Changes

112 bytes added ,  15:57, 15 November 2017
Line 771: Line 771:  
बल्याःपरंवातहराःस्वेदनाश्चरणायुधाः।
 
बल्याःपरंवातहराःस्वेदनाश्चरणायुधाः।
 
गुरूष्णोमधुरोनातिधन्वानूपनिषेवणात्॥६७॥
 
गुरूष्णोमधुरोनातिधन्वानूपनिषेवणात्॥६७॥
 +
 
तित्तिरिःसञ्जयेच्छीघ्रंत्रीन्दोषाननिलोल्बणान्।
 
तित्तिरिःसञ्जयेच्छीघ्रंत्रीन्दोषाननिलोल्बणान्।
 
पित्तश्लेष्मविकारेषुसरक्तेषुकपिञ्जलाः॥६८॥
 
पित्तश्लेष्मविकारेषुसरक्तेषुकपिञ्जलाः॥६८॥
 +
 
मन्दवातेषुशस्यन्तेशैत्यमाधुर्यलाघवात्।
 
मन्दवातेषुशस्यन्तेशैत्यमाधुर्यलाघवात्।
 
लावाःकषायमधुरालघवोऽग्निविवर्धनाः॥६९॥
 
लावाःकषायमधुरालघवोऽग्निविवर्धनाः॥६९॥
 +
 
सन्निपातप्रशमनाःकटुकाश्चविपाकतः।
 
सन्निपातप्रशमनाःकटुकाश्चविपाकतः।
 
गोधाविपाकेमधुराकषायकटुकारसे॥७०॥
 
गोधाविपाकेमधुराकषायकटुकारसे॥७०॥
 +
 
वातपित्तप्रशमनीबृंहणीबलवर्धनी।
 
वातपित्तप्रशमनीबृंहणीबलवर्धनी।
 
शल्लकोमधुराम्लश्चविपाकेकटुकःस्मृतः॥७१॥
 
शल्लकोमधुराम्लश्चविपाकेकटुकःस्मृतः॥७१॥
 +
 
वातपित्तकफघ्नश्चकासश्वासहरस्तथा।
 
वातपित्तकफघ्नश्चकासश्वासहरस्तथा।
 
कषायविशदाः  शीतारक्तपित्तनिबर्हणाः॥७२॥
 
कषायविशदाः  शीतारक्तपित्तनिबर्हणाः॥७२॥
 +
 
विपाकेमधुराश्चैवकपोतागृहवासिनः।
 
विपाकेमधुराश्चैवकपोतागृहवासिनः।
 
तेभ्योलघुतराःकिञ्चित्कपोतावनवासिनः ॥७३॥
 
तेभ्योलघुतराःकिञ्चित्कपोतावनवासिनः ॥७३॥
 +
 
शीताःसङ्ग्राहिणश्चैवस्वल्पमूत्रकराश्चते।
 
शीताःसङ्ग्राहिणश्चैवस्वल्पमूत्रकराश्चते।
 
शुकमांसंकषायाम्लंविपाकेरूक्षशीतलम्॥७४॥
 
शुकमांसंकषायाम्लंविपाकेरूक्षशीतलम्॥७४॥
 +
 
शोषकासक्षयहितंसङ्ग्राहिलघुदीपनम्।
 
शोषकासक्षयहितंसङ्ग्राहिलघुदीपनम्।
 
चटकामधुराःस्निग्धाबलशुक्रविवर्धनाः॥७५॥
 
चटकामधुराःस्निग्धाबलशुक्रविवर्धनाः॥७५॥
 +
 
सन्निपातप्रशमनाःशमनामारुतस्यच।
 
सन्निपातप्रशमनाःशमनामारुतस्यच।
 
कषायोविशदोरूक्षःशीतःपाकेकटुर्लघुः॥७६॥
 
कषायोविशदोरूक्षःशीतःपाकेकटुर्लघुः॥७६॥
 +
 
शशःस्वादुःप्रशस्तश्चसन्निपातेऽनिलावरे।
 
शशःस्वादुःप्रशस्तश्चसन्निपातेऽनिलावरे।
 
मधुरामधुराःपाकेत्रिदोषशमनाःशिवाः॥७७॥
 
मधुरामधुराःपाकेत्रिदोषशमनाःशिवाः॥७७॥
 +
 
लघवोबद्धविण्मूत्राःशीताश्चैणाःप्रकीर्तिताः।
 
लघवोबद्धविण्मूत्राःशीताश्चैणाःप्रकीर्तिताः।
 
स्नेहनंबृंहणंवृष्यंश्रमघ्नमनिलापहम्॥७८॥
 
स्नेहनंबृंहणंवृष्यंश्रमघ्नमनिलापहम्॥७८॥
 +
 
वराहपिशितंबल्यंरोचनंस्वेदनंगुरु।
 
वराहपिशितंबल्यंरोचनंस्वेदनंगुरु।
 
गव्यंकेवलवातेषुपीनसेविषमज्वरे॥७९॥
 
गव्यंकेवलवातेषुपीनसेविषमज्वरे॥७९॥
 +
 
शुष्ककासश्रमात्यग्निमांसक्षयहितंचतत्।
 
शुष्ककासश्रमात्यग्निमांसक्षयहितंचतत्।
 
स्निग्धोष्णंमधुरंवृष्यंमाहिषंगुरुतर्पणम्॥८०॥
 
स्निग्धोष्णंमधुरंवृष्यंमाहिषंगुरुतर्पणम्॥८०॥
 +
 
दार्ढ्यंबृहत्त्वमुत्साहंस्वप्नंचजनयत्यपि।
 
दार्ढ्यंबृहत्त्वमुत्साहंस्वप्नंचजनयत्यपि।
 
गुरूष्णामधुराबल्याबृंहणाःपवनापहाः॥८१॥
 
गुरूष्णामधुराबल्याबृंहणाःपवनापहाः॥८१॥
 +
 
मत्स्याःस्निग्धाश्चवृष्याश्चबहुदोषाःप्रकीर्तिताः।
 
मत्स्याःस्निग्धाश्चवृष्याश्चबहुदोषाःप्रकीर्तिताः।
 
शैवालशष्पभोजित्वात्स्वप्नस्यचविवर्जनात्॥८२॥
 
शैवालशष्पभोजित्वात्स्वप्नस्यचविवर्जनात्॥८२॥
 +
 
रोहितोदीपनीयश्चलघुपाकोमहाबलः।
 
रोहितोदीपनीयश्चलघुपाकोमहाबलः।
 
वर्ण्योवातहरोवृष्यश्चक्षुष्योबलवर्धनः॥८३॥
 
वर्ण्योवातहरोवृष्यश्चक्षुष्योबलवर्धनः॥८३॥
 +
 
मेधास्मृतिकरःपथ्यःशोषघ्नःकूर्मउच्यते।
 
मेधास्मृतिकरःपथ्यःशोषघ्नःकूर्मउच्यते।
 
खङ्गमांसमभिष्यन्दिबलकृन्मधुरंस्मृतम्॥८४॥
 
खङ्गमांसमभिष्यन्दिबलकृन्मधुरंस्मृतम्॥८४॥
 +
 
स्नेहनंबृंहणंवर्ण्यंश्रमघ्नमनिलापहम्।
 
स्नेहनंबृंहणंवर्ण्यंश्रमघ्नमनिलापहम्।
 
धार्तराष्ट्रचकोराणांदक्षाणांशिखिनामपि॥८५॥
 
धार्तराष्ट्रचकोराणांदक्षाणांशिखिनामपि॥८५॥
 +
 
चटकानांचयानिस्युरण्डानिचहितानिच।
 
चटकानांचयानिस्युरण्डानिचहितानिच।
 
क्षीणरेतःसुकासेषुहृद्रोगेषुक्षतेषुच॥८६॥
 
क्षीणरेतःसुकासेषुहृद्रोगेषुक्षतेषुच॥८६॥
 +
 
मधुराण्यविदाहीनिसद्योबलकराणिच।
 
मधुराण्यविदाहीनिसद्योबलकराणिच।
 
शरीरबृंहणेनान्यत्खाद्यंमांसाद्विशिष्यते॥८७॥
 
शरीरबृंहणेनान्यत्खाद्यंमांसाद्विशिष्यते॥८७॥
 +
 
इतिवर्गस्तृतीयोऽयंमांसानांपरिकीर्तितः।
 
इतिवर्गस्तृतीयोऽयंमांसानांपरिकीर्तितः।
    
sāmānyēnōpadiṣṭānāṁ māṁsānāṁ svaguṇaiḥ pr̥thak||63||  
 
sāmānyēnōpadiṣṭānāṁ māṁsānāṁ svaguṇaiḥ pr̥thak||63||  
 +
 
kēṣāñcidguṇavaiśēṣyādviśēṣa upadēkṣyatē|  
 
kēṣāñcidguṇavaiśēṣyādviśēṣa upadēkṣyatē|  
 
darśanaśrōtramēdhāgnivayōvarṇasvarāyuṣām||64||  
 
darśanaśrōtramēdhāgnivayōvarṇasvarāyuṣām||64||  
 +
 
barhī hitatamō balyō vātaghnō māṁsaśukralaḥ|  
 
barhī hitatamō balyō vātaghnō māṁsaśukralaḥ|  
 
gurūṣṇasnigdhamadhurāḥ svaravarṇabalapradāḥ||65||  
 
gurūṣṇasnigdhamadhurāḥ svaravarṇabalapradāḥ||65||  
 +
 
br̥ṁhaṇāḥ śukralāścōktā haṁsā mārutanāśanāḥ|  
 
br̥ṁhaṇāḥ śukralāścōktā haṁsā mārutanāśanāḥ|  
 
snigdhāścōṣṇāśca vr̥ṣyāśca br̥ṁhaṇāḥ svarabōdhanāḥ||66||  
 
snigdhāścōṣṇāśca vr̥ṣyāśca br̥ṁhaṇāḥ svarabōdhanāḥ||66||  
 +
 
balyāḥ paraṁ vātaharāḥ svēdanāścaraṇāyudhāḥ|  
 
balyāḥ paraṁ vātaharāḥ svēdanāścaraṇāyudhāḥ|  
 
gurūṣṇō madhurō nātidhanvānūpaniṣēvaṇāt||67||  
 
gurūṣṇō madhurō nātidhanvānūpaniṣēvaṇāt||67||  
 +
 
tittiriḥ sañjayēcchīghraṁ trīn dōṣānanilōlbaṇān|  
 
tittiriḥ sañjayēcchīghraṁ trīn dōṣānanilōlbaṇān|  
 
pittaślēṣmavikārēṣu saraktēṣu kapiñjalāḥ||68||  
 
pittaślēṣmavikārēṣu saraktēṣu kapiñjalāḥ||68||  
 +
 
mandavātēṣu śasyantē śaityamādhuryalāghavāt|  
 
mandavātēṣu śasyantē śaityamādhuryalāghavāt|  
 
lāvāḥ kaṣāyamadhurā laghavō'gnivivardhanāḥ||69||  
 
lāvāḥ kaṣāyamadhurā laghavō'gnivivardhanāḥ||69||  
 +
 
sannipātapraśamanāḥ kaṭukāśca vipākataḥ|  
 
sannipātapraśamanāḥ kaṭukāśca vipākataḥ|  
 
gōdhā vipākē madhurā kaṣāyakaṭukā rasē||70||  
 
gōdhā vipākē madhurā kaṣāyakaṭukā rasē||70||  
 +
 
vātapittapraśamanī br̥ṁhaṇī balavardhanī|  
 
vātapittapraśamanī br̥ṁhaṇī balavardhanī|  
 
śallakō madhurāmlaśca vipākē kaṭukaḥ smr̥taḥ||71||  
 
śallakō madhurāmlaśca vipākē kaṭukaḥ smr̥taḥ||71||  
 +
 
vātapittakaphaghnaśca kāsaśvāsaharastathā|  
 
vātapittakaphaghnaśca kāsaśvāsaharastathā|  
 
kaṣāyaviśadāḥ [3] śītā raktapittanibarhaṇāḥ||72||  
 
kaṣāyaviśadāḥ [3] śītā raktapittanibarhaṇāḥ||72||  
 +
 
vipākē madhurāścaiva kapōtā gr̥havāsinaḥ|  
 
vipākē madhurāścaiva kapōtā gr̥havāsinaḥ|  
 
tēbhyō laghutarāḥ kiñcit kapōtā vanavāsinaḥ [4] ||73||  
 
tēbhyō laghutarāḥ kiñcit kapōtā vanavāsinaḥ [4] ||73||  
 +
 
śītāḥ saṅgrāhiṇaścaiva svalpamūtrakarāśca tē|  
 
śītāḥ saṅgrāhiṇaścaiva svalpamūtrakarāśca tē|  
 
śukamāṁsaṁ kaṣāyāmlaṁ vipākē rūkṣaśītalam||74||  
 
śukamāṁsaṁ kaṣāyāmlaṁ vipākē rūkṣaśītalam||74||  
 +
 
śōṣakāsakṣayahitaṁ saṅgrāhi laghu dīpanam|  
 
śōṣakāsakṣayahitaṁ saṅgrāhi laghu dīpanam|  
 
caṭakā madhurāḥ snigdhā balaśukravivardhanāḥ||75||  
 
caṭakā madhurāḥ snigdhā balaśukravivardhanāḥ||75||  
 +
 
sannipātapraśamanāḥ śamanā mārutasya ca|  
 
sannipātapraśamanāḥ śamanā mārutasya ca|  
 
kaṣāyō viśadō rūkṣaḥ śītaḥ pākē kaṭurlaghuḥ||76||  
 
kaṣāyō viśadō rūkṣaḥ śītaḥ pākē kaṭurlaghuḥ||76||  
 +
 
śaśaḥ svāduḥ praśastaśca sannipātē'nilāvarē|  
 
śaśaḥ svāduḥ praśastaśca sannipātē'nilāvarē|  
 
madhurā madhurāḥ pākē tridōṣaśamanāḥ śivāḥ||77||  
 
madhurā madhurāḥ pākē tridōṣaśamanāḥ śivāḥ||77||  
 +
 
laghavō baddhaviṇmūtrāḥ śītāścaiṇāḥ prakīrtitāḥ|  
 
laghavō baddhaviṇmūtrāḥ śītāścaiṇāḥ prakīrtitāḥ|  
 
snēhanaṁ br̥ṁhaṇaṁ vr̥ṣyaṁ śramaghnamanilāpaham||78||  
 
snēhanaṁ br̥ṁhaṇaṁ vr̥ṣyaṁ śramaghnamanilāpaham||78||  
 +
 
varāhapiśitaṁ balyaṁ rōcanaṁ svēdanaṁ guru|  
 
varāhapiśitaṁ balyaṁ rōcanaṁ svēdanaṁ guru|  
 
gavyaṁ kēvalavātēṣu pīnasē viṣamajvarē||79||  
 
gavyaṁ kēvalavātēṣu pīnasē viṣamajvarē||79||  
 +
 
śuṣkakāsaśramātyagnimāṁsakṣayahitaṁ ca tat|  
 
śuṣkakāsaśramātyagnimāṁsakṣayahitaṁ ca tat|  
 
snigdhōṣṇaṁ madhuraṁ vr̥ṣyaṁ māhiṣaṁ guru tarpaṇam||80||  
 
snigdhōṣṇaṁ madhuraṁ vr̥ṣyaṁ māhiṣaṁ guru tarpaṇam||80||  
 +
 
dārḍhyaṁ br̥hattvamutsāhaṁ svapnaṁ ca janayatyapi|  
 
dārḍhyaṁ br̥hattvamutsāhaṁ svapnaṁ ca janayatyapi|  
 
gurūṣṇā madhurā balyā br̥ṁhaṇāḥ pavanāpahāḥ||81||  
 
gurūṣṇā madhurā balyā br̥ṁhaṇāḥ pavanāpahāḥ||81||  
 +
 
matsyāḥ snigdhāśca vr̥ṣyāśca bahudōṣāḥ prakīrtitāḥ|  
 
matsyāḥ snigdhāśca vr̥ṣyāśca bahudōṣāḥ prakīrtitāḥ|  
 
śaivālaśaṣpabhōjitvātsvapnasya ca vivarjanāt||82||  
 
śaivālaśaṣpabhōjitvātsvapnasya ca vivarjanāt||82||  
 +
 
rōhitō dīpanīyaśca laghupākō mahābalaḥ|  
 
rōhitō dīpanīyaśca laghupākō mahābalaḥ|  
 
varṇyō vātaharō vr̥ṣyaścakṣuṣyō balavardhanaḥ||83||  
 
varṇyō vātaharō vr̥ṣyaścakṣuṣyō balavardhanaḥ||83||  
 +
 
mēdhāsmr̥tikaraḥ pathyaḥ śōṣaghnaḥ kūrma ucyatē|  
 
mēdhāsmr̥tikaraḥ pathyaḥ śōṣaghnaḥ kūrma ucyatē|  
 
khaṅgamāṁsamabhiṣyandi balakr̥nmadhuraṁ smr̥tam||84||  
 
khaṅgamāṁsamabhiṣyandi balakr̥nmadhuraṁ smr̥tam||84||  
 +
 
snēhanaṁ br̥ṁhaṇaṁ varṇyaṁ śramaghnamanilāpaham|  
 
snēhanaṁ br̥ṁhaṇaṁ varṇyaṁ śramaghnamanilāpaham|  
 
dhārtarāṣṭracakōrāṇāṁ dakṣāṇāṁ śikhināmapi||85||  
 
dhārtarāṣṭracakōrāṇāṁ dakṣāṇāṁ śikhināmapi||85||  
 +
 
caṭakānāṁ ca yāni syuraṇḍāni ca hitāni ca|  
 
caṭakānāṁ ca yāni syuraṇḍāni ca hitāni ca|  
 
kṣīṇarētaḥsu kāsēṣu hr̥drōgēṣu kṣatēṣu ca||86||  
 
kṣīṇarētaḥsu kāsēṣu hr̥drōgēṣu kṣatēṣu ca||86||  
 +
 
madhurāṇyavidāhīni sadyōbalakarāṇi ca|  
 
madhurāṇyavidāhīni sadyōbalakarāṇi ca|  
 
śarīrabr̥ṁhaṇē nānyat khādyaṁ māṁsādviśiṣyatē||87||  
 
śarīrabr̥ṁhaṇē nānyat khādyaṁ māṁsādviśiṣyatē||87||  
 +
 
iti vargastr̥tīyō'yaṁ māṁsānāṁ parikīrtitaḥiti māṁsavargastr̥tīyaḥ  
 
iti vargastr̥tīyō'yaṁ māṁsānāṁ parikīrtitaḥiti māṁsavargastr̥tīyaḥ  
    
sAmAnyenopadiShTAnAM mAMsAnAM svaguNaiH pRuthak||63||
 
sAmAnyenopadiShTAnAM mAMsAnAM svaguNaiH pRuthak||63||
 +
 
keShA~jcidguNavaiSeShyAdviSeSha upadekShyate|
 
keShA~jcidguNavaiSeShyAdviSeSha upadekShyate|
 
darSanaSrotramedhAgnivayovarNasvarAyuShAm||64||
 
darSanaSrotramedhAgnivayovarNasvarAyuShAm||64||
 +
 
barhI hitatamo balyo vAtaGno mAMsaSukralaH|
 
barhI hitatamo balyo vAtaGno mAMsaSukralaH|
 
gurUShNasnigdhamadhurAH svaravarNabalapradAH||65||
 
gurUShNasnigdhamadhurAH svaravarNabalapradAH||65||
 +
 
bRuMhaNAH SukralAScoktA haMsA mArutanASanAH|
 
bRuMhaNAH SukralAScoktA haMsA mArutanASanAH|
 
snigdhAScoShNASca vRuShyASca bRuMhaNAH svarabodhanAH||66||
 
snigdhAScoShNASca vRuShyASca bRuMhaNAH svarabodhanAH||66||
 +
 
balyAH paraM vAtaharAH svedanAScaraNAyudhAH|
 
balyAH paraM vAtaharAH svedanAScaraNAyudhAH|
 
gurUShNo madhuro nAtidhanvAnUpaniShevaNAt||67||
 
gurUShNo madhuro nAtidhanvAnUpaniShevaNAt||67||
 +
 
tittiriH sa~jjayecCIGraM trIn doShAnanilolbaNAn|
 
tittiriH sa~jjayecCIGraM trIn doShAnanilolbaNAn|
 
pittaSleShmavikAreShu sarakteShu kapi~jjalAH||68||
 
pittaSleShmavikAreShu sarakteShu kapi~jjalAH||68||
 +
 
mandavAteShu Sasyante SaityamAdhuryalAGavAt|
 
mandavAteShu Sasyante SaityamAdhuryalAGavAt|
 
lAvAH kaShAyamadhurA laGavo&gnivivardhanAH||69||
 
lAvAH kaShAyamadhurA laGavo&gnivivardhanAH||69||
 +
 
sannipAtapraSamanAH kaTukASca vipAkataH|
 
sannipAtapraSamanAH kaTukASca vipAkataH|
 
godhA vipAke madhurA kaShAyakaTukA rase||70||
 
godhA vipAke madhurA kaShAyakaTukA rase||70||
 +
 
vAtapittapraSamanI bRuMhaNI balavardhanI|
 
vAtapittapraSamanI bRuMhaNI balavardhanI|
 
Sallako madhurAmlaSca vipAke kaTukaH smRutaH||71||
 
Sallako madhurAmlaSca vipAke kaTukaH smRutaH||71||
 +
 
vAtapittakaPaGnaSca kAsaSvAsaharastathA|
 
vAtapittakaPaGnaSca kAsaSvAsaharastathA|
 
kaShAyaviSadAH  SItA raktapittanibarhaNAH||72||
 
kaShAyaviSadAH  SItA raktapittanibarhaNAH||72||
 +
 
vipAke madhurAScaiva kapotA gRuhavAsinaH|
 
vipAke madhurAScaiva kapotA gRuhavAsinaH|
 
teByo laGutarAH ki~jcit kapotA vanavAsinaH ||73||
 
teByo laGutarAH ki~jcit kapotA vanavAsinaH ||73||
 +
 
SItAH sa~ggrAhiNaScaiva svalpamUtrakarASca te|
 
SItAH sa~ggrAhiNaScaiva svalpamUtrakarASca te|
 
SukamAMsaM kaShAyAmlaM vipAke rUkShaSItalam||74||
 
SukamAMsaM kaShAyAmlaM vipAke rUkShaSItalam||74||
 +
 
SoShakAsakShayahitaM sa~ggrAhi laGu dIpanam|
 
SoShakAsakShayahitaM sa~ggrAhi laGu dIpanam|
 
caTakA madhurAH snigdhA balaSukravivardhanAH||75||
 
caTakA madhurAH snigdhA balaSukravivardhanAH||75||
 +
 
sannipAtapraSamanAH SamanA mArutasya ca|
 
sannipAtapraSamanAH SamanA mArutasya ca|
 
kaShAyo viSado rUkShaH SItaH pAke kaTurlaGuH||76||
 
kaShAyo viSado rUkShaH SItaH pAke kaTurlaGuH||76||
 +
 
SaSaH svAduH praSastaSca sannipAte&nilAvare|
 
SaSaH svAduH praSastaSca sannipAte&nilAvare|
 
madhurA madhurAH pAke tridoShaSamanAH SivAH||77||
 
madhurA madhurAH pAke tridoShaSamanAH SivAH||77||
 +
 
laGavo baddhaviNmUtrAH SItAScaiNAH prakIrtitAH|
 
laGavo baddhaviNmUtrAH SItAScaiNAH prakIrtitAH|
 
snehanaM bRuMhaNaM vRuShyaM SramaGnamanilApaham||78||
 
snehanaM bRuMhaNaM vRuShyaM SramaGnamanilApaham||78||
 +
 
varAhapiSitaM balyaM rocanaM svedanaM guru|
 
varAhapiSitaM balyaM rocanaM svedanaM guru|
 
gavyaM kevalavAteShu pInase viShamajvare||79||
 
gavyaM kevalavAteShu pInase viShamajvare||79||
 +
 
SuShkakAsaSramAtyagnimAMsakShayahitaM ca tat|
 
SuShkakAsaSramAtyagnimAMsakShayahitaM ca tat|
 
snigdhoShNaM madhuraM vRuShyaM mAhiShaM guru tarpaNam||80||
 
snigdhoShNaM madhuraM vRuShyaM mAhiShaM guru tarpaNam||80||
 +
 
dArDhyaM bRuhattvamutsAhaM svapnaM ca janayatyapi|
 
dArDhyaM bRuhattvamutsAhaM svapnaM ca janayatyapi|
 
gurUShNA madhurA balyA bRuMhaNAH pavanApahAH||81||
 
gurUShNA madhurA balyA bRuMhaNAH pavanApahAH||81||
 +
 
matsyAH snigdhASca vRuShyASca bahudoShAH prakIrtitAH|
 
matsyAH snigdhASca vRuShyASca bahudoShAH prakIrtitAH|
 
SaivAlaSaShpaBojitvAtsvapnasya ca vivarjanAt||82||
 
SaivAlaSaShpaBojitvAtsvapnasya ca vivarjanAt||82||
 +
 
rohito dIpanIyaSca laGupAko mahAbalaH|
 
rohito dIpanIyaSca laGupAko mahAbalaH|
 
varNyo vAtaharo vRuShyaScakShuShyo balavardhanaH||83||
 
varNyo vAtaharo vRuShyaScakShuShyo balavardhanaH||83||
 +
 
medhAsmRutikaraH pathyaH SoShaGnaH kUrma ucyate|
 
medhAsmRutikaraH pathyaH SoShaGnaH kUrma ucyate|
 
Ka~ggamAMsamaBiShyandi balakRunmadhuraM smRutam||84||
 
Ka~ggamAMsamaBiShyandi balakRunmadhuraM smRutam||84||
 +
 
snehanaM bRuMhaNaM varNyaM SramaGnamanilApaham|
 
snehanaM bRuMhaNaM varNyaM SramaGnamanilApaham|
 
dhArtarAShTracakorANAM dakShANAM SiKinAmapi||85||
 
dhArtarAShTracakorANAM dakShANAM SiKinAmapi||85||
 +
 
caTakAnAM ca yAni syuraNDAni ca hitAni ca|
 
caTakAnAM ca yAni syuraNDAni ca hitAni ca|
 
kShINaretaHsu kAseShu hRudrogeShu kShateShu ca||86||
 
kShINaretaHsu kAseShu hRudrogeShu kShateShu ca||86||
 +
 
madhurANyavidAhIni sadyobalakarANi ca|
 
madhurANyavidAhIni sadyobalakarANi ca|
 
SarIrabRuMhaNe nAnyat KAdyaM mAMsAdviSiShyate||87||
 
SarIrabRuMhaNe nAnyat KAdyaM mAMsAdviSiShyate||87||
 +
 
iti vargastRutIyo&yaM mAMsAnAM parikIrtitaH|
 
iti vargastRutIyo&yaM mAMsAnAM parikIrtitaH|
    
Now that the general properties of flesh have been stated, we shall describe the specific qualities of the flesh of some of these creatures:
 
Now that the general properties of flesh have been stated, we shall describe the specific qualities of the flesh of some of these creatures:
   −
The flesh of the peacock is most conducive to enhancing sight, hearing, intelligence, body-heat, youth, complexion, voice and life. It is strengthening, is effective in treating vata and promotes the growth of flesh tissues and semen. [63-64]
+
The flesh of the peacock is most conducive to enhancing sight, hearing, intelligence, body-heat, youth, complexion, voice and life. It is strengthening, is effective in treating ''vata'' and promotes the growth of flesh tissues and semen. [63-64]
The flesh of the swan is heavy, hot, unctuous, sweet, enhances voice, complexion, strength, production of semen, is nourishing, and is effective in treating vata.
+
 
The flesh of the rooster/fowl is unctuous, hot, aphrodisiac, and nourishing. It also helps strengthen the voice, is effective in treating vata and is sudorific (produces sweating) [66]
+
The flesh of the swan is heavy, hot, unctuous, sweet, enhances voice, complexion, strength, production of semen, is nourishing, and is effective in treating ''vata''.
The flesh of the partridge is heavy, hot, and sweet. The bird’s habitat is neither limited to marshy nor to jangala country. Partridge meat rapidly controls the three doshas, especially vata. [67]
+
 
The flesh of the grey partridge is cold in potency, sweet and light and is recommended in pitta, kapha, blood and mild vata disorders. [68]
+
The flesh of the rooster/fowl is unctuous, hot, aphrodisiac, and nourishing. It also helps strengthen the voice, is effective in treating ''vata'' and is sudorific (produces sweating) [66]
The flesh of the common-quail is astringent, sweet in taste, light, very effective in enhancing digestive fire, alleviates tridosha, and is pungent on digestion. [69]
+
 
 +
The flesh of the partridge is heavy, hot, and sweet. The bird’s habitat is neither limited to marshy nor to ''jangala'' country. Partridge meat rapidly controls the three ''doshas'', especially ''vata''. [67]
 +
 
 +
The flesh of the grey partridge is cold in potency, sweet and light and is recommended in ''pitta, kapha,'' blood and mild ''vata'' disorders. [68]
 +
 
 +
The flesh of the common-quail is astringent, sweet in taste, light, very effective in enhancing digestive fire, alleviates ''tridosha'', and is pungent on digestion. [69]
 
The flesh of the iguana is sweet on digestion, astringent and pungent in taste, alleviates vata and pitta and is nourishing and strengthening. [70]
 
The flesh of the iguana is sweet on digestion, astringent and pungent in taste, alleviates vata and pitta and is nourishing and strengthening. [70]
 
The flesh of the pangolin is sweet and sour in taste and is said to be pungent on digestion. It alleviates the tridosha and is effective in treating cough and dyspepsia. [71]
 
The flesh of the pangolin is sweet and sour in taste and is said to be pungent on digestion. It alleviates the tridosha and is effective in treating cough and dyspepsia. [71]