNAmitAmASuvyavAyitAM cAhArasyopajanayatIti||325||
 
athAnupAnakarmaguNAn pravakShyAmaH- anupAnaM tarpayati, prINayati, Urjayati, bRuMhayati, paryAptimaBinirvartayati, BuktamavasAdayati, annasa~gGAtaM Binatti, mArdavamApAdayati, kledayati, jarayati, suKapariNAmitAmASuvyavAyitAM cAhArasyopajanayatIti||325||
Line 3,173: Line 3,199:  
Post prandial drink, properly administered, can satisfy a person immediately, digest the food effectively and give life and strength. [326]
 
Post prandial drink, properly administered, can satisfy a person immediately, digest the food effectively and give life and strength. [326]
   −
Contra-inidcations of drinking water after meals:
+
==== Contra-inidcations of drinking water after meals ====
 +
 
 
नोर्ध्वाङ्गमारुताविष्टानहिक्काश्वासकासिनः।
 
नोर्ध्वाङ्गमारुताविष्टानहिक्काश्वासकासिनः।
 
नगीतभाष्याध्ययनप्रसक्तानोरसिक्षताः॥३२७॥
 
नगीतभाष्याध्ययनप्रसक्तानोरसिक्षताः॥३२७॥
 +
 
पिबेयुरुदकंभुक्त्वातद्धिकण्ठोरसिस्थितम्।
 
पिबेयुरुदकंभुक्त्वातद्धिकण्ठोरसिस्थितम्।
 
स्नेहमाहारजंहत्वा भूयोदोषायकल्पते॥३२८॥
 
स्नेहमाहारजंहत्वा भूयोदोषायकल्पते॥३२८॥
Line 3,181: Line 3,209:  
nōrdhvāṅgamārutāviṣṭā na hikkāśvāsakāsinaḥ|  
 
nōrdhvāṅgamārutāviṣṭā na hikkāśvāsakāsinaḥ|  
 
na gītabhāṣyādhyayanaprasaktā nōrasi kṣatāḥ||327||  
 
na gītabhāṣyādhyayanaprasaktā nōrasi kṣatāḥ||327||  
 +
 
pibēyurudakaṁ bhuktvā taddhi kaṇṭhōrasi sthitam|  
 
pibēyurudakaṁ bhuktvā taddhi kaṇṭhōrasi sthitam|  
 
snēhamāhārajaṁ hatvā [1] bhūyō dōṣāya kalpatē||328||
 
snēhamāhārajaṁ hatvā [1] bhūyō dōṣāya kalpatē||328||
      
nordhvA~ggamArutAviShTA na hikkASvAsakAsinaH|
 
nordhvA~ggamArutAviShTA na hikkASvAsakAsinaH|
 
na gItaBAShyAdhyayanaprasaktA norasi kShatAH||327||
 
na gItaBAShyAdhyayanaprasaktA norasi kShatAH||327||
 +
 
pibeyurudakaM BuktvA taddhi kaNThorasi sthitam|
 
pibeyurudakaM BuktvA taddhi kaNThorasi sthitam|
 
snehamAhArajaM hatvA  BUyo doShAya kalpate||328||
 
snehamAhArajaM hatvA  BUyo doShAya kalpate||328||
   −
Neither those in whom vata is provoked in the upper parts of the body nor those that suffer from hiccups, dyspnea or cough, nor those that are engaged in singing, lecturing or studying, nor those that are suffering from the pectoral lesions should drink water after eating, for it takes away from the throat and chest the unctuous quality of the meal eaten and leads to great morbidity. [327-328]
+
Neither those in whom ''vata'' is provoked in the upper parts of the body nor those that suffer from hiccups, dyspnea or cough, nor those that are engaged in singing, lecturing or studying, nor those that are suffering from the pectoral lesions should drink water after eating, for it takes away from the throat and chest the unctuous quality of the meal eaten and leads to great morbidity. [327-328]
    
अन्नपानैकदेशोऽयमुक्तःप्रायोपयोगिकः।
 
अन्नपानैकदेशोऽयमुक्तःप्रायोपयोगिकः।
 
द्रव्याणिनहिनिर्देष्टुंशक्यंकार्त्स्न्येननामभिः॥३२९॥
 
द्रव्याणिनहिनिर्देष्टुंशक्यंकार्त्स्न्येननामभिः॥३२९॥
 +
 
यथानानौषधंकिञ्चिद्देशजानांवचोयथा।
 
यथानानौषधंकिञ्चिद्देशजानांवचोयथा।
 
द्रव्यंतत्तत्तथावाच्यमनुक्तमिहयद्भवेत्॥३३०॥
 
द्रव्यंतत्तत्तथावाच्यमनुक्तमिहयद्भवेत्॥३३०॥
Line 3,199: Line 3,229:  
annapānaikadēśō'yamuktaḥ prāyōpayōgikaḥ|  
 
annapānaikadēśō'yamuktaḥ prāyōpayōgikaḥ|  
 
dravyāṇi na hi nirdēṣṭuṁ śakyaṁ kārtsnyēna nāmabhiḥ||329||  
 
dravyāṇi na hi nirdēṣṭuṁ śakyaṁ kārtsnyēna nāmabhiḥ||329||  
 +
 
yathā nānauṣadhaṁ kiñciddēśajānāṁ vacō yathā|  
 
yathā nānauṣadhaṁ kiñciddēśajānāṁ vacō yathā|  
 
dravyaṁ tattattathā vācyamanuktamiha yadbhavēt||330||  
 
dravyaṁ tattattathā vācyamanuktamiha yadbhavēt||330||  
Line 3,204: Line 3,235:  
annapAnaikadeSo&yamuktaH prAyopayogikaH|
 
annapAnaikadeSo&yamuktaH prAyopayogikaH|
 
dravyANi na hi nirdeShTuM SakyaM kArtsnyena nAmaBiH||329||
 
dravyANi na hi nirdeShTuM SakyaM kArtsnyena nAmaBiH||329||
 +
 
yathA nAnauShadhaM ki~jciddeSajAnAM vaco yathA|
 
yathA nAnauShadhaM ki~jciddeSajAnAM vaco yathA|
 
dravyaM tattattathA vAcyamanuktamiha yadBavet||330||
 
dravyaM tattattathA vAcyamanuktamiha yadBavet||330||
    
The foods and drinks that are generally in use have been described in this chapter for it is not possible to indicate all substances by their names and properties. [329]
 
The foods and drinks that are generally in use have been described in this chapter for it is not possible to indicate all substances by their names and properties. [329]
Since there is no substance that may not be used as a medicine, the substances not spoken of here (anukta dravya) should be assessed with reference to their qualities observed by people native to the region where they can be found naturally. [330]
+
 
Qualities of creatures according to their habitat and food:
+
Since there is no substance that may not be used as a medicine, the substances not spoken of here (''anukta dravya'') should be assessed with reference to their qualities observed by people native to the region where they can be found naturally. [330]
 +
 
 +
==== Qualities of creatures according to their habitat and food ====
    
चरःशरीरावयवाःस्वभावोधातवःक्रिया।
 
चरःशरीरावयवाःस्वभावोधातवःक्रिया।
Line 3,225: Line 3,259:  
चरोऽनूपजलाकाशधन्वाद्योभक्ष्यसंविधिः।
 
चरोऽनूपजलाकाशधन्वाद्योभक्ष्यसंविधिः।
 
जलजानूपजाश्चैवजलानूपचराश्चये॥३३२॥
 
जलजानूपजाश्चैवजलानूपचराश्चये॥३३२॥
 +
 
गुरुभक्ष्याश्चयेसत्त्वाःसर्वेतेगुरवःस्मृताः।
 
गुरुभक्ष्याश्चयेसत्त्वाःसर्वेतेगुरवःस्मृताः।
 
लघुभक्ष्यास्तुलघवोधन्वजाधन्वचारिणः॥३३३॥
 
लघुभक्ष्यास्तुलघवोधन्वजाधन्वचारिणः॥३३३॥
Line 3,230: Line 3,265:  
carō'nūpajalākāśadhanvādyō bhakṣyasaṁvidhiḥ|  
 
carō'nūpajalākāśadhanvādyō bhakṣyasaṁvidhiḥ|  
 
jalajānūpajāścaiva jalānūpacarāśca yē||332||  
 
jalajānūpajāścaiva jalānūpacarāśca yē||332||  
 +
 
gurubhakṣyāśca yē sattvāḥ sarvē tē guravaḥ smr̥tāḥ|  
 
gurubhakṣyāśca yē sattvāḥ sarvē tē guravaḥ smr̥tāḥ|  
 
laghubhakṣyāstu laghavō dhanvajā dhanvacāriṇaḥ||333||   
 
laghubhakṣyāstu laghavō dhanvajā dhanvacāriṇaḥ||333||   
Line 3,235: Line 3,271:  
caro&nUpajalAkASadhanvAdyo BakShyasaMvidhiH|
 
caro&nUpajalAkASadhanvAdyo BakShyasaMvidhiH|
 
jalajAnUpajAScaiva jalAnUpacarASca ye||332||
 
jalajAnUpajAScaiva jalAnUpacarASca ye||332||
 +
 
guruBakShyASca ye sattvAH sarve te guravaH smRutAH|
 
guruBakShyASca ye sattvAH sarve te guravaH smRutAH|
 
laGuBakShyAstu laGavo dhanvajA dhanvacAriNaH||333||
 
laGuBakShyAstu laGavo dhanvajA dhanvacAriNaH||333||